0 ee ed

=F ="

GOVERNMENT = INDIA DEPARTMENT OF ARCHAEOLOGY

CENTRAL ARCHAOLOGICAL a LIBRARY

|

|

D.G.A. 79 , GIPN—54—2D. G. Arch. N. D /56.-—25-9-58-—1,00.000. ~

"यक नी = ¥

+ + भ" | y y y ey IE! ad GA 2 Ad Yerys fa, . = ॐअ. $ eve rte, | * + ¥ ry wv „~ ---* y 9“ छि + ¥ ^ + ¥ ~ | ey, eee ०५४ ७१४१४ vey Yer

|

$ # न. ey? गि 1111114. yey ®

f

, कषे हेष. सर्षिे ~ ehh TT PV रर

aerate RN सरभस ^

- - i etre te ०५५. 4

खु r के $ लि ^ ae AS > ~ " कै ऋ-के के. $. ४, रो x Ar Ae ५,६.९६ | $ ५५ # ^ +^ : ~ AY * Cems AK RRR क. ५.९ anal रेके ^

५५५

venta“

Ant ९7 mat 4 ^^.

^^ A AA | ५५. > १.४ ९०१५१११ ५१...

* # + padre.

म,

TY ghee ^“ ^ ~.

+... [01 8 4.५.६.4१६4 ¢ ^ 64

| "ARAM ASASAMABAAAA Ay A १५

g 4454 ANNA G4

^ |

[व 1 a A

^^ 44५4५५५५ ३५३५१,

जे द्व LK

BIBLIOTHECA INDICA: £~

A Collection Of Oriental Works

PUBLISED BY THE ASIATIC SOCIETY OF BENGAL. ~

नै ~+ aera Fs roo) ^

~~ * 4 vr

New Series, Nos. 1180 1188.

1 पूः

GOBHILIYA GRIHYA SUTRA;

WITH A COMMENTARY BY THE EDITOR. ( Thoroughly revised} EDITED BY

MAHAMAHOPADHYAYA CHANDRA KANTA TARKALANKARA

(ERE GENER A! Po, Weise ' ^ - (॥

{5 (11029 HO ae CALCUTT

VHrrayRare oe

1908

५. ५.

‰‰५^६० | गोमिलगद्यसचम |

iz ६4 my | ~ eg 1 ४. f कै * , ke BH i *, Wey ~ | ty 3 : J a 3 mee § ee वि rt , रः ५. | 4 + का + "=^ a! re ८. - & @ `

AeA IAAI aA SAMAR AST: क्तमाष्यस हितम्‌ |

ata परिशोधितं afcafda परिव्यक्त परिवडितञ्च।

( दितौयभागरुपम्‌ दितौयसंस्करणम्‌ . )

STA

aye nt al सियातिकसोसाष्त्याख्यसमाजानामनुमत्या व्ययेन `

कलिकाताराज्ञघान्यां

नं २७, चोषेस सेन- स्यन्त सुद्वितम्‌ शाकाः १८२०

BP

गे भिलोयं

VACA |

ठतीयप्रपाठकरे प्रथमा खर्डिका।

[, + 1) 10011

Ta सामेराध |

एवन्तावत्‌ fedta प्रणाटक्े शिष्यजिन्नासान्‌रोघादिवाहमैवा-

दितः qafaar गर्भाधानाय पनयनान्तः संस्कारकलापः सूतितः | भअयेदटामोमुपनयनान्तसंस्कारसंस्सतेन व्रह्यचारिखा गुरौ वसता साङ्गो वेदटोऽधिगन्तव्यः। तथाच भनुः

""क्रतोपनयनस्यास्य व्रतादेशनमिचयते |

ब्रह्मणो ग्रहणञ्चैव क्रमेण विधिपूवकम्‌ | इति ,

“अनेन क्रमयोगेन dearer दिजः शनैः

गुरौ वसन्‌ सञ्चिनुयाद्‌ ब्रह्माधिममिकन्तपः'” | द्तिच। तथा चोक्तम्‌ “संस्कारस्य तदथत्वादिद्यायां पुरुष- श्युतिः"-इति। अतस्तस्य प्रतिपिपादयिषया तावदिदसमुपक्रमते,

अथातः षोडशे वष गोदानम्‌ १॥

्रथ-शब्दः पूरव प्रलतजन्मकालानुकषंणाधंः। श्रय ,-जश्रकाला-

दारभ्य Tet ae गोदानम्‌ , पुनरानन्तयाद्‌ पनयनक्रा लात्‌- Gobhiliya Grihya Sutra, lot. If. (ब. 1.

2 गमोभिलोयं [ उप्र. १. }

sfai धवा “गभोदिसह्या व््राणाम्‌"-इति सूत्रान्तराट्‌- गभकाल एवायणशब्द्‌ेन परासश्यते | तेनोपनयनवदिदमपि गर्भा- वधि मणन्ैव Met ay स्यात्‌ दतियादेः कालविश्ेषद्योत- नार्थो वा ्रधशब्दो aula: | कथन्नाम? ब्राह्मणस्य पोडये aq गोदानम्‌ , क्षत्ियस्य हाविंशे , वैश्यस्य चतुव्विंे ,- इति AMA मनोः स्मरणम्‌ |

(केशान्तः षोडशे वषे ब्राह्मणस्य विधौयते | राजन्यबन्धोद्दा विंशे aye इाधिके ततः"? | इति swam aa) यस्मात्‌ ,- “aera fast वेदमन्यत्र कुरुते श्रमम्‌ 1 जोवन्रेव शूद्रत्वमाशु गच्छति सान्वयः? 1 दूत्सेवमारिष्मरणादु वेदाध्ययनमवश्यं कत्तव्यम्‌ यस्माच्च ,-

“तपो विशेषैविविषैव्रतैख विधिदरेशितैः।

वेदः छत्‌सोऽधिगन्तव्यः सरहस्यो दिजन्मना? | शूत्यादिवचनाद्‌ व्रताचरणपूव कत्वं तदध्ययनस्य अतः एतस्मात्‌ कारणात्‌ , षोडशे वष गोदानं नाम ad कर्तव्यम्‌ गावः कैथा; दौयन्ते खण्डयन्तेऽस्मित्रिति गोदानमिति are नामधेयम्‌ ततश्च, इतः पूवंमुपात्तस्यो पनयनव्रतस्यायमवधिः-- इत्यवगम्यते | एवच्च , बराह्मणस्याष्टवाषि कमुपनयनव्रतं भवति, कषत्रियस्यैकादशवार्षिकम्‌ , वैश्यस्य दादशवाषिकम्‌ ,-इति सिद्धयति

“श्रह्मवच्चस कामस्य काय्यं विप्रस्य cea wm वलाधिनः षष्टे ैश्यस्येदहार्थिनोऽषटमे |

[रप्र १. | VORA. | |

इत्येतस्मिश्च पत्ते त्राह्मणस्यैकादश्वाषिंकम्‌, सतियवैश्यथोख घोडशवापि कमुपनयनत्रतम्‌ उपनयनकालातिपाते तु ai न्युनतरमपि,-- इत्यवगन्तव्यम्‌ न्यु नतर पकतेऽप्यन्ततोऽष्टो दिनानि aq करणोयम्‌ | तथाच WATT: |

“समामासा अहोरावासुल्या ब्राह्मणचोदिताः | सावितमष्टभिर्बषेः कायं मासैदिनेञ्च वा?!

इति सावित्रसुपनयनतव्रतम्‌ तदानोमेव साविचौप्रवचनस्योपदे- Wad तथाच पुरुषशक्तिभोलटेशकालवयोऽवसखा विषेण काल- व्यवस्था प्रतिपत्तव्या ।.

अन्ये are: यतः-नाचरिष्यन्तं संवदव्छरमुपनवत्‌ः-इति संव- स्छरमाजव्रताचरणस्याव्यन्तमावश्यत्वं qafagia, अतः कारणात्‌ संवत्स त्रताचरशत्‌ WARING Wei, षोड़गवर्षो- पनौतष्य संवत्सरव्रताचरणानुरोधात्‌ परतोऽपि Teme गोदानं कत्तव्यम्‌ | तस्माब्रायमवश्यं कालनियमः ,--षोड्णे वषं मोदानम्‌-इति। एवं त्तत्ियवेश्ययोरपि द्रष्टव्यम्‌-श्ति। तदसङ्गतम्‌ ¦ पूर्वाटाद्तच्य््यासंग्रहविरोधात्‌। नाचरिष्यन्तं संवत्सरमुपनयेत्‌'-- इति गादानादिव्रतविषथमिति तवेव TTA:

तत्र तावदुपनयनत्रतं सावित्रा अरध्ययनाथं सावित्रं सहप्रवचन- चाख्यायते उपनयनव्रतसमकालमेव सा विचौप्रवचनो पदेशात्‌ | मोदानादौनि व्रतानि देवपर्व्वादीनां बैदानामध्ययनाधीनि भनु- प्रवचनौयानि चोचन्ते | WATT व्रतानां पादेव AAS TATA

~ गोभिलोयं [३प. १ख. 1

प्रवचनस्योपरेशत्‌ गुङैतावना कालेन ब्रह्मचारिणं शौचाचा- रादिकं श्ित्तयेत्‌। तथाच मनुः | “sqata गुरुः शिष्यं शिक्तयेच्चछौ चमादितः श्राचारमनििकाययच्च सन्धयो पासनभेवच” इति ॥०॥१॥०॥

चडाकरणेन केशान्तकरणं व्या्यातम्‌ tt 2

गोदानव्रत यत्‌ केशान्तकरणं के्णनामन्तकरणशं विनाशकरणं छेटनमिव्येतत्‌ | तत्‌ चडाकरशेन पूर्वोक्तेन व्याख्यातं कथितम्‌- दूति केशान्तकरणे «aga अतिदिश्यन्ते! तेनात्रापि शिरोऽभितः पश्चाह्धागकेशानां कपुश्णिकाकपुच्छलाख्यानां चूडा करणोक्तरौत्या छेदनं WAG! एवद्योपनयनव्रतान्ते ब्रह्म चारिणः कियन्तमपि कालं वपनं aaa) अन्यधा पिच्छूलौभिः सह कपुष्णिकाकपुच्छलग्रहणच्छेदनादि कत्‌ मशकं स्यात्‌ तथाच कर््प्रदोपः।

“वपनं नास्य कत्तव्यमन्वाक्‌ गोटानिकाद्वतात्‌ |

व्रतिनो वत्सरं यावत्‌ प्रण्मासानिति aaa: | दति une Hanon

TAMAS ATU MM AIT प्राप्ते विशेषोऽभिघोयते

AMAT केशान्तान्‌ कारयते 3

AWA खयमेव केथान्तान्‌ कारयते माता। कथन्नाम?

[3¥.%q. | BVA | ¥

चडाकरशे तावत्‌ माता Farag लत्वो पविशति , तथागतच्च तमन्यः संस्करोति Frac’ तु बह्मचारो मातुरष्गतो भवति श्रक्कमारत्वे नायुक्त्वात्‌। gage चेदानोमस्य्वखा- नात्‌ खल्वयं स्वयमेव कारयते मातेल्ययमथः

वा-

चडाकरणे कुशलोकारयन्ति--इति बहवचनाद्‌ वापनन्मत्त- दनियम उक्रः। केशान्तकरशे तु ब्रह्मचारिणः खयमेव वापन- क्रिया नियम्यते wo ano |

waq विशेषः ,-

सव्वाण्यङ्लो मानि ATA 8

संहारो विनाशोवपनमित्यनथान्तरम्‌ ऋज्वन्यत्‌ on ° अयमपि fara: ,-

गो भिधनं दक्तिणा बराह्मणस्य tt मिथुनं स््नोपंसो॥०॥५॥ ON अभ्वमिथुनं चत्रियख॥ दचिणा ue weno अविमिथनं are

दक्तिणा--इ्त्येव गरविर्मषः॥०॥७॥ °

Tada सव्वंषाम्‌ ८॥

amacfamat श्रलामे ata वा सर्वषां ब्राह्मश्ादोनां

दक्षिणा भवति efau चेयमाचाययस्यैव ब्रह्मणः कस्मात्‌ ? तस्येवोपनयनकेशान्तकर णादि कर्म्मोपदेणात्‌ | कश््रमूल्यत्वाच्चास्याः | वच्यति चाचायः,-- ““आच्छादयेनद्ररमिल्येके"- ति “आ चा- सकाशे वाचं विषजेत,-वरं ददामौति , गोमिथनं दक्तिणा”- द्रति गणद्यान्तरे चाचाय्यारैव केणान्तकरणदल्तिणादानावगतेः | ब्रह्मणसु प्रणंपात्ादिका दक्षिणा स्यात्‌ fuscia ब्रह्मचारिणः प्रावरणादिवद्गोमिधुनादेनोसम्भवः-- इति द्रष्टव्यम्‌ Wo WT ०॥ अयमप्यपरो fara: ,-

अजः केश्रप्रतियाहाय॥<॥

केशान्‌. यः. प्रतिग्णह्वाति. वपनाधम्‌ , खल्वयं केशप्रतिग्राद्धो- quae नापितो waa) ad कर्ममूल्यमजो देषः wag भत त्रोष्यादिपातरक्ृसरासादनं स्यात्‌, तेषां मूल्या्थतवात्‌ इह मूल्यान्तरस्यापदेणात्‌ | अत गोदानव्रताङ्गस्य ara. करखकम््मणः परिसमासिः tone nog

लाघवाथंमिदानों गोदानादौनां सव्वंषामेव व्रतानां साधारणां धरिभाषां वक्त मारभते,-

उपनयनेनेवोपनयनं व्याख्यातम्‌ १०

उपनयनेनेव पूर्व्वोक्तिन उवनयनं गोदानादिव्रताङ् व्याख्यातं कथितम्‌ ॥०॥ १० °

तवापि कञ्चिदिशेषमाह ,-

[3a १ख. | VILA |

fasted वासी नियुक्तम्‌ ११॥

दह गोदानादिव्रताङ्गोपनयने पुनरहतं वासो नियुक्तं निय- मितम्‌- इति नियमे wa अनियमश्चोद्यतै। तेन पूवस्मिब्रप- नयनेऽदतस्य वाससो निग्रमोऽवमम्यते॥०॥११॥ °

नालङ्ारः १२॥

su नियुक्तः १२॥ °

नाचरिष्यन्तध्‌ संबत्सरमुपनयेत्‌ १३॥

संवत्सरमपि यो व्रतं चरिष्यति तं नोपनयेदिव्याचाय्यखायें नियमञ्चोदते। ब्रह्मचारिणोऽप्यथात्रियमः सिध्यति खल्वयं नियमो गमोटानिकणएवोपनयने स्यात्‌ कुतः ? ्रत्र॑वोपद्‌शात्‌। तस्मात्‌ संवव्छरमपि व्रतंयो चरिष्यति, तस्यापि प्राचोनमुप- नयनं भवति |

Ta त्वाहुः प्रकरणादट्‌वेतस्मिन्नुपनयने प्रापे पुनरेपनयनग्रहणं सामान्यायम्‌। तस्मात्‌ प्राचौनेऽप्युपनयनेऽयं नियमः तेन यस्यापि घोडे aq उपनयनं , तस्यापि संवत्छरत्रतचरणात्‌ परत उपरिष्टा- दयि षोडशादर्षाहीदानं स्यात्‌, नतु षोडश णव वर्षे- इति ale VA परतो वच्यमाणा अण् war: सामन्यगोचरा एव-इति।

नैतदेवम्‌ } 'उपनयेत्‌'- इत्नुक्ती वाक्वाधस्येवाघटनात्‌ अरन्यथा- {भिधाने wage निषेधस्यालाभात्‌ अतिक्रम्याभिधानाच्। समा मासा अहीराताः'--इन्युदाहतख्द्यासङ्गहवचनेन प्राचौने उपनयने विशेषस्याभिधानाच ततैतस्याप्रघसं : सोऽयमुपनयतिः

e गोभिल [39.27 खं. |

सन्निहितं मोदानिकादिकमेवो पनयनमभिधत्ते प्राचौनसिति। व्यक्तिवचने: खल्वयम्‌ व्यक्तिवचनानाख् सब्रिहितव्यक्तिपरत्व- मानेयीन्याये सिद्दान्तितम्‌ तत्‌ कुत वानेन सामान्यपरिग्रहः शक्यते वक्तम्‌ | परतो वच्यमाणानामादेश्ानां यथा प्राचोनेऽप्यु- पनयनेऽभिनिषेश्ः , तथाऽमिहितमस्माभिः ,-- ‘arena oe प्रयच्छन्‌ वाचयतिः--दत्यवे | परत्तदच्यामः ° १३२५०

वार्चञ्चास्ये दण्डं प्रयच्छन्नादिश्ति १४

RAG: | दण्डं प्रयच्छन्‌-दत्यन्‌ द्यते क्रमाथम्‌ कथं नाम ee प्रकषण यच्छत्रेवादिशति, तु विलम्बेत- CUT. | दरण्डमन्तवाचनात्‌ परतः GSM Asst: कुतः ? meaty, दण्डः प्रयच्छन्नित्येतावतेव निव्वाडे graced निर्दे सामान्यात्‌ पूर्व्वो्स्मारणाथम्‌ तेन प्राचोनेऽप्यु पनयने दण्डप्रदानात्‌ परममौ sien भवन्ति। तस्मात्‌ सामान्य घञ््लममौषामिति सिदम्‌ ॥०॥ १४

ते ween: इादशभिः सूतेरभिधोयन्ते ,-

AANA भवान्यतराधम्म चरणात्‌ १५

ana निघ्नं आयत्तः- श्त्यनथाोन्तरम्‌ अधन््चरवााटन्ेवा- चाथस्याधौनो wal श्रचन्भ्रसंयुक्माच्यस्यादरेशमपि माकार्षो- fT hon १५॥ °॥

क्रोधानते ABA १६

WAI सूतम्‌ १६॥॥

[302 ख.] VVTAA | =

a

यनम्‌ 29 Il वञ्ञय-- इती दमितः प्रेतिसर्वत्रानुष्लनीयम्‌ fad व्यवायः सश्भवद्लयनयान्तरम्‌ oo WH १७॥ °

उपरि शय्याम्‌ १८

उपरि शय्याम्‌ WINN उच्चतरं शय्यां वर्व्जय। तथाच मनुः

“Td शच्यासनच्चास्य सव्वेटा गुरुखन्निधोः" | efai रएवंवा- उपरि Geral शय्यां asa) तदनेनाघोभूमावेव शया कन्त चयेत्यु पदिश्ति ! तदप्याह मनुः

‘gaia मेक चयामधःग्य्यां गुरोहितम्‌ |

पा समावत्तनात्‌ कयात्‌ क्रतो पनयनो दिजः'' | sfane nu १८॥ °

को भौलबगन्धाञ्जनानि॥ १६

कौशौलवं कत्यमोतवादिक्रम्‌। गन्धो टोमलयजः अन्ननम- च्णोर्यहीयते। एतानि asa) aaa मनुः अभ्यङ्मच्नच्चाच्णोरुपानच्छतधारणम्‌ कामं क्रोधच्च लोभच्च नत्तनं गौतवादनम्‌' | स्ति ॥०॥ १६

सानम्‌ २०

वज्जय | सुखा्धल्लानस्यायं प्रतिषेधो वैधद्न। तेन aay

% गेभिलौयं [३.१ ख. 1

कर्तव्यमेव तथाच सुत्रान्तरम्‌। “ATA Areata: श्रायात्‌” -इति “कालदयमभिषेका म्निकायकरणम्‌'-इति चेवमादि। वच्यति aaa निल्यघम्प षु ,--“'डदकोपस्पगं नप्रातरभिवादाः” fai waar ama गात्रोत्सादनादिकमभेवानेन निषिध्यते नतु स्रानसिति वोदव्यम्‌। कुतः? “MU दण्ड़वन्मज्जनम्‌ ~ इति सूत्रान्तरात्‌। तथाच कन्डप्रदोपः\ “a गाचोत्छादनं कुच्यादनापरदि कथञ्चन | जलक्रौोडामलङ्ारं व्रतो दण्डदवाश्वेत्‌” दति ॥०॥२०॥०॥

अवलेखनदृन्तप्र्ालनप्रादप्रत्षलनानि २१॥

वञ्जय sated कड्तिकादिना शिरसः , भूमेव्वां निष््रयो- जनम्‌ | दन्तप्रच्चालनं दन्तानां प्रकषण चालनं दन्तधावनं- पतकाष्ठादिना टन्तघषं णमिल्येतत्‌ | पादप्रक्षालनम्‌ - उदत्तन- पूर्व्वकं qara यत्‌ क्रियते। पादेन वा पादस्य प्र्तालनं वणनोयम्‌। “grea नाक्रमेत्‌ पारम्‌"? इति स्मरणात्‌ ॥०॥२१॥०॥

रकत्यम्‌ ₹२॥ aaa) पास्तिकोऽयं सुरक्रत्य प्रतिषेधो वोचव्यः। कतः “afrg’ वपनं कायमाल्नानाद्रदह्यचा रिरणम्‌ | श्र शवौरविमोत्तायं Agua Bsaa” इति walt सरशिखिविपनस्योपरेशात्‌ | “वपनं नास्य कत्त व्यमर्व्वाक्‌ गोदानिकाद्रतात्‌ | व्रतिनोवव्सरं यावत्‌ षर्मासानिति गौतमः: |

(3a. ta. ] सद्यदतम्‌ | १९

afe वपनावगतेः। खल्वयमाचायस्याख्यष्टोऽभिप्रायः परिशिष्टक्षता wetad: तथाच गोतमस्‌ “qwafza- श्खिजटाथच-दइति। मनुरपि स्मरति)

''मुर्डो वा जटिलो वा स्यादथवा स्याच्छिखानटःः |

बति अधवा स्ुरक्त्यप्रतिषेधान्र्डन विधानाच्च qed कन्त - व्यमेव , तटन्धत्‌ क्षुरजत्यम्‌ अङ्गलोमसंहारादिकं कक्तंव्य- भित्ययं सूत्रार्थः wa लाइः। क्ुरकन्धप्रतिषेधान्मुरडनविधा- ` नाच aaa मुण्डनं युक्ताम्‌ ,--इति ०॥२२॥ ° मधुमासे २२॥ AAT ॥*॥२२॥ ° गोयुक्ता रोहणम्‌ २8४

WARY शकटाटरारोहणं वञ्जय ° २४ ° अन्तग्राम उपानहोरधारणम्‌ २५॥

अन्तःगब्दो मध्यवचनः। अन्तर्ग्रामे ग्राममध्ये , उपानहौ प्रसिद्धे , ART वञ्जय। ग्राममध्ये उपानद्ारणं माकार्षीरित्य्ः ॥२१॥ °

वहतवाद्रह्मचारिध्ाणं प्रतेकमुपदेये ग्रन्यमोरवं मन्धमानः खल्वाचार्यय लाघवाधमिदसुपदिश्ति ,-

खयमिन्द्रियमोचन मिति २६

सखयमपतमना कामतः - दत्येतत्‌ ¦ शन्द्रियमोचनम्‌। इद्दरियाखि

१२ गोिलौयं ३१. ख. 1

Maraaaren प्रसिद्धानि तैषां मोचनं मोच्यं--प्रतिषिद- खगो चरक खनिवारणबु बया प्रवत्तनम्‌--इति यावत्‌) वत्‌ वच्जंव | तदभेनेतदुक्तं भवति। नाचा्थ्यनिन्दां शृणयात्‌"-इति प्रति- fagt ब्ह्मचारौ केवलं तामेव कामतो waar, पितु qa ततृखवणमेव स्यात्‌ तत्र जिष्ेत्‌ | तथाच मनुः |

‘qaaa परौवादो निन्दा वाऽपि wae वै।

कणँ ae पिधातव्यौ गन्तव्यं वा ततोऽन्यतः

दूति एवं चक्तरारीन्यपि परस्तौ प्रर्णादययं प्रहत्तानि निवत्त - येत्‌ तदप्याह सएव)

“Lay जनवाद परिवादं assay | स्तो णाद्च प्रेंत्तणालम्भमुपघातं परस्य चः

दति। waa ,— eufafeamat कामतो रेतःस्कन्दनं ata. wafa ,- “ay faa aga fest: शक्रमकामतः। श्ञालाऽकंमचयित्वा fa: geinfaad जपेत्‌ | दूत्यकामतोऽपि taeda मनुना निषिदम्‌। तधाप्येतदधि- कदोषकरं त्रतहानिकरं वा वणनोयम्‌। यस्छान्मनुरेवाइ। “एकः शयोत सवत्र रेतः स्कन्दयेत्‌ कचित्‌ | कामादि स्कन्दयन्‌ रेतो हिनस्ति ब्रतमाक्रनः' |

द्रति इतिकरणमादेशपरिसमाष्य्यंम्‌ २६॥ ०॥ ददानो सन्यानपि त्रतधरानुषदिश्रति,

[३पर, ख. | र्य तम्‌ | tz

मेखलाधारणमभेच वय्यदण्डधारणसमिदाधानो- दकोपस्यंशनप्रातरभिवादा Taq निलधर्म्माः ॥२७॥

मेखलायाः--विशेषानुपटेात्‌ पूर्व्योक्नलच्षणाया धारणम्‌ | तथाच ममुः

“aq यस्य विदहतं wi यत्‌ ad ata भेखला यो दण्डो aq क्सनं तत्तदस्य व्रतेष्वपि" |

ति away मैचचरणम्‌-- वेटयन्नादिमतां wig i मैत चय्या- इति पाठे व्यक्त एवार्थः तदाह मनुः

वेदयन्गेरहोनानां प्रशस्तानां Wag | ब्रह्म चाय्याहरे त्तं Way: प्रयतोऽन्वहम्‌ | गुरोः कुले faa ज्रातिकुलव्धुषु सलाम त्न्धगीदानां ga ga विवन्नयेत्‌ | सवं वाऽपि चरेद्रामं पूर्वोक्तानामसम्भवे |

नियम्य प्रयतोवाचमभिशस्तांस्त॒ वज्जयेत्‌?ः |

इति तस्मात्‌,--भ्रतापि पूर्वोक्तोपनयनवत्षतख्धस्यैव ब्रह्मचारिणौ Haat स्थानान्तरं गतख्य- इत्यसङ्गतं वचनम्‌ दण्डधार शं दण्डस्य पूर्वोक्षलच्णस्य धारणम्‌ समिदाधानमधस्तादयास्या- तम्‌ उदकोपस्मयनं Bay) तच्च सायंप्रातदण्डवदाञ्जवनम्‌ | वच्यति ware: “ag सायं प्रातरुटकोपस्म्नम्‌-इति। काल्यायनोऽप्याह “Aat cweargaq’—sfa प्रातरभिवादः पादग्रहणं गुरारिव्येतत्‌। तच ,-

९४ गोभिलौयं [३१.१९ wd

“व्यत्यस्तपाणिना कायमुपसंग्रहणं गुरोः | सव्येन सव्यः wat efuta तु दक्षिणः" |

इति)

"उस्ानाभ्याञच्च हस्ताभ्यां पादावद्य मद्‌ WANT |

efaw दचिणिनैव सव्यं सव्येन पीडयेत्‌” | इति चैवमादिश्मत्यन्तरो्तप्रकारेण करणीयम्‌ अ्रभिवादन्‌- विधिरपि aaa एवादर्भेयः। यथा मनु: |

(“अभिवादात्‌ ut विप्रो ज्यायांस्मभिवादयन्‌ | अरसोनामादहमस्मोति खं नाम परिकोत्तयेत्‌”।

इति |

“भोः शब्दं कौत्तयेदन्ते खस्य नाम्नोऽभिवादने | नाम्नां खरूपभावो fe मोमाव ऋषिभिः खतः”

ति च) च्येष्टमभिवादयन्‌ विप्रः अ्रभिवादात्‌-पादग्रहणात्‌ः परम. अमुकनामादहमस्मि-इति सं नाम कौत्तयेत्‌, भरन्ते भोःणब्दम्‌--इति वचनयोरथः तेन पादग्रहसानन्तरं श्रसुक- नामाहमस्ि भोः- दति कथयेत्‌ यच्च ,-भ्रभिवादये अमुक शन्पाहमख्ि भोः - easy अभिवादनं कत्तव्यम्‌- इति रघु- नन्दनादौनां मतम्‌ | तदसङ्गतम्‌! अभिवादयथे-इव्य्ञेखे प्रमाणा- भावात्‌ अभिवादात्‌ परम्‌"- इत्यादिना णट्ग्रहणाटनन्तरभेव नामकौत्त नस्योपदेशाच्च | यदपि,--अ्रभिवादात्‌ परम्‌--श्त्यस्य ्रभिवादय-इति शब्टोच्चारणात्‌ परम्‌ - इति व्याख्यानम.। तदप्यसङ्कतम. | प्रमाणाभावात्‌ AAs | ुतिलन्चण-

C23, (a) रद्य चम्‌ | १५

विषये afd ज्यायसौमवोचाम। सा खख्ियं वना व्याख्या तामेव यदृच्छापरिकल्िता भवेत्‌ , नतु सुनेरनुमता। सुनि- वचनञ्चोपरुष्य यदच्छया पंरिकल्यनं तेषामप्यनुचितमेव। `भरसावहग्मीः-- इत्यामनोनामादिशेत्‌””-- इलयेवमादिस्मृत्यन्तरे- ष्वपि अभिवादनवाक्छे, अरभिवादये--इति पदप्रयोमो नानु- शिष्यते। मिताच्तरादटौपकलिकादिष्वपि अभिवादये ति प्रयोगो- दृश्यते |

भ्रभिवादयन्‌-इति तु वत्तमानसामोप्यं वत्त मानवदुप- eu: एतच्च भवताऽपि वाच्यम. हेतये वा शता वणनौयः। ततश्चाभिवादनस्य नामकौत्त नहेतुत्ववचनात्‌ हेतोश्च पूवं व्तित्नि- यमात्‌ अभिवादात्‌ परमित्यस्यास्मदुक्तमेव व्याख्यानमादरणौोयम यच्च॒ मोतमसूत्रम्‌-- “aaa प्रोच्यायमहमित्यभिवाटोऽन्नसमः- वाये इति तदन्नाभिवादनविषयत्वादेव प्राज्नाभिवाद्न- विषयम. अतएव मनुना,पि, -

नामधेयस्य ये केचिदभिवादं जानते) तान्‌ प्रान्नोऽहमिति ब्रूयात्‌ fea: सवास्तयेवच”” |

इत्यन्नाभिवादटे भोः शब्दो नाभिहितः। ततस अमुकोऽयमहम्‌-- दूत्बन्नाभिवादनप्रयोगः। इटं गोतमसूत्रं कंचित्‌ कल्यनाकुशले- राङ्लीक्षत्य पटितम्‌-- खनाम प्रोयाहमभिवादये इत्यभिव- tq —sfa 1 तदनाकरम्‌

यच्चापरसुक्तम्‌ ,- मनुवचने नामशब्दस्य नामविशेषाथलात्‌ अमिवादनवाक्ये नामशब्टोक्षेखोऽप्रमाणः- इति तदप्ययुक्घम्‌

१६ मोभिलौयं [३ प्रण १.)

स्वं नाम- दति नामश्चब्दस्य नामविशेषाथेलेऽपि, भसोनामाइम्‌- efa नामणब्दस्यानन्यप्रयोजनलात्‌ अन्यथा नामशब्दस्य दिस ञ्च।रणानुपपत्तेः। करण्ठतश्वाभिघानात्‌ पसौीनामादमस्मि- efa-_ud खं नाम कौत्तयेत्‌--इति कण्ठत एव नामशन्दस्मा- प्य ख्जेखोऽनुशि्यते aara किञ्चिदेतत्‌ | परलमतिप्रसङ्गन

सतरशेषमिदानीं वर्णयामहे) एते भेखलाधारणादमरोऽभि- वादान्ताः faarwart ग्रहरदहरन॒ेयाः-- इत्ययः धन्धरपदी- wera aawaa नित्यधर्मः पुनयावव्जोवमनुष्टेयाः-- इत्यवगम्यते | इतिकरखाटन्येऽपि,--

“नित्यं qrat शुचिः कुरययादेवपि पिढतपणम्‌”” द्त्येवमादयः सत्यन्तरोक्ता WA: GTR ॥२७॥ ° कानि पुनस्तानि व्रतानि येषां गोदानप्रसङेनाय साधारणधर्म प्रदेशः कियन्तच्च कालं कत्तव्यानि उच्यते,

गोदानिकन्रातिकादिव्यव्रतो पनिषदज्येष्टठसामिकाः संवत्सराः Re

ऋजरक्षरार्धः। ननु "नाचरिष्यन्तं संवत्सरमुपनयेत्‌'-- इत्यनेन गतार्थत्वात्‌ किमर्थमत्र मोदानग्रदणम. टृष्टान्ता्घेम्‌--इनि qu) कथन्नाम यथा wefan adres , तधा तेष्वपि स्यात्‌ - इति श्रथवा नाचरिष्यन्तम्‌-- इत्यनेन सव तैव संवस्सर- aa ma गोदानादौनां परिगणना क्रियते; सुखावबोधाथम्‌ , भआदराधम. महानासिकव्रतस्य कालविग्ेषयोतनाथ॑च्च--दतिन किश्चिदमु चितम.) aa, उपनयनव्रतन्तावत्‌ सावित्या अध्यय

{arr | RVUGAA |

नाधसुक्तम्‌। गोदानव्रतमाग्नेवैन्द्रपावमानानां देवपर्वणाम्‌ , व्रातिकव्रतमारख्यकस्य शक्रियवउजस्य,्रादित्यत्रतं शक्रियाणाम्‌ , ञ्ज पनिषदत्रतसुपनिषद्वाद्मणष्य , च्येष्ठसामिकव्रतमाज्वदोहानाम- ध्ययनाथेम्‌--इति बोद्धव्यम्‌ ag, “चत्वारि बेदव्रतानिः-इति मीतमेन पुरुषसंसकारमध्ये पाठात्‌ कथममौषामध्ययनाथतमु- चते? aq aya: |

“anfangfafaaaaa विधिरेशितेः।

वेदः कतस्रोऽधिगन्तव्यः सरहस्यो दिजम्मना'' इति मनुनाऽध्ययनार्धल्स्याप्यमोषासुपदेश्यात्‌ | तस्मात्‌ , पुरुषार्था नामेव सतामेषां संयोगणथक्लन्यायेनाध्ययनार्धत्वमध्ययनायानाभमेव वा पुर्षाथत्वमादरणीयम्‌ ॥०॥२८॥ ° पुनरपि साधारणधम्यब्ुपदिश्ति,-

तेषु सायं प्रातरुटकोपस्प शनम्‌ २९

व्याख्यातोऽच्तरा्थः। सायं प्रातः- इति गुणविधानायमुदकोप- स््रथनमिति विहितमनूयते ,--इति बोद्धव्यम्‌ | पूव॑मुटकोस्पथनं कतम्‌ व्रपुरौषस्य मूत्पुरोषलिपाङ्गस्य वा प्रौ चसम्पद्ययंम्‌ , अयन्तु aafafa:—efa केचित्‌ ०॥२९॥ °

आदियत्रतन्तु Ata २०

एकै शाखिन भादिल्यव्रतं चरन्ति तुशब्दो विशेषद्योतनाधः (क ~ + ^

कः पुनरसौ उच्यते येषां किल शाखिनामारण्यकैऽन्तभूतानि

ufmatfa व्यस्तानि पठ्यन्ते, ते तावदादिल्यत्रतं चरन्ति।

x

qe मोभिलैर्यं faa \ ख.]

Raa भ्रारख्यकाध्ययनेनेव तेषामधोतलात. | येषान्त॒ पुनः कोधमादौनामारण्यकात. vata शक्रियाणि cad, ते खल शक्रियाणामध्ययनार्थमादिल्यव्रतं चरम्ति। wed fafa anfaner: तुशब्देन द्योत्यते io NW २० °

खे पुनरादित्यत्रतं चरन्ति, तेषां विग्ेषधन्ध्ानुपदिशति ,-

ये चरन्लयेकवाससो भवन्ति ३१

ञे शाखिनश्रन्छादटित्यत्रतं मे खल्वे कवाससो भवन्ति एकमेव वासो येषां दमे एकवाससः श्रधरोयभेकमेव तेषां वासः , पुनरत्र यमजिनमपौत्यथेः ३१ °

अादिव्ञ्च नान्तद्‌ं धतेऽन्यज्न दक्चशर णामभ्याम्‌ ॥२२॥

aa: प्रसिद्धः शरणं avai ठउच्तशरणाभ्चामन्धतादित्य नान्त- दधते नाचवारयन्ति नाच्छादयन्ति--इत्येतत्‌ &? ये at न्त्या दित्यत्रतम. णवमुत्तरत्रापि तथाच , बत्तशरणयोग्कायां वञ्जयित्वा ग्रोभघन््रततैरप्यादित्यत्रतचारिभिग्डतादिना नादित्यो- ऽन्तर्धातव्यः- इत्यथः २२

1, नापोऽभ्यवयन्त्युड्‌ जानुभ्यामगुरप्रयुक्ताः २२॥

जानुभ्या मरै" श्प उदकं नाभ्यवयन्ति नावतरन्ति। किं नित्यव- डेव नावतरन्ति१ ai किन्तहिं उच्यते, श्रगुर्प्रयुक्लाः | गुङूभिः प्रयुक्ताः गुरप्रयुक्ाः & भवन्ति --इत्यगुरप्रयुक्ञाः |

faa. te.) TWA | १६

अगुरृप्रयुक्ताः स्वादित्यव्रतचारिणो जानुभ्यामूदैमपोः नाभ्यव- यन्ति। गुर्प्रयुक्तासु तदभ्यवयन्तोऽपि प्रत्वायभाजो भवन्ति,- दूति गुव्वान्नया दोषाभावं दशयति ननु न्राचाव्याधौनोभवान्यताधर्मचरणात्‌"--दतिद्युक्तम्‌ | तत्‌ कथमाचाय्यप्रयुक्ो TT चरेत्‌ ? उच्यते भरगुर्प्रयुक्ता जानु- भ्याम्‌ चै मपोनाभ्यवयन्ति CIR गम्यत Wada यत्‌ गुरप्रयुक्ञा- अभ्यवयन्ति-इतिः तस्माददोषः! अपिच) नैवात्र fafa दिधौयते निषिद्धयते वा, fate , ये खला दित्यत्रतं चरन्ति ते किलैवं कुव्वन्ति कुर्व्वन्ति squat) तस्मरादधचरण्थद्धा- गन्धोऽपि नास्ति अन्धे are: 'वस्याल्पोदोषस्तमाचार्ययादेशचेन कुव्वेतामधन्भसंयोगो नास्तीत्युक्तं भवतिः- इति won २२ ° a इति महामहोपाध्यायराधाकान्तसिद्वान्तवागी शभद्ाचार्य्या- मजो चन्द्रकान्तत्कालङ्कारस्य कतौ गोभिलीवग्द्यसूत्भाष्य ठतीयप्रपाठकख प्रथमा खण्डिका wo 1

+ # eee

Re मोभिलोय [3प. २ख. |

गोभिलोयगद्यसवे

ठतोयप्रपाटक्ते fearat ate |

श्रादिल्यत्रतात्‌ं परमध्ययनक्रमान्माहानास्िकेन व्रतेन भवितव्यम्‌ सो पनिषदटज्येशसामिकव्रतयोस॒ कालादौनां सामान्यात्‌ लाघ वार्थः प्रासद्धिक एवास्मिन्‌ करभे उपन्यासः) महानाज्िकत्रतस्य तु कालक्रियाकलापयो्वैर्च्यात्‌ ततोपन्यासः छतः) ate: दानीं खे क्रमे एधगुदिश्ति,-

दादश महानान्निकाः संवत्सरा नव षट्‌ चय इति विकलः *॥ १॥

महहानास्नीना मध्ययनाघाी महानाज्िकाः दादश संवत्सरा भवन्ति) मदहानामीनामध्यायनाथं दादश संवत्छरानभिव्याप्य व्रतं कत्तव्य

* भङ़भाष्ये तावद्‌व्र छचदयं कल्पितम्‌ aa, “दाद मदा- नाश्निका, संवत्छराः'- द्येक, "नव षट्‌ चय इति विकल्यः'- ईति चापरं aa कलितम्‌ प्ररन्तु णवं aad “दादश महानाज्जिका; संव- त्राः - इत्यनेन विकल्यस्य संवन्धः ATA सम्यादनौयो भवेत्‌ 1 waa मन्यमानेन मया प्रथमसंस्करणे "दादश मद्धानाश्निकाः saat, “नव घट्यः" शति षिकल्यः'- इति खचचयं कल्पितमासोत्‌ certs, ति faery’ watery खत्स्य कसिंचिदपि खतमन्धेऽदशे नात aratat नेतादृशौ ग्रोलौति विभावयता मिलितमेकमेव सूचमङ्गः aug भिव्रालोचयता data qa’ लिखितम्‌ सवदर्घ्या- ते नात्र कोऽपि दोष cf faufaa fates |

1३, २ख.] गद्यम्‌ | २९

fama: | पक्ञान्तरमाह नव षट्‌ व्रयो वा महानान्निका; सं वत्सरा भवन्ति इत्येतेषां चतुणां पक्षाणां विकल्पो diz: खल्वयं बिक ल्योनेच्छिकः, टोषाषटकग्रासात्‌ किन्तु व्यवसितः | कथन्नाम १९ पुरुषशक्रिशोलकालवयोऽवस्थाविशेषापेक्या एतै विकल्पा भवन्ति अथवा पूवपूवंकल्येषु aaa फल- भूयस्त्वं कल्यनोयम्‌ aaa कन्मप्रदौपः।

“qa स्यात्‌ कछच्छभूयस्त्वं ्रेयसोऽपि मनौषिशः `

श्रूयस्व Fad त्र HMI शयो दयवाप्यतेः |

दति एवच्च सवान्‌ पुरुषान्‌ प्रत्यविशेष्रेणामी विकल्या भवन्ति तु पुरुषशत्तयाद्यपेत्तया- इति सिध्यति afeig पत्ते qa प्रत्येक वाशब्दा FAA SSM: | कथत्राम ? दादशवा aq ar षट्‌ वा चयो वा weratfaur: संवत्सरा भवन्ति-इति ०॥ ° i

सं वत्सरमध्येके 2

म॑वत्सरमातमपि महानान्िकव्रतभेके आचार्यं मन्यन्ते तदिद्‌. मेकोयं मतमाचाय्यस्याप्यनुमतमिति प्रतिपद्यामहे! कस्मात्‌ कारणात्‌ संवत्सरपक्तस्य धन्मविशेषोपदेशणात्‌। र्द्यासंग्रहेः प्यु कम्‌ |

“श्राचाय्योनुमतं वाक्चभेकोयं गद्यते कचित्‌ |

प्रोषाणि चेव वाक्यानि अआचर्य्यो प्रप्रंसतिःः।

दति ॥०॥२॥ ०॥

२९ मोभिलौय [३प्र. २८]

व्रतन्तु भूयः ३॥

ANS: पूर्वेषां पक्षाणां व्यवच्छेदाथः। कथन्नाम संवत्सरमात- पत्ते ad भूयो बहतर भवति gas ag किमनेनोक्तं भवति ? एतदनेनोक्तं भवति येऽप्यव्राजियता wat वच्छन्ते,--“अनियमो- वा कष्णसथानासनपन्यमकेषु""- इति , तेऽपि वाधिकव्रतचरव्यायकष नियमेनानुष्ठेयाः , प्रूवषु तु पत्तेष्वनियम एव-इति तुशब्दो विशेषार्था ar; संवत्छरनव्रतचय्ापक्ते विश्चेषेण faaka वदुतरं aa भवति- इत्यत्रापि पूव॑वदेवार्थः अन्येतु तु शब्दं Sat मन्य- माना वणं यन्ति,-- यस्मात्‌ ““तिषठेदिवा, आसौत नक्तम्‌" --इत्येव- मादिविषमघन्भ्रवच्छात्‌ दुरनुषटेयं बहकालमेतद्तं , तस्मात्‌ संव- त्रमात्रसनुश्यम्‌--दत्येकेषां मतम्‌--इति॥०॥३॥०॥

fa a एव कञ्चित्‌ संवत्सर पक्तेऽप्यधिरक्रियते न! कस्तद ? उच्यते |

प्व शवे च्छ तामहानास्नाः

qa :--बहवचनात्‌ पितादिभिः fafa: पुरुषैः, यथोक्घत्रतचर्य्या- पू ¢^ . tm 0

वक माचाव्येस्यानुगमनं Rafsaerarnsaaafatar: शता शेदभ्रवन , तटा खल्वसौ संवत्सरपक्तेऽप्यधिक्रियते , एव कश्चित्‌ nous tog

अथापि रोरुकिबराद्मशं भवति ५॥

अय एतस्मिन्‌ महानाज्िकव्रतविषये रौरुकिन्राह्मणमपि भवति, -- व्रतचव्याप्रोचना्थैम (आमामान्तं सूत्रम्‌) ॥०॥५॥ °

[39 8a} रद्यम्‌वम्‌ | ९३

कुमारान्‌ हस्म वे मातरः पाययमाना As we |

वे--इ्यनर्थकावैतिष्ःर्थकौ वा निपातौ कुमारान्‌ उर्सङ्क- गतान्‌ स्तनन्धयान्‌ , स्तन्यं पाययमाना मातरः area gafaan faa) स्म--दइत्ययमपि वाऽनर्थक एव निपातः ne we on WaltA gaat व्रतं पारयिष्णवीो भवतति yon हे पुतकाः, शकरोणां महानास्नौनामध्ययनाये यदेतद्रतम , तस्य पारयिष्णवः समापयितारो भवत युयम.। अनया अस्मदाशिषा महानाचिकत्रतष्य पारं गन्तुः समथा भवत,-- इत्यथः इतिः MAUNA: ॥७॥०॥

weal महानान्निकव्रतघर्रानाह ,-

ताखनु सवनसुदकोपस्यशनम्‌

arg matty विषये--महानामिकव्रते--श्त्येतत्‌ | तासु watty

अधोयमानामु--इति afar श्रनुसवनम्‌--सवनमनु aatt- £ 0 $ 9 ४५

छत्यानुसवनम--विसन्यभिव्यधः | salud खानं कत्तव्यम

०१८ ° नानुपस्पुश्च भोजनं प्रातः

TAU अस्नात्वा प्रातर्भोजनं Haar, प्रातःश्ब्टो दिवाव- चनः Vanguard पुनरुच्यते ,--अनुपस्पश्य प्रातर्भोजने दो- षातिशयप्रक्ना पनार्थमुपस्पश्स्यावश्यकत्वो पदेभाथच्च won ete

सायसुपस्पुश्चाभोजनमासमिदाघधानात्‌ १०॥

22 गोभिलैयं [३प,.२ख. 1

उपस्पृश्य स्नात्वा w सभिटाधानात. समिदाधानपय्यन्तं सायमभो- जनं कन्त व्यम्‌ | सायं शब्दो रात्रिपरः॥०॥१०॥ ०॥ कष्य वसतः ११ ay भेचकं वस्तं यस्य सोऽयं कष्णवस्तः, भवेत्‌--इति सूत्र NTA Won ११॥ °

AMAT १२॥

भवेत्‌ केनाप्य पायेनं १२

आचार्य्याधौनः १३

भवेत. sata पुनरुच्यते, अतिश्येनाचाखघोनंत्वप्रन्नापनाः यम. RIAA व्रतक्याप्याचाय्याविरोघेनेव HUA , माट- पिढशचरूषाऽप्याचायानिषृटेन कत्तव्या--दति तथाच मनुः “a चानिखष्टो गुरुणा खान्‌ गुरूनभिवादयेत्‌" | इति भ्रथवा भ्रधन्भ्रचरणादन्यताचार्व्याधौोनलं FARA, इड पुनरधन्धसंयुक्तस्याप्याचाय्योटेशस्य परिपालनमनुखिष्यते--श्तिन किञचिदनुचितम.। ्राच्खेनानिखष्टो ब्रह्मचारी खान्‌ गुरून्‌ नाभिवादयेत्‌--इत्यपि gada गताथमितिबोदव्यम अतएव मनुना गुरो वस्तो ब्रह्मचारिणः सामान्यत एव तदभिहितम, ॥०॥ १२॥ °

अपन्यदाये १४॥

पन्थानं दात्‌ शौोलमस्येति creat भवतीव्यपन्यदायी भवेत्‌ येषामपि ,--

[३प्र.२ख.| णयखचम्‌ | ५५

चक्रिणो anatase रोगिणो भारिणः सख्याः Bana रान्नश्च पन्था देयो वरस्य चः) दूत्य वमादिखत्यन्तरेषु पथोदानमुपदिष्टं, तेषामपि प्या देयः- इत्यथ : ° ६४ >

तपसौ १५॥

भवेत्‌ व्रतस्यापि तपस्वत्‌ पुनस्पादानं त्रतव्यतिरिक्मन्यदण्यु- पवासादिकन्तपः कुादिलेवमथम्‌ श्रथवा ^'्तपौ विशेषे स्वि विभ व्र तैश्च विधिरेशितेः" efa मनुना व्रततपसोभंदेनोपन्धासात्‌ AMA व्याख्यास्यामः | तपसी --चान्द्रायणादितपो विशेषवान्‌ , sfeadaarfequaat- वित्रैषवान्‌ वा भवेत्‌--इति यद्यप्येतदपि,- ""सत्नियम्येन्द्रियग्रामं तयोद्धाथेमा मनः”? | दूति मनुना , “खयमिन्द्ियमोचनम्‌-इत्याचार्ययेण गुरौ- वसतो agafia: सामान्यतोऽभिहितम्‌ , तथाप्यत्र पुनर्पादानं

व्यतिरेक टोषातिशयाधं त्रतवैगुखयाधं वा १५॥ °

fasfeat १६ tt दिवा अनि , तिरेत्‌ erqaget भवेत्‌ नोपविेत्‌ पय- येत्‌ - अन्त सम्योपासनादेभित्ताचय्यातश्च ° १६ ° Waa नक्तम्‌ १७॥

न्तं रात्रौ, wala र्पविश्रित्‌ wate वा तिष्ठेत्‌ ॥*॥१७॥।०।

Mawes [३ qo 2@.|

qufa नोपसर्पच्छन्नम्‌ १८

वर्ष॑ति uma, ea मनुष्यैराच्छादितं ग्टहादिकमित्येतत्‌ | नाप- सर्पेत्‌ न॒ गच्छेत्‌ प्रविशेदिति यावत्‌ कियन्तं कालम्‌ ? यावन्न वर्पापशमः कुतः वषंति,- इति वत्त मानवदुपरेशात्‌ | स्मौ निया गहाय पसर्पणप्रतिषेधात्‌ हत्तमूलमुपसपतो- (पि दोषः-इति वणयन्ति। चशब्द्‌ादषेणसन्भरावनायामपि सडोपसर्पणं निषिध्यते, अथवा amerefa वायौ नो पसर्पे च्छन्नभिति Tea, wzwerafeag वेत्यपि निष्क्रमेत्‌) कस्मात्‌ ? नोपसपेदितिकरण्ात्‌ वडहिरवसखतख्ं खल्वेतत्‌ सम्भवति warfare प्रमाणं पश्चामः। अन्ये पुनरध्याडाररसिका व्याचक्तते,--वषेति निष्करामेत्‌ , पुनः प्रविज्ेत्‌-इति॥ १८॥०॥

वषन्त बरु यादापः Mae दति १९

waa वा अहनि रातो वा यस्मिन्‌ कस्मिं्ित्‌ काले ane usa त्रुयात्‌ - आपः way इति waa सोऽयं वषस्य MTA RASA ARIUS: स्यात्‌ तावतैव WAITS क्तत्वात्‌ t तु सन्सतवघं सौनःपुन्धयेन मन्तासि प्रमाणाभावात्‌ | उस्रमन्वदय पाटोऽप्यनेनेव व्याख्यातः

प्राह | वषन्तमिति वत्त मानवदुपदरेशात्‌ यावदषं चैनःपुन्येन मन््रपाठोऽवगम्यते। waa वषति नोपसपंत्रच्छम्‌"--इत्यय-

[33.2]. TIAA | २७

मपि निषेधोवधप्रारश्न एव स्यात्‌ परतस्तु च्छन्रोपसर्पशेऽपि दोषः स्यात्‌-इति। उच्यते। नैतदेवम्‌ वत्तमानवद्पदे- asta “तिष्ठन्तं ua ॑प्रयजतिः-इत्यादिवदव्ापि सक्लदेवानु- sit वखंयितुमुचितम्‌ ‘aaa क्ते aa: शास्रार्थः इति न्यायात्‌ अन्यथा तिष्ठन्तमिति वत्तंमानोपरैेशात्‌ प्रयाजस्या afe: स्यात्‌ वंति नोपसपे च्छन्रम्‌”- इत्यत सपमीनिरेश- त्तस्य निषेधरूपलाञ्च यावत्‌कालभाविल्वम्‌ कलच्ञाधिकरण- न्यायात. ¦! तस्माद्‌ यघोक्तएवाधः = MLE °

विदयोतमानं ब्रूयादेवएद्पराः खलु wal भवन्तीति २० ऋज्वथम्‌ Wow Roel

WAIT ब्रूयान्परह्यामहान्‌ घोष इति ९१॥ स्तनयन्तं गज्जन्तम्‌ ०॥२१॥०॥

सवन्तोमतिक्रामेदनुपस्पशन्‌ २२॥

सखवन्तीं निन्नगामनुपस्पयन्‌ SAAR | वत्तंमानसामीप्ये वन्न- मानवद्पटेणः नातिक्रामेत्‌ सखवन्तौमतिक्रमिष्यन्‌ ararsfa- क्रामेदित्यधः। तथाच सरणम्‌ |

“qa पितुन्‌ देवान्‌ नदौपारन्तु व्रजेत्‌” दूति तदनेन खानमप्यधात्‌ सिद्धयति aa, 'स्लालानवच नदीं तरेत्‌" इति वचनान्तरम्‌, तदस्मच्छाखिव्यतिरिक्र fanaa |

श्य गोभिलौयं [Ra Ree}

WT) प्रमाणस्योभयथा दणनात्‌ वत्त मानसामीप्यमप्युभयधेव व्याख्येयम्‌ सोऽयं विकल्पः ,-क्नाल्ला वा सखवन्तोमतिक्रामेत्‌ , भतिक्रम्य वेनां तत्रैव च्रायात्‌-इति॥०॥२२॥५०॥

नावमारोडेत्‌ ₹३॥ WAI सूतम्‌ ०॥२७॥०॥ प्राणसटशये तूपस्पृश्यारोहेत्‌ २४

नावारोहणमङुव्वेतभोरव्याघ्रादिभिः प्राणसे शये --नावारोडणम- न्तरंण सरवन्त्वतिक्रमे प्राणसंशये सम्भाव्यमाने वा,--उपस्परश्य खात्वा नावमारोदेत्‌ | तु--दत्यनधको निपातः WRB No

तथा प्रत्यवरुद्ध \ २५

प्र्यवरुद्य नावोऽवतौय्ये , तथैव उपस्पृशेत्‌ ख्रायादित्यर्थ; २५॥

कस्मात्‌ पुनः कारणात्‌ तिषवणोपस्मर्णादयो aes नोदकाश्चया- एव wal महानाज्िकाव्रते विधीयन्ते उच्यते |

उदकसाधवो हि महानाम्रा इति y २६

हिशब्दो यस्मादर्थे इतिः प्राकाश्ये), उदकं साघु wis यासाम्‌ , उदकंष॒ विषये area: कुशला feat वा यास्ताः खल्विमा द्गसाधवे SERIA: RAM | यख्मान्महानाखरय उदकसाधव- इति प्रसिद्दं , तस्मात्तटौयव्रते बाडइल्येनोंदकाश्चयाणां धर्माणां दधानं युक्मित्यभिप्रायः॥ ०॥२६॥

(39. रेख. | TUAAA ९४

AMRIT महानान्रास्तस्मात्तदोयत्रतमाचरतः फलमपि तदनुरूपमेव भवति,-इत्याह,-

एवं खलु चरतः कामवर्षौ पज्जन्यो भवति २७

खस्वित्यनर्कोनिपातः रखवसुक्त प्रकारेण व्रतं चरतः, पज्जन्यः इन्द्रः, कामवर्पीं भवति काम्यन्ते दति कामाः, तान्‌ वितं Wa यस्य खल्वयं aaa waa i यत्‌ किञ्चिदसौ कामयते तत्तत्‌ waar वषति सम्प्ादयतौव्य्थः | WAT) पञ्जंन्यशब्दो- मेघवचनः | यतर यत्र यदायदा वा रसौ वषं कामयत, aa aa

तदा तदा भेषोवषेति- इति वाक्च; २७॥ ° अथेदानौं नियमवाइूल्यात्‌ दुरनुष्टेयतवं व्रतस्य मन्यमानः परम- दयालः खल्वाचायः केषु चिर ष्वनियमसुपदिश्ति,-

अनियमो वा ऊष्णष्यानासनप्न्धभक्तेषु २८

छष्णवस्तं , दिवा ऊर्दावस्थानं , रात्रौ आसनमुपवेशनम्‌ , पथोऽ- प्रदानं, कष्णभक्षम्‌ --इत्येतषु अनियमो निवमाभावो वा। विकल्पेनामीषामनुष्टानमित्वथः रर °

रुना महानान्नीनां श्रावणकालसुपदिदि्ुरिदमाह

aaa चरितै सो्रौयामनुगाप्येत्‌ २८

तीये व्रतभागे चरिते, - व्रतस्य ठतौये भाग चीखें सतौत्यथं: | श्तोतीयाभेका मजुगा पयेत्‌ ब्रह्मचारिणे Bragerava: ॥०॥२८॥०४

३० गोभिलौवः [३ष. २ख., }

एवमि तरे Tata ३०॥

ण्वमनेन प्रकारण इतरे अपरे अपि हे स्तोजोये अनुगापये- दित्यनुवर्तते | तथाच व्रतस्य एकस्मिन्‌ ठतोयभागे चौणं एकाम्‌, अपरस्मिन्‌ aaa चोरे अपराम्‌ , अन्यस्छिन्‌ ढतौयमागी चीरं चान्यां स्तोतौीयामनुगापयेदिव्यथेः ॥०॥ २० tel

सर्व्वावाऽन्तं सव्वस्य ३१॥

सन्ध्य AAW वा सर्व्वः Wala: युगपदेवानगापयेत्‌ ३१ ° VATA कालमनिधाय प्रकारमाह,-

उपोषिताय संमोलितायानुगाप्येत्‌ ३९

वाग्यतो qata निरात्रमद्ोरात्री वा-इति वच्छमाशेन विधिना उपोषिताय क्रतोपवासाय, datfaara परिणडान्षाय ब्रह्मचारिणे अनुगापयेत्‌ Wo ॥२२॥ ०॥

. श्र ५१५, * £ कथं पुनब्रह्चारिणोऽचणोः परिणहनं HUN? ATA |

क८समपां पुरयित्वा wales: Ret इस्ताव-

वधाय प्रद्तिणमाचा्योऽहतेन वसनेन ufcaga

33

कंसं कांस्यभाजनं अपां पूरयित्वा , अहबदईयित्वा , स््वोषधीः Ral स्वश्च ता ओषधयश्च at: सव्वोषधौः ,—

L309 २यख. | गह्यखवम्‌ | ३१

न्रोहयः शालयो सुद्रा गोधृमाः सषेपास्तिलाः यवाश्चौषधयः सप्त विपदोघ्नन्ति धारिताः”,

इति क्मव्रदौपोक्रलक्षणः ateret: सप्त, क्रत्वा, —suferatq कंसखितास्वेवाप्षु सथापयित्वा , ताखेव सर्वो षधिमिश्राखप्षु इस्ताववधाय ब्रह्मचारिणो हस्तौ निमज्य , प्रद- fay यथा भवति am अहतेन वसनेन ब्रह्मचारिणोऽज्तिणो आचाय्यः परिणद्ेत्‌ परिवष्टयेत्‌ एवन्तावत्‌ निमनहस्तः परि- Waal वाग्यतो ब्रह्मचारो अरण्ये तिरात्महोराच वा उपव- सेत्‌ तत उपोषिताय वाम्यताय तथैव निमम्नदस्ताय परिणदा- ara ब्रह्मचारिणे अरण्य एवाचार्ययोऽनुगाप्रयेत्‌। अयन्तावदेकः पत्तः ३२ अयश्चापरः पत्तः -

परिणडनान्त वाऽनु गापयेत्‌ ३४

परिणहनस्यान्ते भवसामे तदनन्तरभित्ये तत्‌ | पूवंत्राप्येतदविश्चेषात्‌ परिणहनान्त एवेति व्याख्येयम्‌ तदानीमेव वा sama | एतस्िन्नरपि wa वाग्यताय fanaa परिखचाक्षाय अरण्य एवानुमापनं भवति , किन्तु अ्ननुपोषिताय ,--इत्येतावानेव fa- शेषः ततश्चात्र UA अननगापनात्‌ पश्चादुपोषणशं प्रत्य॑तव्यम्‌ | इस्तोन्मज्जनोल्या नचंक्रमणानि तु स्लानसम्योपासनमूतपुरोषकरण- मन्तरेण कत्तव्यानि। परिणडनसखंससत ततापि कर्तव्य एव तथा चोक्गम्‌ ¦

“a eqasamaia are स्नानादिकं विना) प्रल्तिसतब्रहनलत्यागस्तत्ापि भवेत्‌ कचित्‌" |

इति ॥०॥२३४॥ ° यदि उपोषितायानगापनं यदिवा अनुषोषिताय, उभवयधा,प्युपं वासोऽसत्येव | श्रतस्तददिधिमाइ ,-

परिणो वाग्यतो भुन्चौत चिराच्रमहोरात्रौ वा २५॥

तथैव निमम्नहस्तः feat वाग्यतो ब्रह्मचारी अरण्ये नि- वसन्‌ चिर्ं-तौणयहोराच्रणि भुक्लोत। तिरात्राशक्तौ अहोरात्रो वा yatta. sea राचिश्च ग्रहोराची-अहो- राचमित्यथः। Waar उपोषितायानुगापनपक्ते अन्‌ गापनात्‌ प्रवसुपवासः,-"उपोषिताय संमोलितायान गापयेत्‌"- इत्यनेनैव प्राप्तः | तस्मादनु पोषितायानुगापनपत्त एवान्‌ गापनात्‌ परसु- पवासविधायकभेतत्‌ सूतं वण्नोयम्‌ ्रस्यामपि वर्णनायां प्राक्रनोऽप्यपवासः विराज्रमहोराचं वा वो्व्यः। wena? श्रसप्मादेव दश्रनात्‌। ate निवखन्‌- दति कुतो व्याख्यायत ? उत्तरसूत्रानसारात्‌ ° २५ °॥

यदि व्याघ्रादिभयादरण्यं च्रिरात्रमहोराचं वा निवस्तं शक्यते, तदा किं कत्तं व्यम्‌ sad |

अप्िवाऽरण्ये तिषदाऽस्तमयात्‌ ३६

[RR a. | गद्यमत्रम्‌ | ३३

अपिवा अधवा, रास्तमयात्‌ श्रा भ्रस्तंमयात्‌--भ्रस्तमयपय्यन्त- मित्येतत्‌ तावन्तः कालभरण्यं fata रात्रौ तु ग्राम एव

२६ °

भ्वोभुतेऽरण्येऽग्निमुपसमाधाय व्याद्तिभिहत्वाऽचै- मबेक्येत्‌ ३७ |

va: यनागतदिने भते, प्रभाते sa —ezag: | अरण्ये अभ्निसुप- समाघधाय,-इ्युक्ताथम्‌ प्रक्तत्वादरण्छे प्रापे पुनररण्यग्रहणं ग्राम- निवासपक्तेऽप्यरस्यं गतव वे तत्‌ कन कत्त व्यमि्येवमर्थम्‌ व्यादृतिभि- दत्वा, द्रष्यानादेशादाज्येन,- इत्यथः | इला,--इत्यवचने भना- देणात्‌ पुरस्तचेापरिष्टाच्च होमः प्रप्रीति, sat इत्वा- इत्यक्तम्‌ | व्याहृतिभि रितिवचनं maa | waa? व्याहृतिभिरहत्वेव एनमवेचंयेत्‌ , तु तन्वस्षमापनमपि क्षला,- इति i एवमेके व्याद्तिभिरितिवचनं परिसंख्यानाथम्‌ तेन ल्िप्रहोमः स्यात्‌ एवमपरे | WAM: पूर्वमकताधः | होमानन्तरमध पूवप्रकतभेनं ब्रह्म चारिशं wager wave ्रानन्तय्धार्घोवा तद- awa: व्याहृतिभिदत्वा sa भ्रक्िपरिण्हनमोचनानन्तरमेन- मवेत्तयेत्‌- इति ° २७५ °॥

किमवेक्तयेत्‌ तदाद

अग्निमाज्यमादिल्यं ब्रह्माणमनडवाहमन्रमपो- दधोति॥ इट

३8 मोभिलैत्यं feyra@l

saataya शयेत्‌ भग्यादयः afaar: ब्रह्माणं विप्रम्‌ ब्राह्म समितिपाटे व्यक्त एवाथः श्रसमासकरणात्‌ एक्‌ परथगवे्चणम्‌ WRT HOT

किन्तु लौ मवे्तयेत्‌ कथन्सहिं ?--

सखरभिव्यस्यं ज्यो तिरभिव्यख्यमिति ३<

खरभिव्यख्यमित्यनेन मन्तरेण | मनदेव ARTIS वोदव्यः। कुतः ? परतोऽखख वाग्विस्षगस्ूवणादिदानौीमपि वाग्यतल्लावगतैः। प्रति- दयंनं मन्तावत्तिर्व्याख्याता ° ३६ °॥

किं सक्लदवेक्षयेत्‌ a. faafe १-

एवं fa: सर्व्वाणि ge tt

एवमनेन प्रकारेण प्रत्येकेनेत्यथः। सर्वानि अग््यादरीनि विर येत्‌ प्रथमेन ata तित्वं बोदव्यम्‌ सवीणि- इत्येतावति aa मिलितानामम््यारीनामके्तणमप्याशद्नीत क्िदित्येवं शब्दनिद शः

क्रियते। wad, स्वाणि- शति शक्यमवक्तम्‌ , एवमित्येतावतेव

तम्‌ , waar. उच्यते! एवं चरिः--दइत्येतावति ad afafea- तरस्य मन्तस्येवेवमा परामशोश्न्तस्येव fa: पाठोऽवे्तणन्तु सल्- देव ,- इत्यपि waamer कदाचित्‌ कस्यचिदिति तां निर- सितं सर्वाणौत्याद सर्वाणौ त्यनेनाग्यादौनामवगमात्‌ प्रत्यासत्या तदन्विताया एवावेक्चणक्रियाया वाराभिधानं लिरिव्यनेन स्यात्‌,

मम्सपाठक्रिथायाः॥०॥४०॥०॥

a 4 Tas = tla

ee to

rea, खः] गद्यश्चम्‌ | ay शान्ति कत्वा गुरुमभिषादयते॥ 8? i

शान्तिं लत्वा,- इति सिद्धमपि पुनरशष्यते mara तेन वाम देव्यगानान्तमिदानोमाचायः कुर्य्यात्‌ तदनन्तरं ब्रह्मचारी गुर्‌- मभिवादयते ¦ व्थाख्यातः क्राव्र्या्धः पूर्वापरीमावमावम्‌ waa | ब्रह्मचारौ सखयमेव शान्तिं कला गुरुमभिवादयते। सेयं शान्तित्रनापवगविहिता। भतएवानन्तरं दल्िण्ासूवण- सुपपद्यते ! स्धालौपाकादयश्च व्रतान्तकनत्तव्या एव Wala वा शन्तिरिह विश्नीयते,- इति किञ्चिदनुचितम्‌'॥ ° use non योऽयं गुरोरभिवादः

ase वाग्विसगः 11 ४२॥

परस्य ब्रह्मवारिणः परि्हनात्‌ प्रभृति वाग्यतस्यासौनस्य ०॥ ४२ °"॥

अनडवान्‌ RSA वासो AT इति दक्विणाः॥.४३॥

अनड्वान्‌ बलवद: कंसः कांस्यभाजनम्‌ | एतच्ानडतृतरि- धावुक्नतवा्तगमृ ल्यरूपमिच्छन्ति वासो वक्षनम्‌ इदमपि पूववत्‌ वरो मौः। तथा चोक्घम्‌ |

"(मौ व्विखिष्टतमा विप्रैव्वटेष्वपि fanaa |

न्‌. ततोऽन्यदरं TAMAR AL उश्यते” |

3d गोनिलोये [34 २ख.]

दति) इत्येता महानाज्ििकत्रते चायस्य efam भवन्ति Non ४२ °

faa एव स्तोतोयाः, दक्षिणाञेमाश्चतस्र उपदिश्यन्ते) कए पनरतर गतिः उद्यतं

WIR विकल्पः 88

प्रथमे द्रव्यदये विकल्यो gear: | तस्मात्‌ प्रथमायां स्तोत्रौषायां श्ुतायामनडान्‌ कंसो का efau, दिनीयायां वासः, ठतौषार्यां वरः-- इति सेयं मतिः hon ४४ °

अआच्छादयेङुरुभिद्येके ४५ it

महानाज्निकव्रतदच्तिणाप्रसावात्‌ प्रासङ्गिकमिदसमुच्यते। येषां ब्रता- नां त्रातिकोपनिषदिकादित्वानामन्ते दक्िणा सूचिता, सेषु गुर- माच्छादयेत्‌ प्रो शयेत्‌ | यावता वसुना गुः प्रीयते , तावदल्य- ` मपि किचित्‌ दक्तिणा भवति-डइव्येके ्राचाव्या मन्बन्तं wae ग्रहणम्‌ , "तत्‌ प्रमाणं वादरायणख्" इति वत्‌ एकानाचार्ग्यान्‌ gafaq arti मतं पय्युदसितुम्‌। तदिदभेकीयं मतमाचार्यं स्याप्यनुमतं Wey तथा चोक्घम्‌ |

“Sai व्रतानानन्तेषु द्तिणा नाभिधीयते | वरस्तत्र भवेदानमपिवाऽच्छादयेह्‌ रम्‌" | इति warefa कारणात्‌ उपनयनत्रतान्तेऽपि Mia दिशा

[8 2a! TIAA | ३७

ara | श्रन्ये तु,-महामाजिकव्रत एव यथोक्षदटच्िणाया wait सूत्रमिदं योजयन्ति ° ४५ ° प्रासङ्किकमभिधाय महानाज्िकव्रतशेषमेवानुसरति,-

US: ्थालौपाकम्तद जुदहयाटचणसाम यजामड- इशछेतयर््चा सदसस्पतिमह तमिति वोभाभ्यां वा॥४६॥

न्द्रो रेवता aw सोऽयमैन्द्रः, खालोपाकः। तस्य जुहयादेका- माहतिमिव्यर्धः तस्येत्यवयवलक्तणा ost) तेन सवं तत्वं

RAIMA) केन मन्वेण जुहुयात्‌ ? ऋचं साम यजामहे-श्त्ये- लया Wal | सदसस्पतिम्‌ -इव्येतयावा। उभाभ्यांवा च्राभ्या- सृगभ्यां मिलिताभ्यासिल्यथः ४६॥ ° तदिदमन्यत्राप्यतिर्शिति ,--

अनुप्रवचनोयेष्वेवम्‌ BO tl

अनु पश्चात्‌ त्रतान्ते- इत्येतत्‌ प्रवचनं प्रक्षतग्रन्धश्रावणं येषु व्रतेषु क्रियते, तानि खल्विमान्नुप्रयचनौयानि गोदानादौनि व्रतानि भख्यन्ते तेषु अनुप्रवचनोयेष सव्वेष्वेव व्रतेषु , एवम्‌-- अन्ते Te: शालौपाकस्तघ्य जुद्धथादित्यतिदिश्यते। सव्वेेति पराचौन- मत्रापि daa मध्यपटठिनसखय विशेषाभावात्‌ अनुप्रवचनौये- ष्विलिकरणाच्च उपनयनव्रतान्ते भवति Te: ख्ालोपाकः। कुतः तस्य सदप्रवचनीयत्वात्‌।, faa तदन्ते arfaaae- भेवतोत्यवोचाम ou ४७॥ ° |

Saal सकनव्रतान्तमेवाधिक्लत्य किञ्िदुपदिणति,-

$x गोभिल [३प्र. २ख.}

सबव्वज्राचारिषं तदशकं तेनारात्छमुपागामितिः मन्त विशेषः ४८ i

सवत्र सर्वेषु व्रतान्तेषु | इति,- भयं, मन््विथेषः क्ष्यः कः पुनरसौ ? saad यव चरिष्यामिः--ष्ति पदं, aa चारि षम्‌ः--इति पदं away, अचाषम्‌'--इति पाठान्तरम्‌ एवं यच तच्छकेयम्‌ः--इति पदं, aa 'तदशकम्‌'-- इति , aa 'तेनदयासम्‌'--इतिषदं, तत्र 'तेनारात्‌सम्‌ः-- इलि, aa ‘sa fa’ --इति पदं aa 'उपामाम्‌ः-- इति सवेत्र,- इति करणादुप- नयनव्रतान्तेऽप्ययं fate: स्यात्‌ कुतः सवं ्रग्रहणस्तैवमथ- लात्‌ | WIM तदनर्थकं स्यात्‌ अनुप्रवचनोयेषु--इति खल्घः- नुवत्तंत एव तस्मात्‌ सह ग्वचनोयस्यापि dae ada. ग्रहणम्‌ | |

खल्वयं होमख होमात्‌ परतः खिष्टक्ब्ोमाच् पूवं स्यात्‌ | कसमात्‌ AVA परतः सूत्रशात.। प्राक्‌ facHa w- वापः--इति वचनाच | द्व्या नुपदेशा दाज्यदरव्यकश्च स्थात्‌ aa ब्रह्मचारिणां saa aA वचनाभावात्‌ खवाहान्तानामपि ोमदैवत-इत्यादौनां होमादशनात्‌ -दइति सरलावंनम्‌ तदसङ्गतम्‌ | जपेऽपि वचनाभावख्या विशेषात्‌ “wa व्रतपते इवि दत्वा"-- इति gaa होमकरणतया सूतितानां मन्ताणां अचारिष- भित्यादिपदोदमावसूत्रेन होमस्यावगतेश्च त्रतारश्भे होमवत्‌ व्रतसमाप्तावपि होमस्य व्णयितुमुचितत्वा्च एवञ्च, समवत्तं न- मध्ये एतद्धोमाभिधान भवदेवस्यासङ्गतम्‌ कुतः? त्रतान्त-

[ इष. ख. | गद्यम्‌ | ३६

विहितल्वारस्य WR समावत्तनस्य | व्रतश्चरिष्यामौ- ma, 0

त्यादेत्रेतारम्चकत्ववत्‌ व्रतमचारिषमित्यादैरपि त्रतसमाधकतया

तस्ये वान्तताया वक्तमुचितलवाश्च ४८

आम्नेयेऽज Bee मेषो गोः पावमाने waefaar: 8

waa देवगर्वणि श्राविते अरजो दल्िणा ्राचाय्यस्य te देव- पर्वखि श्राविते Aa: पावमाने देवपवंखि श्राविते गौः। एव मेता: पव॑दक्तिणा; ,-पवणामध्ययनायं दक्तिणाः पवदच्लणाः Sat) सामय्याद्रोदाननव्रतान्ते एतादल्िशा भवन्ति, भध सुखावबोधाधं waar: प्रदश्यते। उपनयनव्रतान्ते सावित्र खसः | चरषोमात्‌ परतः खिष्टक्षतख प्राक्‌ अमे व्रतपते त्रतमचा- रिषमित्या दिविश्चेषसुक्षा पञ्चभि न्तैराज्येन होमः! कन्भ्रसमापो मटच्ति्ा | नान्दीमुखशाइम्‌ कग्ान्तकरणम्‌ Meas पुन-

ङपनयनम्‌ | व्रतान्ते Waa TAMA देवपवंणां समस्तानां सागराच्चाश्रावण्म्‌ | शन्द्र्सः। तस्य यथोक्तरौत्या होमः अत्रापि प्राक्‌ favaa:, wa व्रतपते व्रतमचारिषमिल्यादि qaawia: | ami भरजगीभेषद्तिणादानम्‌ पुननान्दोसुखखादम्‌ | arfa- aI पुनरुपनयनम्‌ उसरोत्तरव्रतचयाकाले पवपूवव्रतान्त- श्चा वितस्याध्ययनम्‌ एवं सवषु व्रतेषु दरश्व्यम्‌ ॥०॥४< ° अवसिता प्रासङ्गिकीकधा महानान्िकत्रतश्चैषमेवेदानोमनु- व्षौमहे ,-

go ग) लयं [ प्र. खे.)

प्रेत्या चाय्य८ सपरिषत्कं भोजयेत्‌ ५.

TAT अरण्यात्‌ प्रत्यागत्य, Waa भोजयेत्‌ मिभेकाकिनभेव सपरिषत्कम्‌ ay परिषदा वत्तते--इति सपरिषत्कस्तम्‌-- fawatafeafaaa: सपषेत्मिति पाठेऽपि aGara: wien

सब्रह्मचारिण्योपस्मेतान्‌ ५१॥

समानं तुल्य awed ब्रह्मणो भदस्याध्ययनायं त्रताचरणं येषां, त- <a सब्रह्मचारिणः सखशाखिनो भण्यन्ते अथवा समानं qa- कालं ब्रह्मचय्ये येषां ते खल्विमे सब्रह्मचारिणो भिन्रश्ाखिनोऽ- प्य च्यन्ते | तांश्च उप समोपे समेतान्‌ भोजयेत्‌ यत्र खयं ब्रह्म- चमाचरति तत्मौपे भि्रगुरवोऽपि ये ब्रह्मचारिणः समेताः स्यः, तानपि भोजयेदिव्यथंः। उपसमेतानितिकरणात्‌ं भिन्नगुरवोऽपि लभ्यन्ते wo Wee wen

BABA महानालिकेने वानुगापनकल्पो व्या- ख्यातः ५९॥

च्येष्ठसाम््रो ऽनुगापनकस्पोऽनुगापन विधिमदानास्निकेनेवानुगा चन-

विधिना व्याद्यातः,- इति gata सव्यैमतिदिश्यते | ननु तीणि तावत्‌ च्येडसामानि पचन्ते, तत्‌ कथमत व्येष्ठसाम्नः- शूत्येक- वचनम्‌ उच्यते जात्याश्रयणात्‌ त्रयाणामपि च्ये्ठसाम्ना- मेकस्याखचि गोतलाभिप्रायादा एकवचनम्‌--षश्ति ete: ° ५२ °

(3a2 ख.) VUYAWA |. ३१

aaatta निल्त्रतानि waft i ५३॥

aa च्येष्ठसान्ि विष्ये एतानि awarafa नित्यत्रतानिं याव- ह्नोवनमनुपालनौयानि व्रतानि मवन्ति। नतु याबदुव्रतभेव। कुतः ! नित्यशब्दस्ये वमथ्थात्‌ सन्धथा , व्रतानि भवन्ति--इतये- तावति कतैऽपि व्रतान्तरसूवितानामिवामोषामपि यावद्व्रतमनमु- पालनं स्यादेवेति निव्यपदमनर्धकं स्यात्‌। शमावसंनोच्चर- भाविनः शूद्रोपयमस्य निषेधाच्च नित्यधश्भाः- दत्य्लत्वा नित्य- व्रतानि ,-डइतिकरणशाचचैवमवगन्तव्यम्‌ aa fe यावदुत्रतमनु- डेयत्वमभिप्रेयते, तत्र नित्यधन््माः- दति क्रियते यथा गोदा- नादो ॥०1॥५३॥०॥

शुद्रामुपेयात्‌ ॥५४॥

शूद्रां Neeq “aval ब्राह्मणस्य भाव्या भवन्ति faa चेका चेतरषाम्‌ः--ईति शूद्रोपयमश्यापि sara प्रतिषिध्यत

ton ४४ ° ufaaiod भुञ्चोत १५॥ WTA सूतम्‌ ०॥५५॥ °

एकधान्यमेकदेशमे कषस SY THAT ५६

४९ गोभिलौय [sy २ख. 1

एकञ्च तत्‌ धान्यञ्चेति एकधान्धं वर्व्जयेत्‌। यख्िन्‌ 22 याजि धान्यानि भवन्ति aa तषां anita वज्नयेत्‌ - कदाचिदपि भुश्लीत एकदेशं वञ्जयेत्‌ गन्तव्यदेश्ानां मध्यादेकरेपं वञ्जयेत्‌ ,--का्या्थमपि गच्छेत्‌) way वञ्जयेत्‌ | कापासशाणकोओेयादौनां मध्यादेकं वस्त्रं दञजंयेत्‌,--न जातुचि- दपि परिदध्यात्‌)

एवं वा--

एकधान्यं वञजयेत्‌ ,--एकमेव धान्यं सव्वदा भक्षयेत्‌ | एक- Qa वञ्जयेत्‌ ,--न यावज्जीवभेकस्मिन्नेव देशे निवसेत्‌ एक- वस्वभेकवस्तत्वनित्यथः | धन्यप्रधानो निदेशः 1 तदपि वज्जयेत्‌

कथन्नाम ? येष्वपि प्रेतख्लानप्रेतोदकदानादिष्‌, एकवस्वत्वं स्मत्य- न्तरेषु पदि , तेष्वप्येकवस्वत्वं --वऽजयेत्‌ , -एकवासा भवे- दिव्येतत्‌। wat तु वण्यन्ति ,--अधरीयोत्तरोयमेदात्‌ प्रा्यो- हयोर्वाससोरेकं वासः प्रेतोदकदानादिकालेषु asda ,-- तदानौभमेकवासा भवेदिव्यथः"- इति तदसङ्गतम्‌ कस्मात्‌ ? यस्मादेवं खल्वन्येषां प्रेतोदकदटानादिष्वेकवस्ततलं स्यात्‌ इष्यत qi aq प्रतोदकदानादिकालेषु-इत्यस्यां वणंनायां प्रमा मस्ति AMISATHA व्याख्या Ne WE Ho

SHATAT RH TTAT ५७

जनाश्रयादृडताभिरद्विरुपस्पृओे दाचानेत्‌ | यदा कलमूतरपुरौषस्व मलदिग्धाङ्गस्य वा यच्छोचं तदिष्ोपस्यश्ः। तदुहताभिरद्धिः

faqysg.] WIA | 8३ `

कुयात्राशयस्थाभिः स्नानमेव कस्मान्न व्याख्यायते sae एवं किल वणनायां पुखसलिलावगादहइनमपि यावज्जीवनमस्य fafae स्यात्‌ तथान्यत्रापि ` नित्यनेमिस्िकवदहिःख्ानमस् स्यात्‌ तच्चानिष्टम्‌ तस्माद्‌ यथोक्त war: सेयं पूर्व्वा चय्याणां वर्णना ज्येढसामिकतव्रतचारिष्वेवावतिष्ठते। waar प्येतद विशेषात्‌ aaa, महानाजिकत्रतचारिणणां, येषामपि पन्था टेवतयाऽनुशिश्यते तेषामपि पथोऽदानवत्‌, भ्रमिदह्ोतिशां तौ्थानभिममनवच व्येडसामिकव्रतचारिणासुदताभिरेवाद्धिः खानं व्वगाहनमितियुक्तसुत्पश्चामः ॥५७॥ °

अदेशनात्‌ प्रति सन्‌मयेऽश्नौयात्‌ ५८॥

प्राथयमिकोपनयने यदिटमादेयनम्‌ ,-समिघमाघेह्यपोशानः- इत्यादिरूपं , तस्मादादेशनात्‌ प्रभति खन्‌मये शरावादो arat- यात्‌ ;- ज्ये्साभिकाव्रतं करिष्यमाणः! श्रधवा ज्येष्ठलामिक- qa यदुपनयनं क्रियते, तत्र॒ यदादेशनं समिधमाधेहि- इत्यादिकं, तस्मात्‌ प्रति. इत्यथः ५८॥ °

पिबत्‌ ५९

पादेशनात्‌ प्रति aqua पिबेत्‌ चशब्दो लु भवत्‌ द्रष्टव्यः चिब्रेदिति ॥०॥५९॥०॥

8४ witty [रप्र ख.)

श्रवणादिलयेके €° tt

ल्यढठसामिकत्रतटतीयभागी चों, व्रतान्ते वा ब्रह्मचारिषे ज्येष्ठ साख्ां यत्‌ ओआवणमाचार्म्येण क्रियते, तस्मात्‌ श्रवणात्‌ प्रति

सृन्‌मयेऽश्रीयात. पिबेदित्येके भराचाय्यां मन्यन्ते ° #॥ ६० ॥॥०॥

इति महामषोपाध्यायराधाकान्तसिदान्तवायोमद्ाचाग्या-

लनो चन्द्रकाग्ततकालष्ारश्य कतो गोभिलोयग्ण्द्मसूवभाष्ये दतोयप्रपाटकश्य दितीया खर्डिका॥०।

[syauq] गरद्यखकम्‌ I 5

गोभिलोयश्द्यसते

तोयपपाठके Bala खदिका |

गोदानत्रतान्ते देवपव्वैणां खवणविधानात्‌ खवणादूैमेवाध्ययने प्रापे वेदारग्भस्य कालो विधातव्यः। उपाकरण छन्दसां वत्व्यम्‌ | कस्मात ? रवं हि स्मरन्ति। छन्दांस्युपाह्लत्याधी- योतः--इति भतस्तरिधानाथमिदमाह ,--

प्रीषटपदौए इस्तेनोपाङ्रणम्‌ ii

प्रोढठपदी wigs: | Awa oat प्रीष्ठपदौ तां प्री uel प्रति इस्तेन-- इति, “नक्षत्रेण युक्तः कालः" इत्य्‌ | ““लुव विशेषे--इति तस्य लुप्‌ “aaa लुपिः-- इति सपम्यर्थे ढतोया | तेन दस्तयुक्ते काले-- त्यथः खल्वयं विकस्पः,-- प्रोपदोँ षा इस्तेन वा-इति कस्मात्‌ ? weve इस्तस्ा- समदात्‌ समुचयानुपपसं : | कथमसश्नवः ? पौणमास्यां सर्व्या- चन्द्रमसोः परमविप्रकषे-नियमात्‌ तथा चोक्ञम्‌ “Aa: परमो विकषेः शूग्वाचन््रमसोः सा पौर्णमासी - दति हस्तयुक्तकालो- ऽपि भाद्रपदशुक्तपश्च एव ग्राह्यः कुतः १? उपस्थितत्वात्‌ भथवा प्रोपदस्येयं fafa: प्रोष्ठपदौी तिथिसामान्ध' भ्यते,

७६ गोभिलौय [३ प्र ३२ख.-

पुनमद्रपदपूखितैव कम्मत्‌ १९ प्रोडपदशुक्त पत्ते इस्तेशा- चायः सशिष्यः प्राङ्मुखः sequal a” - इत्यादिष्द्यपरिशिष्ट- वचनात्‌ सोऽयमेकः कालो कालदयम्‌ | तदेतस्मिन्‌ कालत उपाकरणम्‌ उपाक्रियते प्रारभ्यते वेदस्याध्ययनं येन aa तदुपाकरणं नाम कञ्मविश्चैषो वेटाध्ययनाथं कत्तव्यम्‌-इति Gant: | उपाकरणं प्रक्ष्टग्रन्याध्ययनम्‌ -इति कंचित्‌ |

अर्च प्रोष्टपद्याम्‌ - ईति सप्तम्यां प्राप्तायां हितीयाकरणं

प्रतिशब्दाध्याहाराघम्‌ तेन प्रति प्रीष्ठपदौं हस्तेनोपाकरणम्‌-- . दूति सिध्यति यद्येवं किमतः? उतृख्ष्टस्योत्ख्षटस्य छन्दसः

भाद्रपदशुक्तपक्ते प्रतिवषसुपाकरणं कर्तव्यम्‌ एतदतः। कथं

पुनरेतदवगम्यते, -- यत्‌ प्रतिशब्दमध्याष््य प्रतिवषसुपाकरणम्‌-- दति ? लिङ्ादिव्याह। “aa: श्रापुनरुपाकरणादेदटं व्याद्‌-

tg: - इति कन्डप्रदो पवचने खल्वापुनरुपाकरणादिति वचना- दवगम्यते ;--पुनः युनरिदमुपाकरणं कत्तं व्यम्‌-इति अध्या-

पयितुराचाचस्याध्ययनं कुर्व्वताञ्च शिष्याणां खस्व खानोच्छ।स- विच्छदादिभिः प्रमादक्लतेन्छन्दसां यातयामलत्वं भवति यात-

यामेश्च छन्दोभिः कृतमपि wa यथोक्तं फलं जनयति,

तत. खल्वेतत. यातयामत्वमुपाकरणो त्गलच्षशेन कन्धरणाऽप-

नुदते! ्रस्मादपि कारणात. प्रतिवष्रभेवेतत. कन्तव्यम्‌ तथा

्तोक्तम्‌ |

अस्थानोच्छरासविच्छेदघोषशाध्यापनादिकम्‌ |

मादिकं Wal यत्‌ ख्यात. यातयामरल्वकारि तत. ,

3a. ३ख. | TARA | 39

प्रत्यब्दं यदुपाकर्म सोत्समः विधिवत fea: | क्रियते छन्दसां तेन युनराप्यायनं waa

प्रयातयामैम्डन्दोभियंत. aa क्रियते दिजः; क्रोडमानैरपि सदा तत्तेषां सिदिकारकम्‌" |

इति॥ उपाकरशविधिदिवकत्तया इदमाह .-

व्याहतिभिहत्वा भशिव्याणाट साविच्रानुवचनं यथोपनयने २॥

व्याह्ृतिभिरहत्वा सन्बेषामेव शिष्याणां सावित्यनुवचनमाचा्येण कर्तव्यम्‌ ¦ यथोपनयने पष्छोऽ्ैचंश ऋक्‌ गस्तधैवानुवचनमतापि कत्तव्यमित्यर्थः। अतर किञ्धिदक्तव्यमस्ति। इत्वा -इत्येतावति- masta विशेषानुपदेणत्‌ व्याद्ृतिभिरेव होमो भविष्यति तस्मादादृतिभिरिति वचनं wanna कथन्नाम व्या- हतिभिहत्वा saat सावित्रयनुवचनं कत्तव्यमिति। किमतो- भवति ₹९ waeat भवति ,- व्याद्तिहोमादनुपदतेवानुवचन- मुपदिश्न्‌ श्रन्योऽपि होमो व्याहतिहोमात. पुरतः स्यात्‌-- दूति दशयति व्याहतिभिरित्यवचने fe avefafata होमः स्यात पुनरन्योऽपि। तश्माद््ाहृतिभिरिति वचनमादितोडो- मान्तरद्यातना्थम्‌ | चेदानीं तन्तसमापनाभावय्योतनाथमेव

ana स्यादिति वाचम्‌ भ्राचाव्यव परतः कम्मापवमस्य

ye * गो fate [३ष१्र. ३ख. |

सूतितत्वादिदानीं तन्वस्मापनस्याप्रसक्तेः | कस्मात्‌ Fa: कारणात्‌ सूचितोऽयमन्यो होमो वेदारभ्भत्‌ परत एव नं भवति ! उच्यते Atala, परमेव Hava सूत्रणात्तटानीमन्यस्य होमस्याभिनिवेशस्यासम्भवात किञ्चित्‌ पुरस्तात. किञ्चिच्च पर- स्ताद्वोतव्यमिव्यद्जरतौयस्यानुचितत्वाञ् wa एव नियमार्थताऽपि वचनस्य नोयते वाक्यमेदच्ेवमापचद्येतं। कुतः ष्याणां सावित्रयनुवचनं, तञ्च arefafata इत्वा- इत्यथेमेदात्‌ | भ्रगत्या fe कचित्तथा। चात्रागतिरस्ति। नियमे मौरवमपि स्यात्‌ तस्माद व्याद्ृतिहोमात्‌ पुरस्ताटेवान्यो होमः- इति सिद्म्‌ कन्धाप्रदौ पवचनाचचेवभमेवाचायस्याभिप्रायोऽवधायते। तञ्चो- दादरिष्यामः।

प्राह कः पुनरयमन्यो wal नाम ? न्दःप्रथत्याहति- षष्टिरूपः,-- इति qa: कथम्‌ ?--इति चेत.। उच्यते, dfe- तायां Waals या ऋचः पवयन्ते, तासामादयया ऋचा तावटेकामाहतिं जुहयात. एवमुष्णिमनु्टबूढहतौ पद्किविष्टब्‌- लगतोन्दस्कानामपि ऋचामादिमूताभिरेकौकाभिः कग्मिरकै- कामाइति जुह्यात्‌ एवन्तावत. सप्र छन्दभ्ाहतयो भवन्ति अनयेव रीत्या श्रतिच्छन्दभ्राहुतयोऽपि ata भवन्ति; सत्तैव विच्छन्द््राहतयः। तव्रातिच्छन्दो वच्छन्दसामपि च्छन्टोभे- दत्वात. भिलित्वा एकविंशतिरेव छन्दश्नाइतयः सम्पद्यन्ते ¦ ua गानादौन्‌ पञ्च, पव्वादौन्‌ सपद , संहितादौन्‌ चोन्‌ , ब्राह्म णशदोनष्टो, षड्ड्ादीन्‌ षट्‌. जुहयात. qaqarefaafe-

{29.3% | श्यसनम्‌! es

स्पोऽन्यो होमः! ततो व्याहतिभिरहला साविज्रयनुवचनम्‌ | तदाह कश्चप्रदोपः। "पुरस्ताच्छालाया उपलिपिऽम्नेः पशादा- चम्योपविश्य छन्दांसि विच्छन्दांसि सपिंषा इत्वा गानेषु vari दौन्‌ वदे षडङ्गे ग्रन्थादौन्‌, ये वांऽधीताः येषां वा ज्ञायते तान्‌ जुहोति व्याहृतोञ्च'?- इति) wa छन्दांसि'--इत्यति- Wega इति नारायणोपाध्यायाः। अत्र खल्व।- दितन्कन्दोहोमादिकमभिधाय व्याहतौ्- इति करणात्‌ are तिहोमात्‌ प्राक्तनत्वमेव छन्दोदोमादौनां सुव्यक्तमवगम्यत खल्वयमाचाय ays fara: कात्यायनेन स्पष्टोक्लतः। खल्व - चास्यस्य स्पष्टस्याभिप्रायस्य प्रदीप इव स्यश्रसुपरेष्टा --इत्यवोचाम |

“व्यादृतोखेति सव्व गयञ्चित्तहोमपरम्‌"“- इति नारा- यशो पाध्यायमतं यक्षमिति aaa भ्रवचनेऽपि ae प्र्तत्वादानथ- क्य! पत्त: waa ज़ुहोतिशरब्दस्यैकतंप्रघानहोमपरत्मन्य्र चं प्रायशित्तदोमपरत्वमिति तात्प्यमेदस्यान्धाव्यलात्‌ तन्वसमापन- स्यान्यताचार्ययेणोपरेणाचच | तस्मात्‌ कञक्रमाथमेव तदुपादानम्‌ | उपविश्य-इति करणमपि कन्धक्रमप्रदशेनाधमेव। कथन्नाम ? उपवे शनानन्तरमेव छन्दोहोमादयो भवन्ति तु परस्तादपि- इति अन्यथोपवशनस्यापि परिभाषाप्राप्तलासदप्यनधंकं स्यात्‌ |

यचच,--व्यादलोश्च'-- इत्यनन्तरम्‌ , (ततः प्रतिसरान्‌"- इत्यादिना प्रतिसरबन्धनादिकसुक्तम्‌ i aa, 'उत्छगणंवोपाकरणं व्याख्यातम्‌ - इति व्यवह्ितसप्युपाकरणं ततः- शब्देन परार्श्यते | तेन, उपाकरणकनश्णः ut प्रतिसरबन्धूनादिकमिति तस्यायेः।

Ge whet [3¥. ३ख.1

कस्मात्‌ व्यक प्रधानमामिः,-- इति वचनात्‌ व्याद्ति्ोमात्‌ परमेवाचा्येण साविव्रयनुवचनादैः gaara. श्रपिच। व्या तिदहोमान्तस्याख्यष्टत्वात्‌ तत्‌ स्मष्टोज्ञत्य, argfaviarq परा- wag कश्मकलापस्याचार्येरेव स्पष्टमुपदेयात्‌ पुनः सखष्टौ- करणश्मपे्तितमिति तदनुक्ता , वच्यमाण्दष्यत्ततघानाभक्तात्‌ प्राक्‌ प्रतिसरवन्धनसमुपदिष्टं कात्यायनेन ! तस्याचाय्येणानुपदिष्ट- तात्‌ एवच्च , व्याहृतिद्ोमात्‌ पराचीनस्याचार्य्यापदिष्टस्य aay कलापस्य वुदिखखयत्वात्‌ तस्येव (तनः प्रतिसरान्‌--इति ततःशब्दात्‌ परामणंः ,--इति किञिदनुचितम्‌ यदपि केविटाइः,-छन्दांसोव्यादिहितीयानिर्दे्ात्‌ छन्दः

प्रथतोनामेवाव देवताम्‌ ततश्च छन्दोभ्यः खादहा- इतिवा, गायते खाहा-इति वा जुहुयात्‌ —sfa तदप्यसद्तभेव | कुतः षरशिसद्धा वचनात्‌ wafefata होमस्याभिधानाच्च | सथा चोक्तम्‌

छन्दसाभमेकविं शानां संहितायां यथाक्रमम्‌ |

तच्छन्दस्काभिरेवग्भिराय्याभिरहम इष्यते |

पव्वेभिश्चैव गानेषु ब्राह्यणेषुत्तरादिभिः

भङ्गेषु तथा मन्त्ैरितिषष्टिजहोतयः". ¦ दति ॥०॥२॥०॥

सामसाविच्ोञ्च २३॥

भुनरुयादित्यनुवत्तनौयम्‌ सावित्रीं wamfae यत्‌ साम नौ- यते, तदिह सामसावित्रौभित्यश्यते, mad ated: साम

दप. 3 @. | रद्द) yy

साविश्रयाञचेति वक्तव्ये सामसावितोखेति विभक्तिव्यत्यय: feral, --दितौयानिदं शवलात्‌ समस्तस्यैव साम्नोऽनुवचनं यथा स्यादि- waaay दतरथा खश्ववापि वधोपनयने - पच्छोऽदर्चशः कशः , तथेवानुवचनं स्यात्‌ ॥०॥२॥ ०५४

सोम राजनं aqufafa ng vr

(वशब्दो लुप्तवदृष्टव्यः सोमश्टराजानं वरुणमिति च-इति मट्‌ भाष्यम्‌ कचित्‌ qaqa पव्यतएव ame, सोमं राजा- afaaaarafe मौयमानं साम चानुन्रुयात्‌। सामेति कस्मा ead? भधिकारात्‌। ‘arewafafa तिकम्‌?--इति वच- नाच सोमं राजानमिलेतस्यां wqeafe मौयमानं साम बाहस्मत्यमित्याख्यायते तच्च tant पव्यते। केचित्त पूर्व्वेण सूतेणास्पैकसूव्रतां कस्पयन्तो वसंयन्ति। ‘ara सावित्ोच्धानु- quai काम्‌ सोमं राजानमिति--दति। तदसङ्गतम्‌ कस्मात्‌ ? waa सविद्छदेवताका ऋक्‌ सावित्रौ भवति, इयं ररवानेयो अपि qi wet वणनायां विकस्यानुवचनं प्राप्रोति , दिकस्यंव स्यात्‌ तच्वानिष्टम्‌ कुतः

‘“ngal सगायता बाहंस्मत्यमिति faa

शिष्येभ्योऽनुच्य विधिवदुपाङ्गयास्षतः चतम्‌” दूति वचनात्‌ | तस्मादस्मदुक्र एवाथः ०॥४॥ °

आदितण्डन्द्‌ सोऽधौलय ANIA ५१ {4449

५२ miata [aysal

छन्दसः प्रलतस्य care wifes: किञ्चित्‌ sate आरभ्य aare- fafa क्ण: परिसमासिस्चते। तन्वसमापनमिदानीं waa भिल्य्थं : यच्च.--यथाथमिति वचनादिदानौं छन्दोहो मादिकमिति वयन्ति! तदसङ्गतम्‌ | यथार्थशब्दस्य का पवगसूचनाथताया- एव सव्वैत्रावगमतेः। व्याहृतिहोमात्‌ yaaa कश्प्रदोपे ag पटेशच्च। aq खलवधस्ताचिवेदितमरस्मासिः 1 रएतस्मिन्नवसरे ae प्रतिस्रवन्धनम्‌। तदाह angela: | “ततः प्रतिसरान्‌ efaq बाद्ावावभ्नौरन्‌ खसत्ययनाथम्‌ अथ दध्यत्ततधाना मच यन्ति? इति ॥०॥५॥

पर्ततघाना भक्तयन्ति धानावन्तं करम्मिणखमिति॥ led

Waal यवाः, एव wer धाना भवन्ति। तथा चोक्तम्‌ “May यवाः प्रोक्ताः यष्टा घाना भवन्तिते।

दूति) अ्र्ततधानाग्रहणं गोधुमादिधानाप्रतिषेधायंम्‌ | धाना-

वन्तमिति Wala aa aa: ? ऋगधिकारात्‌ | wearer

सव्व" प्राश्न्ति॥ ०॥ °॥

द्रः प्राश्नन्ति दधिक्राव्‌शोऽकारिषमिति॥ ७॥

दभ्रः--दत्यवयवाधा षष्टो दभीऽवयवं सव्व प्राश्रन्ति, दधिक्राब्‌- दूति मन्ते तदत्र धानानां Twa Vata प्राशनम्‌ ! कस्मात्‌ !

[39 3@. ] रद्य चम्‌ | धह

सूत्रभेदेनेवोपदेशात्‌ भक्तयन्ति- इति; प्राञ्जन्ति- षति; क्रिययोः vata निदं शाच दधिप्राशनमन्वश्वोच्छिषटटा एव uz: प्राणाग्निहोतमन्ववत्‌ ननु क्ताचमना एवं दधि प्रारिष्यन्ति ? भराचान्तोदकाः-इति परतः करणादिदानीमाचमनाभा- वस्यावगमात्‌ | अथवा | इठानोमाचमनस्यानुपटेशादिहो च्छट aa नास्ति-- इत्यवगम्यते यत्र॒ खल्वाचमनं नोपदिशति, तती- च्छिटत्वमेव श्रा नेचन्ति यथा प्राणामिदहोते सोमभत्तणादौ धाना दधि चाखाद्यन्तो निगिरन्ति तथाच aaaeiu: | “wa दध्यत्ततधाना भक्षयन्ति, दधिक्रानन दधि धानावन्तेति धानाः, भ्रखादयन्तो लेलिहन्ति , निगोयव्याचम्योपविश्यामुवचन- मनुगानम्‌ःः-षश्ति। अपरे तु .--घधानादघ्नोश्िलितयोः प्रा शनमिच्छन्ति --श्ष्कानां धानानाममक्तयिला निगिरणग्रक्यं मन्धमानाः तदसङ्गतम्‌ यक्‌ प्रा्यनस्योक्नत्वात्‌ | ग्रन्धान्तर- ऽपि (दधिक्राषोन दधि धानावन्तेति धानाःः-इति मेरैनेवोप- ग्यासाञ्च ॥०॥७॥ °

अचान्तोदकाः खाण्डिकेभ्योऽनुवाक्या अनुगेयाः कारयेत्‌ ८॥

यदा सव्वं शिष्या भ्राचान्तोदकाः सन्त उपविशन्ति, तदा स्वाण्ड़िकेभ्यः शिष्यसम्ूहभ्यः भननुवाक्या Vata कारयेत्‌ | भावाय; wager भनु पञ्चात्‌ शिष्यान्‌ वाचयेत्‌, way

५४ गोभिलैयं [३प्र.३यख.]

treat शिष्यान्‌ गापयेदित्यथः। सेयं खार्छिकभ्यः-इति- चतुर्थो व्यत्ययात्‌ दितीयार्ये avatar: खाण्डिकः समूहो घटेत्यनर्थान्तरम तथा daa. “घटा afwa उच्यते- इति काः पुनरमुवाक्छा अनुगेयाश्चाभिप्रेयन्ते उच्यते। श्रा- चावचनादनु पञ्चात्‌ शिष्ये रुचन्त- द्त्यनुवाक्याः बहवचन- स्याधव्वात्‌ याः काञ्चन fra कचो भयन्ते ता प्व ऋचः श्राचाथगानात्‌ परतः शिष्यर्मोयन्ते इत्यकुगियाः ,-- ता खेवन्त- मौयमानानि तोणि सामानि कथ्यन्ते) अन्ये तु, श्रनुगेयाः- ति व्यत्ययात्‌ स्त्रीत्वमभ्युपगच्छन्तो यानि कानिचित्‌ त्रोरि सामानि वण्ेयन्ति, ताखेवत्त गौयमानानि- ति |

पव वा-

प्ाचान्तोदका इति aaa दितोया्थे प्रथमा खाख्डिकेभ्य- casita तथैव fetta चतुर्थो तथाच, भ्राचान्तोदकान्‌ खार्डिकान्‌ भनुवाक्या श्रमुगेयाः कारयेदिति पव्वेवदथेः ° °

एवसमुपाकरणात्‌ परं fa तस्मादेवाइ भ्रारभ्याधोयते? न) किन्ति ?-

साविन्नमहः काडनतन्तं

सविता देवता यस्य, तत्‌ सावित्र हस्तनश्षतरम. तदयुक्षमशोऽपि सा वित्रमित्याख्यायते तदुयो गान्तच्छन्द्‌ः तदहः काङ्कन्ते प्रतिपालयन्ति, तस्मिब्रद्धि नाधोयते--दइत्वथे; ०॥९॥०॥

[33.3 a. | QUA | ४५

उदगयने पर्चिणेठ रातिम्‌ १०॥

उदगयने seg मागं प्रत्ते सवितरि। चशब्दात्‌ पूव॑वदेवोपा- ma ufaut uff काङ्न्ते, पक्ताविव दिवसावभितो वस्या- wa: सेयं दिनदयसहिता रातिः पक्षिणौ-- इत्युच्यते | “"दइावद्कावेकरातिश्च पच्तिशोत्यभिधोयतेः | दति वचनात्‌ इदश्चोटगयनोपाकरणं येषासुत्तरारण्यकादौनां दच्िणायनेऽध्ययनं प्रतिषि, तेषामध्ययनाधं बोदव्यम्‌ 1 तथा चोक्तम्‌ '"नाघौोयोत रहस्यानि सोत्तराणि विचक्षणः | चोपनिषदश्चैव षण्मासान्‌ दसिणायनान्‌ | उयाक्त्योदगयने ततोऽधोयोत wafaq Sanaa waa तैष्यां प्रौष्ठपदेऽपिचःः |

Sfanotle- non उभयत एके चिराज्म्‌ ११॥

उभयत उभयस्िन्रप्युपाकरदै तिरा्रमनध्यायमेके भ्राचाथा- मन्यन्ते विरा खष्वेतद्पाकरणदिनेन ata twa to ११५०५

AAAS TMA चनसुभयच् १२॥

उभयत्र उभयोरप्यपाकरणशयो राचाय्यांणामुदकोव्सेचनं उदका-

ud wate | इपर. ३ख, 1

च्छ लिप्ररेपैण ard कत्तव्यम्‌ भ्राचाय्याणाू- दति पूजायां बहवचनम्‌ चशब्दटन्येषामपि ऋष्यादौनाम.। वच्यति च, ““च्छन्दारुस्यषोनाचायापच्च तपयेयुः.'"- इति |

एव वा-

श्रचय्ाणां बद्वचनादन्येषाच्च weasels तपंणं कत्तव्यम. चशब्दात्‌ ऋष्यादिपूजनमपि कत्तव्यम_। अन्धे तु वणयन्ति, आ- चा््याणामित्यादिशन्दो लु्वदृष्टव्यः - इति तदिदं तपंणादिकं होमात्‌ TA कत्तं व्यम्‌ | तदाद कश्प्रटोपः। ““उस्सगेरैवोपाकरणं

व्याख्यातम | ऋषिसामान्याश्चावयन्तस्तथेव निमज्याचम्य ऋषि सामानि गायन्त sata निगमादिभिः सम्पूज्य पुरस्ताच्छालाया उपलिपमेऽमेः पश्ादाचम्योपविश्य छन्दांसि विकृन्दां खि var’— safe: wa यद्यपि षिपूजा निमञ्जनानन्तरपडिता,(तथा- प्य सर्मवन्निमच्जनतपण्योः ye प्रत्येतव्या निमन्य-- इति ged. कालता जुहोत्यपेत्तया- इति नारायणोपाध्यायाः युक्तद्चैतत्‌ ““उत्गेरवोपाकरणं व्याख्यातम्‌" --इत्य तिदे शस्या थवक््वात्‌ किम- न्यत्‌ कुव्यादतिदेणः wa विना। ऋष्याद्याश्नावनादरीनि fe खध- देनैव निदिश्यन्ते |

aq व्याचक्षते ,-भाचार्ययाणां गुरूणां बहुवचनात्‌ तत्‌ €~ पुत्रादोनामपि उदकोत्‌सेचनं गन्धोदकोदत्तनेनाङ्गोत्ादनं कञ्च - व्यम्‌-ष्ति। तदसङ्गतम्‌ | कस्मात्‌ ? weary तपंणस्य स्फ़टमुपदेशात्‌ |

''उक्षादनच्च Maral ख्रपनोल्छिष्टभाजने |

[sa 3m] VERAA | a9

कुथ्याह सुपुच्रस्य पादयोञ्चावमेजनम्‌' दूति मनुना गुरुपुत्रस्य गातव्सादननिषेधाच्च॥ १२॥ °॥

रवणामेक उपाक्तल्येतमासाविक्रात्‌ कालं काडः- सन्त १२

Maul अवणयुक्तां Baws पोणमासौम्‌--इति केचित्‌ कस्मात्‌ Cnata खआावख्यां पो णं मासखयाम्‌ःः- दति wear वणां अवणनसत्रम्‌ः-- इत्यपरे कस्मात्‌ ? “Hata श्रावणस्य" -- इति ग्छद्मान्तरात्‌। तदत भगवन्तो भूमिदेवाः प्रमाणम्‌, दितौीया व्याख्याता वणां प्रव्युपाज्लत्य, आसावित्रात्‌ हस्त- नक्तव्रपयन्तम्‌ , एतं कालम. एके AFA अखवणामुपाक्षत्य तावब्र पठन्ति, यावद्वाद्रपदे इस्तः--दरति॥०॥ zane

तेषौमुत्‌खुजन्ति \ १४

नैषः पौषः awa fafa: तेषौ तां प्रवयुत्सजन्ति,- एक - षूत्यनुषज्यते। तथा ग्ण्ह्यन्तरकारः। "वणेन Wat पोख मास्याम्‌?-- इत्य पाकरशं सूत्रयित्वा, “पोषस्य रोदिश्यां मध्यमायां वाऽ्टकायामध्यायानुतजन्ति?--इति पौषे मास्युत्सगं सूल्याञ्चकार-इति। अथवा तिष्यः पुश्नत्तत्रम. , aya ar atfafafa: सा aati तां प्र्युत्जन्ति vane aa wate aat पौणेमासीमिति कुतोन aaa 2 सव्वेत्राविगा- नेनानुढानात्‌ |

है

qe गोभिलीयं [३ घ. इख. ]

“पुष्ये तु weal कुय्याशडिरुकज्जं नं दिजः” | इति मनुवचनाच। सा खल्वियं तेषौ eal बोडव्या | कथन्नाम !१ प्री्ठपदोपाकरणपक्षे उदगयनशुक्ततेषौम. , उदगयनोपाकरण- पत्ते तु प्रोपदतेषो' waa: एवच्च “प्रोष्ठपदे fata वहिः? --इत्या दिकम्प्रदो पवचनमपि उदगयनोपाकरण्पत्च पत्र प्रोढ- पदे उव्छगविधायक्ं मन्तव्यम्‌ श्रारण्यकादीनां खच्ध्ययनाथ- -सुदगयनोपाकरणशम. तस्यैव प्रौष्ठपदे sant: |

"“खग्राक्लत्योदमयने ततोऽधोयौत wafa |

उत्धगञ्ैक TAG तेष्यां प्रो्ठपदेऽपि च'* इति वचनात्‌ प्रौष्टपटोपाकस्णे तु प्रोष्ठपद शएवोक्मः। तत्र इस्तेनोपाकरणक नत स्तत्रैव पुनस्तिष्येणोत्षग स्यासम्भवात्‌ | अत- एव मनुनाऽपि ,-

“faa q छन्दसां कुर्याद हिसत्धत्न नं दिजः | माघमासखख वा शक्तं Wate प्रथमेऽहनि |

इति वचनोस्षरादन प्रोहपदोपाकरणपनललाभिप्रायेखे वोदगयमे खक्छर्गऽभिडहितः |

प्री्ठपदोव्छमात्‌ परतस्तु यावदन्यद्पाकरणं क्रियत, ता- वदारख्कादौनामध्ययनं HAAN! कस्मात्‌ “Ase तिष्येण वदहिः”--दइत्यादिना उत्सगेमभिधाय, “श्रत आपुनङ्पा- करणाद्धेदं व्याहरेयुरन्यत् ब्रद्रमयन्नात्‌?- इति कर्प्रदौपवचने अतःशब्देन प्रकतस्मेवोत्सगेस्यावगतेः |

“awtala रदस्यानि सोसराखि विचरण; |

[रेष.स्ख]. VIA I ye

चोपनिषदचेवः षण्मासान्‌ दचिष्णयनान्‌'' |

दूति वचनेन efawat सव्वटैवारखयकादौनामध्ययननिषेधाञच अन्यानि तु छन्दांसि उत्समांत्‌ परमपि शक्पक्तेऽध्येतव्यानि | नदा AT: |

‘ope कतैवसुत्सग छन्दसां वहिः |

विरमेत्‌ पर्चिणीं रातिं तदेव कमह निशम्‌ |

शरत जन्तु छन्दांसि gag नियतः पठेत्‌

वेदाङ्गानि सर्व्वाणि कछष्णपचतेषु सम्पठेत्‌" |

sfai तदिदं वचनं परिशेषादारख्यकादिव्यतिरिक्तविषयमेवाव- धायते तसख्मादारखकादीनामेवापुनरुपार्करणादनध्यायो ना न्येषाम्‌ केचिदेतदनबुद्धा बहु fans ब्रुवन्ति we Tarte वजनकेन तदौयदूषणोपन्यासेन ?

वसुल॑तु शरस्माकसुपाकरण विष्येऽप्यु त्सस्य हं विष्यम्‌ SHIT: खस्वे कएवोभयोरप्यपाकरणयोः प्रोष्ठपदे तैष्यां aT wai? उभयसुपाकरणं सूत्रयित्वा परतस्तं्थासुत्‌सगेख स्व- शातधा ऽवमतेः श्रत्व कात्यायनेनापि प्रोष्ठपदे तिष्येण वहिः" cafzar agare | चेदमुदगयनोपाकरणाभिप्रायं वचनमित्यन्र प्रमाणमस्तिं। ama dawnt खादेव | भ्रमुपदेशत्‌ amen एवोत॒सखगः deat तिषषेशेत्यवधाय्यते ! श्रतणए्वोभय- जुपाकरणमुपदिश्च -

'“उत्‌सर्मञ्ैक एवेषां तैष्यां प्रोष्ठपदेपिच'? | इतयेकभेवोत्‌सगेमभिधत्ते। च, प्रोष्ठपदे इस्तेनोपाकरण-

re ग) भलर [इषपर, ख.

कत्त स्तत्रैव पुनस्तिष्येणोत्‌सर्गो सश्चवतीति वाच्यम्‌ वर्षी न्तरे प्रोष्ठपदे दस्तेनोपाकत्त वर्षान्तरे तत्रैव तिष्येणोत्‌सर्यस्य सम्भ- वात्‌ तथा गागवः- “सिंहे रवो तु gas पूर्व्वा दक ऽविवरे वहिः छन्दोगा मिलिताः कुब्युरुत्‌सगें सख खच्छन्दसाम्‌ क्त पचे तु स्तेन उपाकग्प्रापराह्िकम्‌ | ति सिंहे रवो Gua उत्‌सगमभिधाय इस्तेनोपाकरणमभिदधान- एतदेवाह | अस्मादचनादस्माकसुपाकरणे WOU": कालः स्यात्‌ tb “SMITH कुयात्‌ कालेऽपराह्धिके yeas तु विसगः स्यादिति बेदविदो विदुः” दति परिशिष्टवचनाचेतदेवं प्रतिपत्तव्यम्‌ गमोभिलस्यैतदिति Safe: तथा तस्यैव,-- “हन्दोगा मिलिताः qa: प्रातरौत्‌स्िकीं क्रियाम्‌ THUR BWA पुष्यहस्तन्तथोददि जाः”

ति यदा पुनः सिंहस्थ qa शक्त पक्ते योडस्तः तस्पात्‌ प्राचीनः पुष्य; ace रवो भवति, तदा ada ge saan: करणीयः | ङतः ?

“मासे पोष्ठपदे हस्तात्‌ पुष्यः पूर्व्वं भवेद्‌ यदा |

तदा तु जावर कुग्यादुतृसगं छन्दसां हिज;””

दति परिशिष्टोक्तेः। तथा प्रौष्ठपदे हस्तस्य eva तज्रोपाकस्थं निषेधति चतुव्वगेचिन्तामणौ तिः |

“उपाकम्ब कुव्वैन्ति क्रमात्‌ BAA Ala: |

[39 3m. | ग्रद्यद्धत्रम्‌ | gt

ग्रहसंक्रान्तियुक्तेषु हस्त-श्रवण-पव्वं सु” afi नतदेवभ्भुतखयले way एव wa उपाकरणं कत्तव्य भवति |

“agar: Wat चेव wad सामकेदिनः?। दति प्ररिशिष्टवचनात्‌ चावे fe agar: खवशेनो पाङुव्यैन्ति गोभिलस्येतदिति निणंयामृतकारः |

“afasmfaceqga लषटक्त्तसमन्वितम्‌ |

खावशं KT FAC] ऋग्यजुःसामपाठटकाः

efa परिशिष््वचनान्तरेऽपि sat कम्यतिसमाख्यया तथाऽवम- ग्यते | विशेषमाहतुव्वहमनुकाल्यायनी-

““ञ्इरात्राटधस्ताचेत्‌ संक्रान्तिग्रहणं तदा

उपाक A कुव्वोंत प्रतश्े्र टोषक्लत्‌" sfai तस्मादियमेवावधारण.--प्रो्टपटौं इस्तेनोपक्तत्य रैव- uaifa गेयगानादोनि तावदधौयोत यावदब्द्‌ान्तरे gyeue तिष्यः भवति ¦ उदगयने चोपाक्षव्योत्तरारण्यकारिकं यावत्‌ षगमासान- धौयौत , ततः प्रीष्ठपदे fata इयोकत्‌सगं कुयात्‌ उत्‌सगात्‌ परतस्तु यावद॒न्धयदुपाकरणं क्रियते, तावददं व्याहरेदन्धचर- ब्रह्मयन्नात्‌ | अरस्मच्छास्ते तथेवोपदेशात्‌

एवं उत्सगांत्‌ परमपि waa छन्दसामध्ययनबोधकानि यानि मन्वादिवचनान्युदाहृतानि, तानि अरस्मदयतिरिक्तविषयाणि बोडव्यानि। च्रष्मच्छास्ते प्रोष्टपदश्क्तपक्ते तिेणोत्‌सगांत्‌ परतः पुन- waa हस्तेनोपाकरणविधानात्‌ तेषां वचनानां qa

६२ गोभिलोय (३. ३ख.]

काशोभवतोति | रत्समविधिश् कन्भप्ररीपादवगन्लच्ध; ॥. ॥: १४ ° भथेदानो माचाव्यादोनामुदटकोत्‌सेचनविधिरभिधौयते ,-

प्राङ्वोदङ्वा ग्रामान्निष्कम्य या अपोऽनवमेह- MATA अभ्यलयोपस्पुश्य च्छन्दाएदयषोनाचाय्याएचं तप॑येवुः १५ it

MAG वा उदङ्मुखो वा wefan) सोऽयं ग्रामातरि- mart एव प्राङमुखंत्वादिनिक्मः। पुनर्वामपि प्रामादि दिमवस्धितत्वम्‌ या ्रापोऽनवभेहनौयाः | मेदनं मेद, तस्मा- दवाचौनाः अवभेहनोयाः at: भवन्ति- दत्यनवमेहनौयाः, नाभिदघ्नाः - इत्येतत्‌ तथा चोक्तम्‌ “afaew उदकेऽनुप- विष्टा? इति ता खवभ्ूता अपोऽभ्येत्य प्राप्य, उपस्पृश्य Beal, च्छन्द्‌प्रशतों स्तपयेयुः सवं | चशब्दाद्रह्मादौंशख तपंयेयुः

तपश्चेदं कुशमयान्‌ ऋषौन्‌ weeny गन्धादिभिः सम्पूज्य कत्तव्यम्‌। तपणानन्तरञ्च खलस्य (नासृषौ णां ware लिप्ररेपेणा- fata: क्तव्यः तथाच araneta: | “कौशानृषीन्‌ खलस्थान्‌ गन्धमाल्यदिभिः wa afer उदकेऽनुपविष्टा ब्रह्माणं वेदान्‌ देवाकरषीन्कन्दांस्याचाओांश्च तप॑येयुः, उचै्षीनभिषिचखन्ति”- senfe (कषोणां सिचखमानानाम्‌ः- इति अत्र श्रुत यैव विभक्या avd बोदव्यम्‌ तेन ब्रह्माणं तपंयामि-द्त्ा- दिकः प्रयोगः तथाच निव्यतपंशे कन्मप्रदोपः।

[azsa.]

ग्द्यद्धत्रम्‌। य्‌

“anfratatary सतिलाद्धिः पितृनपि | नामान्ते तपंयामीति आ्राटावोभिति ब्रुवन्‌” ¦

ति तदिदसुपाकरणादुत्सगौच परं सूत्रयन्नाचायये seam sft

तपणं दथ यति | एतच्च क्प्रदो पक्षता खष्टौ क्षतम्‌ तदिदसुपा-

करणमुत्सगेख गडस्थवानप्रस्थाभ्यामपि कत्तव्यम्‌। भरन्यथा

खसश्वयातयामता च्छन्दसां भवेत्‌ तथाच स्मरणम्‌ | ''उपाक्षर्ग्रो सज्ज नञ्च वनखानामपौष्यते | घारणाध्ययनाङ्गलात्‌ Whew ब्रह्मचारिणाम्‌" |

इति ॥०॥ १५॥ ०॥

अधेदानो मनध्यायविवच्चयेदमाह ,

तद्धिन्‌ प्रह्यपाकरणेऽभ्ानाध्याय अपुनरपाकरणा- च्छन्दसः १६

ठदगयभोपाकरणं प्रत्य षाकरणसुश्चते तश्िन्‌ प्रत्युपाकरणे छते सति अभ्वानाध्यायः | श्रभ्रेदशनैऽनाध्यायोऽश्ानाध्यायः। सदै वाश्चाणां सद्धावादश्चदटखंनातिश्यिकं woa—e«fa aatar- ध्यायाः | Waewage सर्वरूपोपपन्नम्‌ शति मटनारायकणो- पाध्यायाः। किं gata away? उत्तरं तत्वमिति gat कस्मात्‌ “Meena सवङ्पेः- इति ग्टद्यान्तरात्‌। कल- मानि पुनस्तानि रूपाणि क्रियन्ति ! उच्यते अश्चवायुस्तनित- विष्य दवषाणि पञ्चैव |

१४ मो लव [34° ख,

THIAAMA: , अ्रध्यायः AAA, ्राध्यायः, भना- ध्यायः 1 way सम्यगध्ययननिषेधात्‌ गुरुमुखादु यदध्य यनं क्रियते, ततेवानध्यायो नतु व्याख्यानविन्तनादावपि.- दति वोदच्यम्‌ | WAASATS |

“faa जपे काम्ये क्रतो पारायणेऽप्चि। नानध्ययोऽस्ि वेदानां ग्रहणे ग्रहणे सरतः? |

दूति कियन्तं कालं यावदनाध्यायः ? पुनर्पाकरणात्‌ पुनर्- पाकरणशपय्येन्तम्‌ | कस्य AAT: ? ea वेदस्य तेन घेदाङ्गादौनामध्ययनेऽप्यदोष एव तथाच स्मरन्ति |

'वेटोपकरणे चेव खाध्याये चैव नैत्यके |

नानुरोधोऽसत्यनध्याये दोममन्तेषु चेव fe” | sfa |

“qaneeled टमनध्यायखते Sq |

यदङ्गं तदनध्याये गुरोवेचनमाचरन्‌”” |

efa daarfe no Wee ton विद्युत्‌ स्तनयिलुपषितेष्वाकालम्‌ १७

faqa प्रसिडा। aafaa: सशब्दो मेघः। पृषन्ति विन्दः भेजातान्यस्येति एषितं वष णमित्येतत्‌ ¦ एषोदरादितात्‌ तत्‌ ud सिद्वम्‌ एतेषु समासकरणन्मिलितेषु जातेषु, आाकालं- निमिस-

[39 ३ख.] TIAA | २५

कालादारभ्य अ्रपरेद्युयौवत्‌ एव कालस्तीवन्तं कालम्‌ छन्दसोऽनाध्यायः-इत्यनुवत्तते तानि खल्वेतान्यनरती यदैव जायन्ते तस्मादेव कालादारभ्य श्राकालमनध्यायं कुव्वन्ति, तो तु प्रादुष्कुलागिसमयरएव। तथा मनुः

“विद्य त्‌स्तनितवषषु महोल्कानाच्च संश्रवे | श्राकालिकमनध्वायमेतेषु मनुरत्रवोत्‌ | एतांसत्वभ्यदितान्‌ विद्याद्‌ यदा प्राद्ष्तानिषु। तदा विद्यादनध्यायमन्रलौ चागभ्चदप्ने'"।

दूति! अत्र खलु, करतौ चाश्चदभमेः,- इति परतः कुवन्‌ प्रा दुष्क ताम्निष्वमोषामभ्यदये ऋतावप्याकालिकमनधष्यायं बोधयति | सन्व्यासु विद्य्‌त्‌स्तनितयो; सच्रिपातं पुनः सन्योतिरनध्यायः, वषशे तहोरातरम्‌ कस्मात्‌ ?

"भ्रादुष्कुतेष्वग्निषु तु विद्यु त्‌स्तनितनिखने। सज्य!तिः स्यादनध्यायः शेषे रातौ यथा fear’ |

ति मनुवचनात्‌ तदव, "विच्य्‌त्‌स्तनितनिखने",- इति सम्रास- करणात्‌ इयोः सन्निपातं देशयति शेषे, विद्य॒ त्‌ स्तनितवषषु,- इति तयाणां पूर्वोक्तानां शओेषे--वषं सति, यथा दिवाऽनध्यायस्तधा रातावपौत्यहोरात्रमिल्य्धंः रघनन्दनस््वेतदिशेषमनालो चयन्‌ ; महो स्कासहचरि तत्वेन महागर्व्जनमा कालिकम्‌ , अ्रल्यगजञ्जने तु सज्योतिरनध्यायः,- इत्येकत, ang सज्यातिरिति चान्वतर, वणंयाञ्चकार। यत्‌ पुनर्हारीतवचनम्‌--“ सायंसन्व्यास्तनिते रातिं प्रातःसन््यायामहोरात्रम्‌'- इति केवलस्त नितेऽप्यनध्यायं विद-

&

ai गोभिकषीयं [ङष्र. ख. 1

धाति, तदपि वाचनिकल्वादविसद्म्‌ यदि पुनविद्य त॒स्तनितयोः सत्रिपाते सज्योतिः, केवलस्तनिते अहोरातरमिति बैषम्यादयुक्र- मिति विभाव्यते, तदा तद्चनं धन्मनेपुणखकामं प्रति बोदव्यम्‌ : कुतः

“नित्यानध्याय एव BIRIAT नगरेषु

धर्मनेपुखकामानां पूतिमखे सव्येदाःः |

इति मनुवचने धन्धनेपुखखकामनयाऽप्यनध्याये विशेषदभं नात्‌) विद्यानेपुष्यकामस्य तु नेषोऽनध्यायः- इति द्रष्टव्यम्‌ Waa

दिशा.-

"सख्याय गज्जिते मेषे शास्तचिन्तां करोति यः ¦ चत्वारि तस्य नश्यन्ति आयुव्विद्या यशो बलम्‌” 1

इत्येवमाद्याः स्मतयोऽपि व्याख्याताः सोऽयं मनोः खरषलभ्यः शास्तायं; शरथात्रापरितोप्ोऽनध्यावसरुचौनाम्‌ ;-- प्रत्येकभेवामो- वामनध्यायनिमित्तलवमसु 1 तथापि क्वनान्तराणि धन्भ्नेपुख् विष्यानैपुणखकामविषयतयेव व्याख्येयानि 1 तत्राप्यतिशयविश्ेषादु- विशेषः विवेचनौयः। aaa) अ्रस्मदाचायस्यैतावदटेव मतं, मतान्तराणि चन्येषामिति कि्िदनुचितम्‌। मतभेदाः खल्वेते उञ्ावचानध्यायकल्पाः तेषां विरोधपरिहाराधथमतौव यतितव्यभिति। सा चेयं रोतिरन्यत्ापि यथासम्भवमनुखर- Plat dew १७॥ ०॥

उरकापातभूमिचलनज्योतिषोरुपसर्गेषु १८

fay 3@]

उल्का ,-

“वह च्च्छिखा. सुच्छाग्रा रक्तनोलरिखोज्वलः |

घोरुषो प्रमाशेन उल्का नानाविधा war’ | SURAT | तासां वाते इतस्तलोऽनेकमहोलकानां सम्प्ाते। qa: “महोल्कानाञ्च सं्रवे--दइति वचनात्‌ पएतनोल्का- पादेऽहोरातानध्वायविधायिका; स्मतयोऽपि व्याख्याताः | भूमि चलने परथिव्यायां चलितायाम्‌। तताहोरातानध्यायपरं स्मृत्य न्तरं विदयानेयुख्यकामविषयं वण्नीयम्‌ न्योतिषोश्च सय्या- चन्द्रमसोरुपसगे ग्रहणे एतेष निमि षु आकालं छन्दसोऽना- ध्यायः- इति ada एव ¦ समासकरणमत्र लाघवाधम्‌ | एके- कथः खल्वमोषामनध्यायनिमित्तत्म्‌ तच्च ऋतावप्यविशिष्टम्‌ | तथाच AA!

“faaia भूमिचलने ज्योतिषा चोपसन्नने

एतानाकालिकान्‌ विद्यादनध्यायान्रुतावपिःः षति wa खल्लसमासकरणात्‌ बहुवचननि्टशाच प्रत्येकमेषा-

मनध्यायनिमिन्नत्वमवगम्यते | यत्त ,-- Calg कत्त येद्त्रघ्च राज्ञो राडोञ् सूतके" | इति मनुवचनम्‌ | तदन्न पुणखकामविषयम्‌ i यदपि,--

“समाप्य वेदं निशमारण्यकमधौत्य | Uysal चतुर्टश्ामष्टम्यां रादसूतके'" |

दति याज्जवरुक्यवचनम्‌ ¦ तदिद्यानैपुष्यकामपरमित्यविरोधः | wat ary: | afanfafa प्रकृतेऽपि “हतेऽन्तरे लहोराव्रम्‌

गोभिलैयं [३प्र, ३. ]

qa

—-sfa awa परतोऽपि avitiaged राहसूतकादोनामा- कालिकलत्वप्रज्ञापनाथम्‌-- दति यच्च, तिरात्रानध्वथनं ग्रस्ता- स्तोदयमात्रविषयम्‌-इति त्वकारादिभिवर्णिं लम्‌ तदप्रमाषम्‌ अनिष्टाधिक्यमिति चेन्नाविशेषात्‌। इतिचेत्‌ पश्यसि,--ग्रस्ता- स्त] दयपक्ते अनिष्टा धिक्यादनध्यायाधिक्यम्‌--इति 1 तन्न क- स्मात्‌ ? अ्रविशेषात्‌। खल्वनिष्टाधिक्यस्यानध्यायाधिक्यहेतुतवे वचनमस्ति,--इति aarafafae: प्रमारभावः। तदभावे- पयु पदेशाचायुक्तम्‌ | वसन्तादिषु खल्व तुषु निधातादयः किल नः दौषमाव्हम्ति परमेषामनिष्टजनकत्वाभावेऽप्यनध्ययनसुपदि- ati तथा चोक्तम्‌ (अनध्यायादरतणवपिः- इति अनिष्टा धिक्यस्यनध्याया धिक्यहतुतवे त्वनिष्टाभावेऽनघ्याय एव स्यात्‌; तस्षादनिषटजनकत्वाभावेऽप्यनध्यायापदे शात्‌ श्रनिटाधिक्यादनध्या- या धिक्वमिल्येतदयुक्तम्‌

यचापरसुक्तम्‌ ,--चंचखावणमागशौोर्षाणामादिप्रतिपदां नि- त्यानध्यायल्लात्‌ रादुसूतकं,-- इत्यपि नित्धत्वाथम्‌ अन्यथा तददहोरादस्य पञ्चदशोप्रतिपदुष्षरितत्लादनध्यायप्राप्तौो राद्सूतक- इत्यनेन पुनरनध्यायाभिघानेऽनुवादटापत्तः,- इति तदप्यसङ्- तम्‌ 1 कस्मात्‌ प्रमाणविशेषस्यामावात्‌ ufa च।

“दमान्‌ निव्याननध्यायानधोयानो विवज्जयेत्‌"" | दत्य पक्रम्य मनुना पञ्चटश्यादीनामप्य्‌ पटेणत. पञ्चदण्यादौनामपि

नित्यानध्यायत्वभेकेति ततापि पञ्चदश्यंे अनुवादोऽवज्जनौयः स्यात.) तदर राहसूनके--दइव्याकालिकाभिप्रायभित्येव मत-

[29 ३ख.। VASA} ee

माद्वियताम्‌ पञ्चदभौप्रतिपटोः सन्धावुपरागस्य सम्भवेन TT च्यतिरिक्लप्रतिपदां काम्यानध्यायत्वाभ्यु पगमेन पुनर्केरनवकाा- दिति wiafetataa ब्राह्मणपरित्राजकन्यायेन समाधानन्तु पक्तान्तरेऽपि समानम्‌ एवमपरापराण्यपि वचनानि व्याख्य - यानि प्रज्तमनुखरामः॥०॥१८॥०॥

निघाते ee

WATS छन्दसोऽनाध्यायः-- इत्यनुवर्तते निघातश्च ,-- “यदा ऽन्तरोक्ते बलवान्मारुतो मरुताऽऽहतः | पतत्यधः निघातो जायते वायुसम्भवः?? | शत्यु्लक्षणः | यच्च,-- निघातः सशब्द उल्कापातः,- इति वणि- तम्‌ तदुक्तवचनानवलोकनेन won १९ °

अषटकामावययासु नाघोयोरन्‌ २०

अ्टका्च श्रमावस्याश्च श्र्टकामावस्याः, arg नाधोयौरन्‌ , अद्वचनं व्यक्तिमेदाभिप्रायम्‌ | अमावस्यासादचव्यादष्टकापदमष्ट- मौमातपरम्‌ | पुनरपूपाष्टकादौनामश्कापदेन ग्रहणम्‌ |

“चतुर्दश्यां पञ्चदश्यामष्टम्यां TEAR” | दति, “qaga चतुदश्योरष्टमो दितये तथा |

पक्तादावपि पक्तान्ते ag नाधौयते नरैः",

ee गोभिलौयं [ शप्र. sat

इति चै वमादिवचनान्तरेषु अष्टम्या एव बलमु पलग्भाच्च भरपू- पाष्टकादिष किल तिरात्र्मनध्यायमिच्छन्ति। कस्मात्‌ ? “श्िस्लो- {टकासिरातम्‌ः'--इति गौतमसूतात्‌। अचर खत्ेकरातमन- WTA ASN: | श्राह 1 अनाध्यायः —suqawa एव, किमथं पुनरिह (नाधोयोरन्‌- इति सूतितम्‌ ? wet. अनाध्यायः- दति प्रकते यत्‌ पुनव्वचनं तदित श्रारभ्यादोराविकाञ्रनध्यायाः अध स्तादाकालिकाः,--इति प्रन्नापनाधम्‌ aftr) अनाध्यावः- दूत्यमुवत्तने छन्दसः- इत्यप्यनुवत्त अतस्तत्रिरासाथ नाधीौ- योरन्‌- इति वचनम्‌ way, इह gee: ,--इति विशेषा भावादङ्गादरौनामप्येवमादयोऽनध्याया भवन्ति तथा ग्ण्यान्त- रम्‌ “वातेऽमावस्यायामिति सर्व्वानध्यायाः--द्रति। सव्वे- WFAA च्छन्दसामेव,--इति ककमाश्यम्‌। सन्ब- ग्रहशेन शिल्यादपि wea, श्िल्यिनामपि छ्नध्यायप्रसिचिरस्ि, —-gfa चाद्ः। तथा पुशाणस्मरणम्‌

श्नध्यायस्तु ase नेतिहासपुराण्योः |

away पव्यैसेतानि वञज॑येत्‌”” | fai यत्‌ पुनव्वै वनान्तरम्‌ ,--““उल्काया मन्न्य॒त्पाते सर्वासां विद्यानामाकालिकम्‌?--इति सव्वग्रह शाद ङ्गादौ नामप्यनध्यायमुए. दिशति तद्धन पुणखयकामविषयम्‌ अष्टम्यादिष्वपि वि स्मत्यन्तरेऽभिहितः | तथा चापस्तम्बः |

“उदयेऽस्तमये वापि सुह्ृत्तत्यगामि यत्‌ |

afer तदद्टोराव्मनष्यायविधौ faz: |

[su,3aq. | TUSATZ | ७१

afacig: afaen यावत्तदिनिनाड्काः। तावदेव त्वनध्यायो तन्मि fear?” | sfai aa पूल्वेवचनसुत्तरमोमांसाध्यायिभिः परिग्द्टोतं पर वचनन्लन्यग्रन्यपरम्‌ | यत्त निण्यारतष्टतम्‌ प्रतिपल्ञेशमाचेण RAAT चाष्टमो | दिनं टूषयते सव्वं सुरा मव्यघटं यथाः? | दति तदृदूषयते, -- इत्यभिधानात्‌ पूव्यैवत्तितामातरेण सन्ैदिन- दूषणायः- इति AMAT ०॥२०॥ °

पौर्णमासीषु २१॥

नाघीयीरन्‌- इत्यनु वत्तं ते | चशब्दाचतुदशीषु तथाच Ag: | Camara ze हन्ति fae हन्ति चतुदश | AGQIZRIMNUATAN Aaa: परिवजञ्जयेत्‌* | efa) अमावस्यापौणमासोग्रहणात्‌ प्रतिपदोऽपि ग्रहणमिच्छन्ति | कस्मात्‌ “देष a taal हे अमावस्ये'”- इति युतेः। जोतमोऽपि “अमावस्यायाञ्च we वा-इति qaraaga दर्थयति यत्‌ पुनर्हारौतस्मरणम्‌ “चैत्रश्रावणमागशौताणा- मादिप्रतिपदो नित्या;--दइति amet नित्यत्लमावराधं पनरन्यासामध्यायतवप्रत्ना पनाथम्‌ विदयानेषुष्कामविषयं वा

॥२१॥

तिरुषु कौत्तिक्यां फाल्णान्यामाषाटाञ्च २२ तिषषु adidas कार्तिंक्यादिष नाधोयोगन्‌ रु खसय

७२ गो भिलौय [३ष. ३ख. !

विद्यानेपुख्यकामं प्रत्य पदेशो dea) way तस्यान्याषु पौण मासीष्वत्ययनमनिषिदम्‌

पव वा-

सर्व्वासामेव पौणमासौ नामनध्यायलस्य पूृत्वेसुक्ललादेतासु कञ्चि- दिशेषो are) कः; पुनरसौ आसासुत्तरासु डितोयाखष्य- THT 1 सोऽयम्‌ कस्मात्‌ पुनरिदटमवगम्यत,-यटासासुत्त- रासु हितीयाखप्यनष्यायः !- इति यस्मात्‌ पौणमासोग्रहेनेव ageau: प्रतिपदोऽपि wea. तदिदं विश्चेषोपादटानमतो- ऽप्य॒न्नरस्यास्तिथेग्रंहणाध मिल्यवगच्छामः ।--गोतलमोऽपि “का- त्िकौफाद्गुन्याषट्ैपीणमासौो तिखोऽष्टकाख्िराव्रम्‌?-- इति सूत्रयन्नेतदटेवोह्‌ |

“कष्णपरत्ते दितीयायां फाल्गुनाषाट्‌कात्तिके | शक्ता श्वयु हितोयायां ने वाध्ययनमाचरेत्‌'' |

sfa वचनान्तरम्‌ | अन्ये ale: काल्तिक्यादौनामनध्यायलस्यं सिद्टत्वात्‌ तासु amy अर्नध्ययनमिहोपदिश्यते। तत्र चं कान्ति meta शुक्त पक्लौयत्वात्‌ तदुत्तरा शक्तपक्तौयैव काचित्तिधि- रिहाभिप्रेतेल्यवगम्यते। उपस्थितस्य शुक्तपक्तस्य परित्यक्त मनु- चितत्वात्‌। तेन, मागशोषचेतश्रावणशक्तग्रतिपदामनध्यायत्व- मनेनोचयते। तदिदं सूत्रम्‌ ,--श्चैतश्रावणशमागशोषीणामादि- प्रतिपदो नित्याः” - इति शारौोतसमानायम्‌ ,- इति eu २२ |

कियन्तं कालं पुनरष्टम्या दिष्वनध्वयनम्‌ उच्यते,

[aya 2] THA | अहोराच्रम्‌ | २३॥ CAA सूत्रम्‌ Won RZ ot

सब्रह्मचारिणि Fa Se I

सब्रह्मचारिणि, चकारादसव्रह्मचारिष्यपि सखमानग्रामोये wha प्रेते कते सत्यहोराचं नाधोयोरन्‌। तथाच रद्यान्तरम “garg सब्रह्मचारिणि समानग्रामोये त्रयिः इति ° २४

खे भूमिपतौ २५॥

खे खकोये भरभिपतौ रान्निप्रेते अहोरात्रं नाधौयीरन्‌। यस्य विषये निवसति, सोऽयं खो भूमिपतिः। चकारादसरकये पृथिवोखरे प्रेतेऽहोरात्रम. ॥२५॥ ०५

जिराज्नमाचाय्य RE I

भाचाये,- '“उपनौय स्वथं fast वेट मध्यापयेश्च यः | सकल्पं सरदश्यञ्च तमाचाय्यं प्रचक्तते” |

दत्य लल्तधे, प्रेते, facrd नाधौयोरन्‌ ॥२६॥ °

उपसत्रे त्होरावम्‌ २७

58 गमोभिलौयं [3% ओं.)

उपसन्नः शिष्यो भण्यते तस्मिन्‌ प्रेतेऽदोरतं नाधीयीरन्‌ तु- शब्दादहिधेये शिष्ये तु प्रतिकूले गुरुत्यागिनि वा ॥०॥ २७ °

गौतवादित « रुदितातिवातेषु तत्कालम्‌ | ९८

नाधौयोरन्‌ यावन्तं कालमेतानि तिष्ठन्ति तावन्तं कालमि- त्यथः ! गौतादौनि प्रसि्ानि। अतिवातस्तु अत्यन्तरादुन्नेयः। -तथाच मनुः |

“क णं खावेऽनिले रात्रो दिवापांशसमूहमे |

एतौ वषांखनध्यायावध्यायन्ञाः प्रचक्षते" दूति “वायो दिवा viget कण्खाविणि नक्तम्‌ःः-इतिच गोतमसूत्रम. ०॥२८॥०॥

शिष्टाचारोऽतोऽन्यव २९

अतोऽन्यत उक्रादतिरिकेषु शिष्टाचारः ,-उक्रादतिरिकेष्वपि येष शिष्टा भ्रनध्यायमाचरन्ति , तेष्वप्यनध्यायं कु्धेरित्यथेः शिष्टाश्च ,-

“धम्मेणाध्िगतो ag वेदः सपरितंहशः |

ते शिष्टात्राह्मणा gar: afanraazaa:” | श्त्य॒ क्रलस्षणाः 1 तेन वौ णाखना दावपि तत्कालमनध्यायो TST: | तानि ^वेशुकोणामेरोखदङ्गगन्तयात्तं शब्देषु” इत्येवमादीनि WAAAY बडइलसुपलभ्यानि |

यनन नान + - _ 0 ee ee

¢ aitza—sfa पाठान्तरम्‌)

[29, 3a] गद्यम्‌ |: OY

एव वा-

अतः उक्तात्‌ Hara शिष्टाचारः 1 तेनानुक्घंष्वपि aa शिष्टा अन- ध्वायमाचरन्ति, तत्राप्यध्ययनं HI 1 यथा, आरखयकादौनां भोजनादूदैमनष्वायः ॥२९॥ °

Meal प्रकरणान्तरमारभत,-

अह ते FATA: प्रायश्चित्तम्‌ ३०

श्रतं प्रक्रतव्विपर्यासः उत्पातः,-इत्यनथोन्तरम्‌ तथा चा थत्मैणाङ्ते। “प्रक्ञतिविसदमङ्गतमापदेः प्राक्‌ प्रबोधाय देवाः जन्ति" इति तदिदमदुतं पू्वंकतासल्वन्धजन्यं स्चित- पापस्य सुचकमेव , पापजनकम्‌ शअ्रतएव प्रायित्षविधान- मुपपद्यते पापजनकल्ने तु तन्न स्यात्‌ उक्तञ्च | ''अतिलोभादखत्यादा नास्िक्यादाप्यघन्यतः | नरापचारान्नियतसुपसमः प्रवत्तेते ततोऽपचारान्नियतमपवज्जंन्ति देवताः |

ताः eas तांस्तांसु दिव्यनामसभ्रुमिलान्‌

एव fafaar ala उत्पाता Safafarar: |

विचरन्ति विनाशाय et: dataafer a”

तथाऽन्यवर

"अपचारेण नराणामुपसमगः पापसश्चयादइवति | संसूचयन्ति दिव्यान्तरिक्तभोमास्तमुत्पाताः." |

इति | तत्र, दिव्यं ग्रदत्तवेक्षतम्‌ , आन्तरिक्तप्ुल्कापातादि , भोम

इलि

७६ गोभिल [शप्र ख. ;

चर खि रभवमित्यन्धतानुसन्धेयम्‌ तदेत स्िन्रह ते जाते सति, तत्‌- सूचितपापक्षयाधं कुलपत्योः प्राय्चित्त' भवति प्राय्ित्तन्तु , --“श्रघातो रजसवलाऽभिगमने- इत्यादिना परिखिष्टकारणो- क्माटरणोयम्‌ | कुतः? आचार्येण वि्ेषानुपदेशात्‌। तच तत waaay asta, प्रायञ्चित्त व्याद्ृव्याहतिचतुष्टषम्‌ , अन्यदपि वहिःखानतीर्थाभिषैकपुख्यसू कज पदेवगुरुदशं हिर ख- तिलदानभारतकीत्तं नादि यथासम्भवम्‌--इति वरितम्‌ तद- खमत्‌परिशिष्टानवलोकनेन ०॥२०॥ °॥

वलशमध्यमयोमणिके वा भित्र व्याहतिभिजं-

यात्‌ ३१॥

वंशो वेश्मनि भवः-यः स्थुणायाउपय्याधोयते | मध्यमश्च स्तश्मो- ऽभिप्रेतः। तयोरकस्मादनिमित्ततो भिन्नयोः मरणिको व्या- ख्यातः वाशब्दः qe: ¦ मणिक चामिमित्तत एव faa: aga: प्रायञ्ित्षरूपत्ाञ्चतखभिः, जुद्यात्‌ आज्यम्‌ इद व्याृतिभिज्‌इयात्‌- इति कुव्यैन्‌ gaa प्रायचित्तान्तरं दर्थ यति | Sava, भोमलेऽप्यमोषां एथक्‌ सूत्रणं टोषाख्यलेन अस्प- प्रायचचित्तोपदेणाथम्‌ | yaa पुनः परिशिष्टोक्तं ganafanaa दोषगुरुत्वादित्यभिप्रायः ०॥३१॥०॥

Saye नो देव सबितरिल्येताख्चं जपेत्‌ ॥३२॥ gang सपरष्वनिष्टदपए्नेषु , qa नोदेव- दति we जपेत्‌ ऋचम्‌- दति सामप्रतिषेधाथम्‌। एताम्‌-इति खरवणंसम्पाद- नायम्‌ दद्मपि पूव्मैक्ञतपापसूचकभेव तथाच शारौरक-

{33.3 @. | गद्यख्तम्‌ | ॐ9 सूत्रम्‌ “aang fe अुतराचच्तते तहिदःइति॥ ०॥ nol FQ lo |

अथापरम्‌ ३३

अथेति पूत्येप्रक्षतार्थम. कथं नाम १९ अ्रडतप्रायञ्चिस्षवदत्रापि कल्यटृरेन विधिना अ्रनेरुपसमाधानम्‌--इति तथा चाद्त- प्राथधित्तं परिशिष्टकारेणोक्तम “कल्यद्ृशटेन विधिनाऽसिमुप- समाधाय इति aut निमिस' वसि ष्यते —s<fa aa- शेषः ° ॥२२॥

विल्ययुपोपस्पश नक्णक्रो शाक्षिवेपनेषु watafe- तः सय्थाभिनिन्ुञ्च इन्द्रियेश्च पापस्य पुनर्म्मामे लि- न्द्रिथसिद्ये ताभ्यामाज्याहतौ जु्यात्‌ ३8४

चित्ययुपः anid at निखन्यते, सख उच्यते अधवा चित्यं चषकं सोमे क्रियते। युपः पशौ क्रियते, तथोर्पस्य्ं नं स्यश्ननम. तच्च ॒चित्यस्यावदशनौयायाः परतः , यु पस्यापि वहिःकन्भण मिति बोशव्यम्‌ कर्णयो; क्रोशः शब्दः कणंक्रोशः। अच्ोवेपनं श्फ़रणम्‌--भक्तिवे पनम. वामस्य Gea वेपनमत्ाभिप्रेतं तु दक्षिणस्यापि कथं ज्ञायते तस्य शभस्चकत्वात्‌ तथाच

aT ‘efaq wea aa arg: स्फ्रति दक्षिणः | नराणां घनलाभाय TYARTATT चः |

छट गोभिल [३ प्र. ३ख.]

ति ततेषामेकंकेषु निमित्तेषु पुनम लिन्दरियमिलेताभ्यां ऋग्भ्यां रे ्राज्याहतौ Yara ,-- इति सम्बन्धः यस्य शयानस्य सूर्यो ऽभ्य॒ देति सोऽयं सूव्याभ्यु दितः सोऽपि पूर््वोक्ताभ्याख्ग्भ्यामा- ज्याहू तदयं जुहुयात्‌ यस्य शयानस्य सव्यौऽभिनिम््लोचति- श्रस्तमेति, सोऽयं सून्धाभिनिन्त॒पषः सोऽप्याज्याइतिदयं पूव्वंवज्जु- यात्‌ इन्द्रियैश्च चत्तुःखक्णादिभिः wows परस्त्ौप्रे तणा खवणीयश्रवणदो पूव्यैवदाज्यादतिदयं FATT ° २४ \ ° i

आज्यलिप्ने वा समिधो ३५

aaa लिपि रे समिधौ वा प्रकताभ्यार्ग्भ्यां जुहुयात्‌ —faa- युपोपस् णना दिष्‌, प्रत्येकम.। खल्व घमाज्याइतिदयस्यासम्भवे विधिर्बोडइव्यः Wo ३५॥ °

जपेडा लघुषु ३६

श्लोऽपि way निमित्तेषु अ्रभेष्यदशंनादिषु मानखापचारादिषु वा, HATTA जपैदा सोऽयं वाशब्दो ATTA: ॥०॥ RE

इति महामहोपाध्यायराधाकान्तसिडान्तवागो णभटहाचायथा- अजयौ चन्द्रकान्ततर्कालङ्कारस्य कतो गोभिलोयच्छद्यसूत्रभा्ये दतीवप्रपाठकस्य दतौया खण्डिका °

[ay 3@.] गद्यद्धतवम्‌। 98.

मोभिलौयग्द्यसते

हतौ यप्रपाठके WAR खरिका:

ब्रह्मचारो वेदमधोत्य॥ १॥

ऋलुरचतरार्धः | उक्तं सत्‌ पुनरुच्यते किमथम्‌ ? विशेषत्रताल्लौ ब्रह्मचथमातेषापि वेदाध्ययनार्थम्‌ wed! वश्चमाण- विधानाधं वा। एव a— Squalatal तत्तदुव्रताचरणपूव्वकमध्ययनसुपदिष्टं स्तोभग्रन्धा- दीनां तर्नियमेनाध्ययनं प्राप्रोति, तन्निरासाथमिदजमुच्ते ब्रह्मचारी वेदमधोत्य,-इति। वेदग्रहणात्‌ वेदाध्ययनएव बरह्मचर्ययनियमः। wy ब्रह्मचर्या दूडमप्यङ्गारौ नामध्ययने aia: 1

अन्ये ale: वे दाध्ययनएव तस्षदृव्रतो पदेशा दितरग्रन्यानां यथेष्टमध्ययनं माभूदिति aar खल्वेतत्‌ afaaa ,- इति Vary व्नायां केदशब्टोऽवं साङ्गस्य उेदस्याभिधायको ऽङ्गाना- AIA Not Lito °

उपन्याद्ल्य FTF २॥

ue मो भिलौयं 1 शप्र, यस्व.)

उप fa mea निशब्दात्‌ ata: चितितलविलम्नशिराः गुरवे उपाहृत्य fata दल्िणामित्ययोत्‌ लभ्यते ॥०॥२॥ °॥ ततश्च गुरुणा गहा य॑माय,-

अनुज्ञातो दारान्‌ Haga ३॥

egg: | उक्तमपि दारकरणं पुनरुच्यते अ्रतुश्चातत्वादि- गुणविधानार्थम. aera वा। अ्रधवा। दारान्‌ Hala ;- दारान्‌ कत्तं * प्रयतेत इत्यर्थः! तदनेन दारकरणाय प्रयन्नो- विधौयते, नतु दारकरणम कस्मात्‌ ? सरानोत्तरभाविला- UTS) तथाच मनुः |

"गुरुणाऽनुमतः Gal waraat यधाविधि | उदेत fast want सवणां लक्षणान्विता”? |

sfai aq, fanfafasfaequa ;ः-दारकरणाय naa वि धोयते, दारकरणम्‌-ष्ति। कथम ? यदि नाम दार- करणाय प्रयतेत, नूनमयं दारानपि कुरव्वीत--दारकरण्मस्य निष्यद्येत अथ तु निष्यद्यते, नासौ दारकरणाय प्रयतते नैष दोषः! यतो वधा दारकरशं निष्पद्यते, तथा यतितव्यम्‌- दार करणाय काचित्‌ कन्या प्राथ॑यितव्या,-इत्ययमर्थोऽत्र विवक्तितः एतदनेनोक्र भवति दारकरणय गुरणाऽनुन्नातो दारान्‌ करिष्यन्‌ खल्वसौ ब्रह्मचारी व्रत्य एव तावत्‌ काचित्‌ कन्यां प्राथयेत, तस्याञ्च वाम्दत्तायां सत्यां विवाहसत्रिघो यत्‌ पुश्य मदस्तत्र ल्ञाला- पच दारान्‌ कुरव्वोत,-- दति, तथाच कञ्प्रदीपः।

[९ प्र. ख.) फद्यसूव्रम्‌ et

“Te दन्ता भवेत्‌ कन्या वाचा waa केनचित्‌

सोऽन्यां समिधमाधास्यन्राददौतेव नन्यथा | sfai अन्यथा खल्वनुयलभ्यैव कन्यां ala Faq परस्तात्‌ कञ्चित्‌ कालं कन्याया अलामे भ्रनाश्मो खात्‌ तच्वानिष्टम्‌ कुतः

“oarmat fata क्षणमेकमपि दिजः | दूति स्मरणात्‌ तस्माद्‌ व्रतस्यैव कन्याप्रार्थनं दारकरणाध- मिदहोपदटिश्यते,-इत्ादरणौयम्‌ ०॥२॥ 4 MENT दारान्‌ Fala ? Fad ,--

असगोन्नान्‌ ४॥

मों प्रसिदम समानं गोत्रं येषां ते समोताः, सगोत्राः असगोताः , तान्‌ दारान्‌ कुव्वोत॥०॥४8॥ °॥

मातुरसपिण्डान्‌

मातुः सपिर्डा ये भवन्ति, तान्‌ दारान्‌ Gala) सापिष्डा- मन्य बानुसन्धेयम. | सोऽयं सङ्धेपतः ears: विस्रस ्माभि- भ्रन्यगौीरवभमयादिद्दोपैच्तितः॥०॥५॥ °

नग्निका वत खष्ठा॥

a fea RAMA रोचने सातु AS अनस्तामुदहैत्‌ | नेतत्‌ सुन्दरम. wa) sary दारान्‌ Fata—caw विधे ११

गोभिलीयं [३प. 8 ख.

बणत्व विवच्तया, असमोतान्‌- इति , अस्पिण्डान्‌- इति aa- यिलला, नग्निका तु खे्ा-इति विभक्तिवचनातिक्रमः क्रियते) तस्मादवगच्छामः-दारकरणेन सममस्य सम्बन्धो नास्ि-- दति) यवन्तहिं अन्यथा व्याख्यास्यामः |

“व्या वहवः VAT यद्यप्येको गयां व्रजेत्‌ |

HH वाप्युइदद्नाय्यां we वा हषसुत्जेत्‌”” | दति वचनात्‌ दारान्‌ करिष्यता तावद्गीरौप्रासाबेव यतनोयम. agg, नसिका खे्ा,--इति तथाच वशिष्ठः ““तस्माब्रखिका दातव्याः?--इति। नजणिका aa ,-

“aq लजव्जनयाऽङ़गनि कन्या पुरुषसन्निधो t योन्यादौ न्रवगृहेत तावद्नवति नग्निका” इत्य क्ललच्तणा वा ग्राह्या यच वचनान्तरम्‌ ,--

“सप्तसंवत्स रादृदधै' विवादः साव्वैवणिकः | कन्यायाः TAA राजन्रन्यथा धञ्गहिंतः 1

शति तदिवादहयितुः कन्यायाः adage विवाहः शस्यते-- दत्येततृपरं पुनद तरभिप्रायम्‌ “अष्टवर्षा भवद्रीरोः--दइति वचनात्‌ मनुरप्याह |

“fanezat वरदया हृद्यां दादशवापिकौम | तयष्टवर्षोऽटवषां वा धम्म" सौदति सत्वरः" | ति यत्‌ पुनः सखरणम्‌ ,--

(“सर्व्वेषामेव दानानाभेकजन्म्ानुगं फलम. ।` हाटकग्डहगोरोणां waa ga फलम? |

[ea $ख.] सद्धयद्चम्‌ | es

इति। नैतेन गौयीदानं faded fats १? यदृच्छया ad मौरौप्रदानमनेन स्तुयते। तस्माददोषः। विधौयतां वा गौरो प्रदानं, तथापि नानुपपसिः। कथम्‌ मोरौप्रदाने तावत्‌ सस जन्मानुगं फलं भवति, नग्निका घुनरतोऽपि विशिष्टफलदातरी,- दति वचनव्यकतेः स्वात्‌ खल्वयमथ; सूत्रे तुशब्द प्रयुक्ता aaa सूचितः। सेयं Gaul माष्यकाराणां मतानुसारिष्णै वशनाः। अस्मच्छास्त्रे पुनरन्यविषेव नग्निका पव्वते। तथाच

WIAA: |

Cafeqatay वदेत्‌ कन्यां aad मतौ भवेत्‌ | ऋतुमती त्नग्निका तां प्रयच्छन्त नजिकाम्‌ श्रप्राप्ता रजसो गौरो प्रापे रलसि रोहिणो) पव्यच्छिता भवेत्‌ कन्या कुचहोना नग्निका व्यच्नैस्त्‌ समुत्पन्नैः सोमो Yala कन्यकाम्‌ घयोधरेसत गन्धर्व्वा रजसाऽग्निः प्रकौत्तितः ARM दव्यञ्जनोपेतामरजाम पयोधराम्‌ | अभुक्ताख्ैव सोमायै: कन्यकां तु प्रशस्यते"

दति | तदनेन, TIAA अरजस्कपयोधरा सोमादय CYA कन्धा

Saat प्रशस्यते,-- इति सुव्यक्तसुक्तवता अचाय्यपुचेशेदभेव तस्मात्‌ नात्र स्मत्यन्तरविरोघः

सतं व्याख्या त्मिव्यवगच्छामः |

agata:, wat अपि निरक्तनग्निकालानपायात्‌ sea

मस्रदरीयः WaT: अथापि स्यात्‌ .- दारकरषेनैव सममस्य सुग्बन्धः, तथापि नानु-

=g मोभिलैषं [३ भ्‌, ¢ ख. ;

पपत्तिः। कस्मात्‌ श्रनियलत्वादिभक्तिवचनातिक्रमोपपत्तेः t नियता खलसगोत्रा मातुरसपिर्डा दारकस्णे, नजिका ga रनियता, Wear एतस्मात्‌ कारणादत विभक्तिवचनातिक्रमः क्रियते,- इत्ति किञिदनुचितम्‌ sere वणंनायां आ्रापात- विरुानि स्मत्यन्तरवचनानि बुडिमदर्व्याख्येयानि cates WATS पारम्यतेऽस्नाभिः wo ye ue

WUTIAA

येत्यानन्तर्यायम्‌ | कथत्राम ! कन्याप्राधनानन्तरं Raat वाचा CHa सत्यामथधानन्तरमाश्नवनं Gla कुब्यादूवब्रह्मचारो अथ त्रतान्त विडितेन्द्रस्थालोपाका दिकम्भानन्तरम्‌-- इति केचित्‌ ॥०॥ tt

नदिधिविवक्चया इदमा ,-

उत्तरतः पुरस्तादाऽऽचाय्यकुलस्य परिहतं भवति ~

श्राचायकुलस्याचाय्ग्हस्य , SAC: SUTA पुरस्तात्‌ Yaa वा दिशि, परिठतं परि सव्वेतोभावेन मर्डपादिना ठतमाच्छा- दितं भवति fafeq खानम्‌ ॥०॥८॥०॥

_ ¥

aa प्रागवरेषु दभषदङ्डाचाय्य उपविशति

(ङ्प, 8a. ] गद्यम्‌ | ८५,

तत्र परिढते स्थाने qaiig कुशेषु उटष्मख आचाय उप- विशति pone neon तस्मिन्नेव परिहते स्थाने, आआचायसत्रिघो,-

्रागब्रह्मचाय्यु दगयेषु THY १० उपविशति प्राक्‌ प्राङ्लुखः॥ ०॥१०॥ °॥

सव्बोधधिविफाण्टाभिरहिर्गन्यवतीभिः भौतोष्णा- भिराचा्योऽभिषिच्चेत्‌ ११॥

सर्व्बोभधयो व्याख्याताः ¦ ताभिः सह बिफारटाभिवि पक्राभिः, ‘oe दरव्यपले सम्यक्‌ जलमसुष्ण' विनिःचिपेत्‌ | खत्‌पात्रे HSAs ततस्तु स्रावयेत्‌ पटात्‌ 1

स्याचणद्रवः फाण्टः-----------”

इत्य ललक्तणाभिरवा, गन्धवतौभिः प्रशस्तगन्धयुक्लाभिः, श्यौ तोष्णाभिः शौतोदकमिश्राभिसष्णाभिः। saat शौताश्च ता sera, इति शौतोव्णाभिः, नातिशीताभिरनाप्यल्युष्णाभिरङ्रा चार्यो ae चारिणमभिषिञेत्‌ | सोऽयं परमतोपन्यासः ॥११॥ ° सवमतमिदानौ मभिधोौयते ,-

स्वयमिवतु॥ १२॥

तु्ब्दात्‌ पचो विपरिवर्तते) saree एवकाराथंः। स्वयमेव

mq गो firata (3a. 8a. ]

्दह्मचाथाकमानमभिषिचेत्‌ a yrurwahfafada: अतएव वच्यति श्रात्मानमभिषिदतिः-- इति तस्मात्‌ , araraitsfa- faghaaq परमतम्‌-इति तत्वकारोक्तमादरणौयम्‌ ° tt १२॥

कस्मात्‌ पुनः कारणात्‌ खयमेव त्रद्धचाय्याकानमभिषिचेत्‌ ; 4 पुनराचायः उच्यते,-

मन्तवो भवति ez ii

यस्मात्‌ सखधमेवाभिषिक्े मन्ववर्णण भवति, तस्मात्‌ खयमेवाभि- fasfead: | कः पुनरसौ मन्तवशंः तेनासौ मामभिषि च्यमिः- इति, तेन मामभिपिञ्चतम्‌--इति ai तस्मात्‌ खय- anfafagq नाचायः--दइति fawq अपरे तु, ararat- ऽभिषिञ्चेदित्यस्य परमतत्मसदहमानाः अआचाय्यः--इति प्रथमां विभक्तिं ठलीयाखूपेण विपरिणमयन्तोऽध्याहारञ्च कुव्वेन्तो- वश्यज्ति,--आचाय्येखानुज्नातो ब्रह्मचारी afufasa—sfa

wat त्वाहुः | आच्व्योऽभिषिच्धति' खयमिव तु" इत्युभयथा वचनदर्थनात्‌ विकल्यीऽयम्‌ | ararat वा त्रह्मचारिणमभिषिञ्चनि ब्रह्मचारी खयमेव वाऽत्मानमभिषिञ्चति ,--इति पठन्ति च,-

AQAA अ्रनुज्ञातोगुरुणा गुरुरेव वा) सव्वौषधिविमिश्राभिः शीतोष्णाभिः सुगन्धिभिः" |

इति pon १२॥ ° भभिषेकप्रकार द्दानोमभिधोयते ,-

[३१. ४. | स्दयखचम्‌, xg

ये अष्छन्तरम्नयः प्रविष्टाः इत्यपामञ्च लिमवरसि- Safe १४॥

ये wa—sfa aay, अपरं प्रक्षतानाम्‌ , wafea अवसिञ्चति अवाचीनं सिद्धति त्यजति ब्रह्मचारी भूमावित्यधंः। एवच्च सति, अभि तान्‌ खजामिः- इति मन्वलिङ्गमप्यनुरश्यते 1 एव- सुत्तरत्रापि॥ ०॥ १४॥ °

यदपां घोरं यदपां at यदपामशान्तसितिचा १५

्रपामच्छलिमवसिञ्चति तस्मादत्रापि पव्वेवत्‌ भूमावेवाञ्नलि- परित्यागः eo Wey te

यो रोचनसमिह गल्ला मौत्यात्मनमभिषिज्चति १६

धो रोचनः- इति मन्तेणात्मानममिपिच्चति अभि स्व्व॑तोभावेन सिञ्चति, प्रक्ततानाभेवापामन्नलिना। सवुल्वयमभिषेकः शिरसि कर्तव्यः| कथं ज्ञायते ्रभिषिद्चतिः- इति वचनात्‌ 'अथाङ्चवनम्‌ः--इति चोपक्रमात्‌ एवं रखल्ास्नाव्यते। (शिरः प्रधानमङ्गानाम्‌"- इति वचनाच्च सन्दहे हि प्रधानानुसरणं

कन्तंसुचितम्‌ एवमग्रेऽपि ° १६॥ °

aya तेजसे इति १७॥

c= मोभिलौय {श१्‌, ४. |

यशे त्यादिना मन्तेण पूव्यैउटात्ानमभिषिञ्ति ब्रह्मचारो, प्रक्षतानामपामञ्जलिना॥०॥ १७॥ °

येन स्िथमक्तणतमिति १८ येन feafafa मन्तेण पूव्वेवदातमानमभिषिञ्चति ॥०॥ १८॥०॥

तृष्णीं चतुम्‌ १८ पूञ्जेवदात्ानमभिषिद्चति ° १८॥ ०॥

उपोत्थायादिल्यसुपतिषेतो यन्धाजग्शिभिरिल- तत्‌प्रश्तिना AAMT २०॥

उपेति arate | mare समीपादु्ाय, ( श्रादित्याभिसुखः aq) wifeaqafasa ्राराधयेत्‌। केन? उदयन्‌ श्ाज- श्टिभिरित्येवमादिना wea, मा मा दिशसौरित्यन्तन मन्त चतुष्टयेनेत्यथः ०॥२०॥ °

यथालिङ्गं वा विदरन्‌ ९१॥

तस्मिन्नेव सख्रानदिने यथालिङ्ग वा मन्तं विहरन्‌ विदतं कुर्व्वन्‌ ्रादित्यमुपतिषटेत कथन्नाम प्रातलिङ्गेन प्रातरपतिष्ठेत, साम्त- uafaga मध्यन्दिने, सायंलिङ्गन सायमुप्रतिष्टेत,- इति) facia विकषंणं एथक्‌करणमित्येतत्‌ ०॥२१॥ °॥ विद्ारपक्ते तावत्‌ याणां मन्ताणाभेकंकस्य मन्तस्य खरूवेवभे कं क- स्मिन्र पस्ाने विनियोगः सम्मत्रः, चतुथस तु wee सन्याव्रये- ऽपि विनियोगमाइ ,--

[3,3 a.] VMAs |. ta. चल्तरसौल्यनुवकौ यात्‌ V2 I

चक्ुरसीति चरमं मन्तम्‌, अनु प्रा्तरादिलिङ्गानां मन्ाणां पश्चात्‌ , Avtar ्रधयेदिव्यर्थः तथाच, यथालिङ्ग HATTA चक्षुरसीति Vagal सव्वत्ोपतिषेत ०॥२२॥ °

मेखलामवसुज्चत seus वरूयपाशमिति 23 tt

मेखलामवमुद्चते श्रवाचीनं सुञख्चति sennfafa aaa सुखते--ईइति चछेदप्रतिषेधार्थम्‌ भव~ श्त्यधस्तास्मो घनाथेम्‌ ॥२३२॥ ON

ब्राह्मणान्‌ मोजयित्वा खयं Yat केथश्मघ्ुरोम- नखानि वापयौत शिखावजम्‌ २४

ब्राह्मणान्‌ भोजयित्वा--इत्यनेनान् हाय्य मुक्तम्‌ खवभेके क्ौपवर्गविहदितं ब्राद्यणभोजनमनेनोखयते। wart: नच परस्तादपि कर्ममोपदेश्ादेतदयुक्तमिति केनचिदुक्त युक्तमिति वाच्यम्‌ पुरस्तादपि कम्मं पदेशादन्वाहयथश्ाचस्याप्येतहि वि धानस्यानुचितत्वात्‌ तत्‌ खस्वएदितः कममणो विहितम्‌ | Tae: वचनवंलाटदोषः,- दत्य भयत्रायि समानः परिहारः)

तथापि, कतरः पुनरत्र TAT युक्तः ? भ्रन्वाहाय्यस्रादमनेनोखते, --इत्ययम्‌--इ्त्याह कस्मात्‌ यस्मात्‌ समानेऽपि MAAS प्रधानकश्चणः खानस्यादितः वरमन्वाहाय्ेग्रादमभ्यु TTA युकम्‌

१२

te Mate [इ३प्र, 8 ख.

पुनः करप्रापवगवि हितं ताह्मणभोजनं जातुचिदपि प्रधानकरणः ya वण यितुसुचितम्‌ खानं wea प्रधानं aa) कुतः ? 'अथाप्रवनम्‌ः- इत्य क्रमात्‌ लानं सहधन्यचारिणौसंयोगः'-- sfa गोतमेन पुरुषसंस्कारमध्ये तस्य गणनात्‌ तस्मादन्वा- इार्यखाइमिदानोमुच्ते ,--इत्यादरणौयम्‌ उभयस्मादपि a- द्मणभोजनादन्यदेव वा त्राह्मणएभोजनमनेन वाचम्‌ इटानो- मेव कर््ापवगं मन्यमानो भवदेवभटस्वनाटेयवचन एव |

षूदन्त्विह विवेचनोयम्‌ 1 “अधाञ्चवनम्‌'--दत्यपक्रमात्‌ ala तावदिह प्रधानं क्ति नात्र विप्रतिपद्यामहे। परन्तु सयमिव तुः “मन्त्रवर्णा भवति--इति वचनात्‌ मन्त्रेण योऽयमड्धिरभिषेकः तदटेवाप्नवनापरपथ्यायं स्नाने प्रधानं कम्मंति प्रतिपद्यामहे अभिषेकः खानमिति खल्वनयथान्तरम्‌ अरभ्रिमसूते स्राल्ा- इति तु वापनोल्ाप्रायत्यापनयनायं ख्ानसुच्यते, ततत्‌ प्रधानं aa fa कारणम्‌ ९नहि भुक्ता प्रधानं aay feats वा प्रधानं स्नानममन्तक्षं तदटङ्गन्त्रभिषेकोमन्रवानिति साध्वी कल्यना भवति तस्मात्‌ प्रधानस्य BAIT: परस्तादन्वाहाव्यै- शादमिति साभ्प्रतं ` वशेयितुम्‌ तत्‌ खलु पुरस्ताटेव कर्मणो यथाप्राप्तं कत्तमुचितम्‌ तदरं प्रधानस्य कर््मणोहत्तत्वादपवर्ग- विहितं त्राह्मणएभोजनमस्िन्‌ क्रमे कत्तव्यमिति खाने वक्तम्‌ श्राश्वयुजो कश्यपि ब्राह्मणान्‌ भोजयित्वा खयच्च wzar—— दति aafaufa) ततराप्येवमेव वण्यिष्यामः। sata वैतदू- ब्राह्म खमोजनमित्यस्याच्च वशनायामनुष्ठानवादच्यमातमिति। तदत भगवन्तो बरूमिद्धेवाः प्रमाणम्‌ |

fey. 8 ख. ] रएद्यष्धवम्‌। 2?

qed ब्राह्मणान्‌ भोजयिला are yar शिखावन्नं केशा रौनि वाप्यौत 1 अत्र शिखावव्नमिति करणात्‌ पुरस्तात्‌ सशिखं aa वपनं कायमिल्यवगम्यते। अभिदहितद्ैतदस्माभिरधस्तात्‌ २४॥ ०॥

सात्वाऽलङ्ल्याइते वाससौ परिधाय खजमावध्रीत, --श्रौरसिमयि रमख्वेति २५॥ खात्वा कुरडलादिभिरात्मानमलङ्कव्य , अहते वाससौ प्ररिघाय,

सरजं पुष्यमालाम्‌ , शिरःप्रधानल्वादङ्ानां शिरस्यावक्नोत, खो- रस्मीतिमन््ेण ०॥२५॥

aan स्थो aad मामित्यपानहौी २६ |

नेची- दति मन्तेणोपानहो आवबध्ौत। योग्यत्वात्‌ प्रसिेख यादयोः॥०॥२६॥ |

गन्धर्व्वोऽसौति aut दण्डं गृह्नाति vo वेशुषेशः | aqua वैणवं ew ग्णह्वाति गन्धर््वोऽसौति मन्तेख

२७ ° ll

आचाय्येठ सप्ररिषत्‌कमभ्येल्याचाय्यपरिषदमोच- a,—aafaa age: प्रियो बो भयासमिति र८॥

परिषत्‌ सभा -त्यनर्धान्तरम्‌ सपरिष्कतं॒शिष्वादिसमासहित- waa, wa wigan, भ्राचाब्यपरिषरदमी चते

४२ गोभिलव [su 8ख.]

safaafa मन्वेण ¦ पुनराचार्य्यग्रहणमाचायथेसदहितायाः परि- षट ई्तणार्थम्‌। इतरथा पविषद Wad स्यात्राचायखय hon २८ °

उपोपविश्य सुख्यान्‌ प्राणान्‌ संखश्नोष्ठापिधाना नकुलोति २९

उप Baas समौपे उपविश्य , मुख्याम्‌ मुखभवान्‌ प्रान्‌ वायुन्‌-तेषाममुत्तेखात्‌ तदायतनानि -- मुखनासिका ऽदिकण- च्छ्द्रणीत्यर्थः। संखूशन्‌ स्फशन्‌ भोष्ापिधानेति मन्तं जपेत्‌ ot ae tio

पचेन माचार्य्योऽईयेत्‌ ३०

पर्चैतस्मिन्नवसरे एनं खातकमा चार्य्य येत्‌ वच्यमाणेन विधिना तच खातकः" इति यो वच्यते, सोऽयम्‌ ॥२०॥ °

गोयुक्त रथसमुपसंक्रम्य पक्सौ कूबर वाइ वाऽभि- aaiq वनस्यते विहङ्गो हि vat इति॥२१॥

firs भ्रथमुपसङ्कम्य,-उप समौपे सम्यक्‌ गत्वा पच्चसौ क्रे RAS वा FIC युगन्धरः-शत्यनथाोन्तरम्‌ | तख qe दव ae, HATS कूबरपाश्वं-- इत्येतत्‌ तौ वा, कूबरोरथिकखानं तख बाह HATH रथस्येषे इति केचित्‌ | अभिख्येत्‌ wig वनस्यते-- शति WaT ०॥२१॥५०॥ ततो TAT ,-

lay. 3 @. | गश्यदतम्‌ | 22

आस्थाता ते जयतु जेलानोद्यातिष्टति $2 ti वनस्प्रते इति wae चतुथपादेन भआख्ाता--इत्यनेनं , भाति- sfa तस्मिन्‌ र्थे सम्यक्‌ तिष्ठति Waa tol ततश्च तेनव रथेन ,- प्राङः ares वाऽभिप्रयाय प्रदक्षिणमावुच्योपयाति ३२

MAM वा उदद्नुखो वा, ्रभिप्रयाय सव्वैलोभावेन प्रकषण गत्वा, प्रटचियं यथा भवति तथा श्राय Wats AAT उप- याति श्राचार्ययंसमगीपं गच्छति २२ No I

उप्रयातायार्ध्यमिति कौहलौयाः ३४

दथाटवरद्नोपयातायाचासमौपं गताय स्रातकाय अध्यमहंण- naan कर्तव्यम्‌ , नतु qeafafa कौडलौयाः कोडहलौय- श्ाखा विर्नेषाध्यायिन चाय्या मन्यन्ते ०॥२६॥ °

इति महामदोपाध्यायराधाकोान्तसिद्धान्तवागौ शएभटाचाया- जसखौचन्द्रकान्ततर्कालद्धारस्य कतौ गोभिलोयग्टद्यसूत्रभाष्ये दतीयप्रपाठटकस्य चतुथा Saat ue

€8 [श्प्‌. खं. ]

गोभिलोयणद्यसते

तोयपपाटके eat खख्िका)

खन विधिमचिघाय, अरधेदानों स्रातकत्रतविवक्तया इदमाह,-

अत Be aaa खादिति समस्तोहेशः १॥

श्रतोऽस्मात्‌ BATTS परतः, Fatal स्यात्‌ वडाः ,-

“a तेन वदो भवति येनास्य पलितं शिरः :

यो a युवाऽप्यधौयानस्तं देवाः स्थविरं विदुः” | दत्यक्तलक्तणाः | Feta Whe वदशोलम्‌ , तदस्य अ्रस्ति- इति बदशोलौ , तथाविधो भवेत्‌ वडाः खल्वधिगतवेदाः साक्तात्‌ क्र तधम्प्रणोऽनिषटफलकं कम्मजातं परिहृत्य श्रैयःसाधनान्येव क- सणि aaa: परिष्टोलयन्ति, श्रतोऽयमपि स्नातको हद्शोली भवेत्‌ अन्ये are: ,- द्वाः खविराः, ते हि चिरजोवितया विदितवहुधन्भमागां भवन्ति , अतो युक्तं तच्छीलित्वम्‌ः- इति | ‘cf aay, समस्तोदेयः समस्तानां स्रानकव्रतानाम्‌ sew: संत्तेपेणोपदेशः faafeaag wat: प्रपञ्चः श्रोकमपि उदाहरन्ति,

[शप्र, ५ख.] WUT | ६१

“ada fe महज्नालस्षिः dfaa चात्रमोत्‌ इष्टं fe विदुषां लोके समासव्यासधारणम्‌ | eft ॥०॥१॥०॥

at e तच॑तान्याचाय्याः परिसञ्चन्षते २॥

तत्र तिन्‌ वदश्णपैलविषये चख्रातकव्रतविषये वा एतानि वश्य- सारानि व्रतानि आचायाः परिसञ्चच्तते सब्बेतोभावेन ` सम्यग्‌- वदन्ति ॥०॥२॥०॥

कानि पुनस्तानि 2 उच्यते,-

AMAT ATES

यस्था यौोवनोदधेदव्यच्जिका नाभिमण्डलपाश्ववत्तिनौ श्यामा रोम- राजिरल्पाऽपि जाता, सेथमजातलोस्नौ अ्रजातव्यच्ञना चोच्यते तया सह उपहासं मनसाऽपि नेच्छेत्‌) उपहासः sagt भोगो- मैथ नभिव्येकोऽथंः तथा चोक्तम्‌

“श्ना तव्यच् नाऽलो्नौ , तया सडह संविशेत्‌" efau- ॥३

नायुगवा 8

HATA या जायते, सेयमयुगुः तया सदह नोपहारूमि- च्छत्‌ ¦ श्र्थादुपयमनन्नेवास्मा निषिध्यते तथा चोकम्‌ “ayy. काकबन्याया जाता, तां a विवाहयेत्‌”

दूति nen enon

२६ गोभिलौयं [३प्र. ५ख.]

न्‌ रजस्ललवा ll रजसखलया उदक्यया सड नोपहासमिच्छेत्‌ won vic tk

समानष्या

समाना ऋषयः प्रवराः यस्याः, Bi समानषौं। तया ay नोपहासमिच्छेत्‌ अयमप्यथादुपयमनस्येव प्रतिषेधः तथा चं स्मरणम्‌ “असमानप्रवरां विवाहयेत्‌'"- इति “a सगोत्रां समानप्रवरां भायां विन्देतः?--दइति चेवमादि॥०॥ °

नापरया दारा प्रपन्नरमत्ं WRT ON

दारशब्दो इहारशब्द्पय्योयः। श्रपरया इरा गवाक्तादिदारेण प्रपन्रमादृतमन्रं yea नास्नौयात्‌। अन्रभितिकरणात्‌ धान्यादौनामप्रतिषेधः ,- इति वदन्ति ०॥७॥

दिःपक्तम्‌

डिःकछत्वो यत्‌ wad, तदिदं दहिःपक्षं , दहिःखित्र्चाख्यायते | तथाविधमन्रं भुच्ीत। ददिः खिन्नञ्च तदेव ;-यत्‌ सूपकार शास्त्रापेक्तितपाकनिष्यच्यनन्तरं शैत्यादिनिवत्तये पुनः पच्यते पुनरदपाकानन्तरं तत्‌णस्तोक्तसम्भारणङूप-पाकान्तर सिद व्यच मादि। अरतौताथ-निष्टानिरेशात्‌ 1 खल्वन्तरेण सभ्चारणं पाको- निष्पद्यते पक्तमितिवचनादुष्णौकरणमात्रे दोषः+ दति aaa oN TH °

{29 सख.) यद्यमूर्वम्‌ | 55 # पय्य॒तितम्‌ tt

पय्युषितमनव्र मुल्लोत॥०॥९॥ ° कि wana पयु षितं मोक्तव्यम्‌ ? किन्तहिं !-

अन्यत्र शाकमा८धसयवपिष्टविकारेभ्यः॥ १०॥

यवविकाराः सक्ञ प्रतयः | पिष्टविकाराः पिष्टकादयः। afae- मन्यत्‌ यवग्रहणं गोधु मस्याप्यु पलक्तणाथम्‌ | रएभ्योऽन्यत wa fad भुच्लौत। एतानि तु पय्युषितान्यपि yeas भरत इन्देकवडावादेव सिदे बहुवचनमन्धस्यापि संग्रहाथम्‌। तथाच मनुः।

‘Cafafea Qedga भच्य' भोज्यमगहिं तम्‌ |

तत्पय्य षितमप्याद्यं इविःग्रेषञ्च यड्वेत्‌

चिरख्ितममि लादखमखेहाक्तं दिजातिभिः |

यवगोधु मजं सव्वं पयसैव विक्रिया”

efa तथा यमः।

““मसूरमाषसंयुक्तं तथा पय्युषितच्च यत्‌ |

तत्त्‌ प्र्तालितं war yuta छभिधारितम्‌'” दूति aanq पर्यु षितमप्येवमादि भोक्तव्यम्‌ विकारान्तरप्रा सन्तु VATA वच्जनौयम्‌ | कुतः 7

“gary कराश्च धाना वटकसक्तवः |

WA MAY पूयञ्च सूप क्षर एवच |

१२ Gobhiliya Grikya Sutra, Vol, ८4. Fas. ८4

श्ट waa [इभ, ५२}

यवागू पायसच्चैव AAAI सरेहसश्नवम्‌ 1

aed ua fad wa सूक्तञ्च परिवर्ज्जयेत्‌” i इति वचनात्‌ am यन्मधुरं कःलवशादन्नतां गतम्‌--दति शूलपाणिः। तत्रापि विग्रेषो मनुनाक्तः।

"दधि wag gag सव्व दधिसन्धवम्‌"” दूति! खण्डादि पक्षस्य तु पय्यषितत्वभेव नास्ति। तथा चं स्मरणम्‌ |

““खण्डाज्यादिक्तं un नेव पय्युषितं भवेत्‌” इति। सोऽयं संचेपतः ware: विस्तरस्तु तन्ान्तरादुष- लब्धव्यः ०॥ १० °

वति धावेत्‌ ११॥ वर्धति पञ्जन्ये धावेत्‌ त्वरितं गच्छेत्‌ ॥०॥ ११॥ ०॥ नोपानहौ खय इरेत्‌ LVI सखयमुपानहौ हरेत्‌ ;-पाटव्यतिरेकेण हस्तादिना Surat

प्रापयेत्‌ खयमितिकरण्णात्‌ श्राकौयावेवोपानहो हरेत्‌ , श्राचाथादोनासुपानदौ Stata नापराध्यते,-दत्यभिप्रायः

१२ 2

नोदपानमवे्चेत्‌ १३

[श्प्र. way खद्यदचम्‌ | ६६.

उदकं पौयते अरस्ादिव्युदपानं कूपः , तं नाबेच्ेत्‌ अवाचोनं पश्येत्‌ ° १२॥ ०॥

फलानि खयं प्रचिन्वीत १8४ स्वयमावमना फलानि प्रचिन्वोत, प्रकषण-ठक्तमारष् ना- रेत्‌ wow १४॥ ° ॥.

AIMATS खजं धारयेत १५॥

गन्धः शोभनोऽभिप्रेतः। नास्ति यसाः सेयमगन्ा। तां स्रजं धास्येत्‌ ०॥ १५॥०॥ कि सरव्वाभेवः at कलमां तहिं १-

अन्या हिरणयसखजः १६

fermen: दुवणशमालायाः भन्यामगन्धां खजं धारयेत्‌ ¦ हिर ण्यस्रजन्तगन्धामपि धारयेदित्यधंः १६ °

मालोक्ताम्‌ १७

मालाशब्टेनोक्तां कामपि खजं घारयेत्‌ ° ६७ ° मालोक्रान्तददिं खजं त्यजेदेव ! किन्तहि कुयात्‌ १--

efafa वाचयेत्‌ १८॥

वां खजं मालाशब्देन afa a, तां खगिति वाचयेत्‌ ,-ततो-

धारयेदित्यधेः ०॥ १८॥ °>

१०० गोभिलौय [३ष. ५ख. |

भटरमिल्येतां ब्थावाचं परिहरेत्‌ ge

भद्रः कल्याणमित्यन्थान्तरम्‌ | भद्रमिल्येतामेवश्मुतां ठयावाचम्‌ saat वाणीं परिहरेत्‌। तां a atfeaa:: किमनेनोक्तं भवति 2 एतदनेनोक्तं भवति “ange ब्रूयात्‌ FA ATS fafa ब्रूयात्‌” इति, “श्भद्र भद्रमिति" इति चंवमादिवच- alee भदरवदनं केंषाञ्धिटाचायाणामनुमतम्‌ | तदेतब्मनागपि मिष्यावचनादिभ्यता आचार्येण प्रतिषिध्यते,--भद्रमित्येतां ठथा- वाचं परिहरेत्‌" इति भद्रं खलु भद्रशब्टौ यथाथेवचनः स्यात्‌ Tue तु भद्रशब्दो aia भवत्ययधार्थोऽगरतं मिष्येव्येकोऽधः | तस्मादेतत्‌ परिहरेत्‌ ,---द्त्याचायस्य मनम्‌ कस्मात्‌ कार- शात्‌ अनद्रुतवदटनटदोषप्रसङ्गात्‌। यथाथ वाद्धनसे fe सत्य- माचक्षते। तदेव वक्तव्यम्‌ अभद्रः भद्रमिति वदतस्त्वन्यदचि मनसि चान्यत्‌ स्यात्‌ प्रसंशानिन्दावचनपक्तनिलिष्ठताचेवमादेः तथाच स्मरणम्‌ |

“सत्यं ब्रूयात्‌ प्रियं ब्रूयाच्र ब्रूयात्‌ सत्यमप्रियम्‌

fuaay add ब्रूयादेष wa: सनातनः" | sfa

‘Cranifafa qa awa arpafa

प्रशंसानिन्दनं हेषात्‌ aaa विशिष्यते |

इति चवमादि॥०॥१८॥ सतो यद्द्र तदेव

भद्रमिति भूयात्‌ Veo ll

[३प्र, ५ख.] गद्यखचम्‌ | १०१

भद्रभिल्येवमादिना wena ब्रूयात्‌ , भद्रमिल्येव वा ब्रूयात्‌ ¦ तदाद Aq: |

‘az भद्रमिति ब्रूयाह्द्रमित्येव वा वरेत्‌” दूति भद्रं भद्रवदनस्यार्थत एव सितात्‌ यत्‌ पुनभद्रमिति करोति, तद्योधयति ;- भद्रमेव भद्रमिति तब्रूधान्ाभद्रम्‌-- इति तस्मात्‌ समीची नसुक्तमाचाय्ये ण,--भद्रमित्येतां हथावाचं परिहरेत्‌- इति 1 अन्ये त्वेवं वर्णयन्ति | भद्र कल्याणम्‌ | भद्र- fafa ब्रूयात्‌ , तु परुषवचनेन अनेने तदयंयति। सत्यम प्यप्रियं वक्तव्यमितिः॥०॥२०॥ ° ददनं चातकान्‌ विभजते

aaa Fa: खातका भवन्ति ९१॥

aq तस्मिम्‌ प्रक्षतव्रते एते AMAT: त्रयः BART भवन धिकारिणः Wo WAV He & पुनस्ते ! उच्यते ,-

वियास्ञातको ब्रतद्लातको विद्यात्रतस्लातक इति २२

saa aa aaa नामतो निदिं्टाः। यः खल्षापत्‌कल्पत्वात्‌ यथोक्तकालानां व्रतानां सम्यगनुष्टानमक्षला , ग्रहणा न्तिकमेव वा-इति वचनाद्ृणान्तिकेनव ब्रह्मचर्येण वेदमधोत्य arta, सोयं fanaa, | यश्च, यथोक्तकालिकानि व्रतान्धनुहाय

१०९ गोभिलौय [डेप्र. ख. ]

वेदन्तु समग्रमनघोल्येव alfa, खल्वयं व्रतस्नातकः | यः पुन- यथे.क्रकालिकानि व्रतान्यनुडाय वेदमपि समग्रमधीत्य स्नाति, रसो विद्याव्रतस्नातकः | तथाच हारीतः 1 “a: समाप्य वेदमस- माप्य व्रतानि समावत्तते विद्याञ्लातकः। यः समाप्य व्रतान्यस-

माप्य वेदं समावत्तते व्रतल्नातकः। उभयं समाप्य समावक्तते a: विद्याव्रत्नातकः- दति | यान्नक्लक्वोऽप्याइ |

विदं व्रतानिवा पारं नौत्वा द्भवमेव वा" | द्ति। न्ये तु, - "नियमेनाधोतं वीयवत्षरं wafa —<fa AT BUA

“aT डेव नखाग्रेभ्यः परमं तप्यते तपः |

यः खग्व्यपि दिजोऽधोते खाध्यायं शक्तितोऽन्वहम्‌”? | इति मनुवचनच्,--्रालो चयन्तः , विनाऽपि ब्रह्मचयमधील्य Fe यः स्नाति, सोऽपि विद्यान्नातको भवति--इति area uo i Hae ° jj

तेषासुत्तमः खेषटस्तुल्यौ पूर्व्वो ९२

तेषां चयाणां च्नातकानां मध्यात्‌ उत्तमः प्रथममध्यमभिन्नः वि- दयाव्रतस्नातकः-- इत्येतत्‌ उस्षरः- इति पाठेऽपि agar: | Re: प्रशस्यतमः | gal हौ विद्याच्रातकव्रतस्नातकौ qe समानो

श्राह | कस्मात्‌ पुनः कारणात्‌ ख्रातकविवेकात्‌ पुरस्ता्चोप- erg त्रतान्यपदिश्यन्ते १? ;ः-ननु प्रागेव स्रातकतव्रतोपदेशात्‌

[39 uz@.] VWSEAA I १०३

पश्चादेव वा, तेषां विवेकः कन्न मुचितः उच्यते स्रातकविवेकात्‌ सुरस्ताच्चोपरिष्टाच स्रातकत्रैतोपदेणः,--तेषामिव स्रातकप्रकरणशात्‌ भुरस्ताचोपरिष्टाचोपदिषटटनामविरोधिनामन्येषामपि wate प्रा िप्रन्नापनाथः;। किमनेनोक्तं भवति एतदनेनोक्तं भवति ये way पव्वाश्रमिण्णोब्रह्मचारिणः ये चोस्राखमिणो वैखान- सभिक्षेवः ,-- तेषामपि ये war: सत्यवचनक्रोघपरहारन्तियसंय- मादयः, दवाप्रतयः “gfeqd न्यसेत्‌ पादं aagd जलं पिबेत्‌" |

इत्ये वमादयञ wane विरुध्यन्ते, तेष्वप्ययमधिकरोति--इति। ये तु विरुध्यन्ते योषिद्गमनप्रतिषेघादयः, ay पुननाधिकरो- त्येव तथा गौतभेनापि ब्रह्मचारि पटेणावसामे “satar- च्यैतदविरोधि- इति सत्रयता एतदेवोक्तम्‌ अस्य खस्वयमर्थः | एतदविरोधि ब्रह्मचारिधश्चजातम्‌ उत्तरेषां ग्टहख्ादौनामयपि, चशब्दात्‌ अविरोधि यदुत्तरेषां wad तत्‌ पृव्षामपि,- fai भ्रलमतिप्रसद्ग्न ॥०॥२२॥ ° | प्रकतं खातकत्रतमेव पुनरनुवत्तामरे

नाद्र परिदधीत २४ आद्र wala वासो परिदधीत ॥०॥२४॥ नेकं प्ररिदघौत ३५ \

एकं वासो प्ररिदधोत। एकवासा: खादिव्यर्धः ¦! तदनेनो-

१०४ गोिलोयं [aaa].

रोयमप्यस्य वासः-- इत्यवगम्यते | एवमेके भन्ये तु -भरन्तवा- ससो विधानम्‌--इच्छन्ति) कस्मात्‌ ? परिदधौत--इनि पुनव्यैच नात. परिदधौत-- इति खख्वनुवत्तत एव, यदव पुनः करोति तदधःपरिधानभमेवेकस्य वाससोनिषिध्यते ,--इति योतयति। nau हि परिदधातिरधःपरिधानमेव बोधयति। तस्मात्‌ वासोहयभेव अधः परिदधौत। उत्तरौयन्तु अतोऽपि एक्‌ तथाच स्मत्यन्तरम्‌

''जलतौरं समासाय तत्र शुक्ते वाससौ

परिधायोत्तरोयच्च Fay केशात्र धुनयेत्‌” | दूति i

““खातकानान्तु नित्यं स्थादन्तर्वासस्तथोत्तरम्‌” दूति चैवमादि। चैवमपि बहवासस्त्वदोषशद्ा कक्षव्या ¦ कुतः ?

"नाभेरधः क्ते सम्यङ दोषो ब्ुवाससाम्‌'” दूति मरणात्‌ ॥०॥२५॥ °

aque ofa प्रयुञ्जीत ९९

प्रकरण गयपदयादिना कस्यापि मनुष्यख्य afi ङुर्य्यात्‌ ° x २६ Non

नादृष्टं दष्टतोव्र वोत * २७

बभा ~ = ~ ~ कक ~ आः भः मण ele ममम

# ब्रूयातृ- द्रति पारान्तरम्‌।

[३ प्र. ख. QUE | ९१०५

yea:—sfa साव्वैविभक्तिकस्तसिल्‌ अट्टं यत्‌, तत्‌ इष्ट सिति कथयेत्‌ NAOH °

AAAS WA २८ ूर्वसूत्रव्या ख्यानेनेव व्याख्यातमेतत्‌ ° २८ °

सखाध्यायविरोधिनोऽरथानुत्युजेत्‌ Re

स्वाध्यायोकेदाभ्यासः। शोकारविचाराऽभ्यसनजपदाममे- दात्‌ प्ञ्चविधः। anna विरुन्धन्ति इति खाध्यायविये- धिनः। तान्‌ शखाध्यायविरोधिनः भ्र्यान्‌ व्यापारान्‌ उत्सृजेत्‌ त्यजेत्‌ ° ॥२८॥ °

तेलपाचरमिवात्मानं fearcfata ३०

तेलपूशे पात्रं यथा स्फ्‌टनचलनविपय्यासश्वकाकादिदृषणादि- भ्यो यता तिश्चयेन रच्यते, aaa खशरौरमपि दिधारयि- पेत्‌ सर्वापद्भमोरक्ितु मिश्छेत्‌ | खगौ पवगसाधनः खस्वयमामा,-- इति यन्नातिशयेन तद्रक्षणं कन्तेमुपदि दिक्ुराचार्यो लोकिकानां सुखाववोधाथं लौकिकमेव दष्टान्तसुरौचकार ;--तेलपाव्रमिव-

दति) श्रतएव, धारयेत्‌-दति वक्तव्ये दिधारयिषेत्‌-इत्य क्म्‌ ; - मनसाऽपि शरौरापकारं We नेच्छे दिव्येवमधम्‌। ते १६

१०६ गोभिलीयं [3y. oq. 1

Saas शरौरापकारदेतवेो शक्याः प्रतिपदं परिकीत्तयितु- मिति संत्तेपत रतत सूवितम्‌ no nao lo

हत्तमारोहेत ३१1 WMT सूतम्‌ ३१॥ ° प्रतिस्वं ग्रमान्तरं व्रजेत ३९

प्रतिसायं सायं प्रति सन्िवेलायाम्‌-- इत्येतत्‌ तथाच aa: “ना्रौयात्‌ सज्धिवेलायां गच्छेन्नापि संविशेत्‌" | Siti स्पष्टमन्यत्‌ Non anon

a गकर: 32 श्रामान्तरं व्रजैत्‌-- दत्य नुवत्तंते ३३ ०॥

=, बषलंः सह ३४

हषलैः ,-

“न शूद्रो are नामं वेदो fe aa उच्यते)

यद्य विप्रस्य तेनालं वै हरषल seq” | दतयुक्ञलधणेः , YEA, सह ग्रामान्तरं व्रजत्‌ Aa कैवसै- रेव ay, संमिष्रैरपि-दति Temas कुतः ! facda- वणात्‌ ° २४॥

faa, ya. |} VUAA | १०;

Beal ग्राम प्रविशेत्‌ ३५

तिः aa: देषत्‌ खतिः arefa:, ल्यः पन्धा wea तथाः यामं प्रवित्‌ महति पथि विद्यमानेऽपि खल्वपेन पथा गच्छन्तं ससुपजातशदङ् लोका; कदटाविदपदन्रपि-दइत्यभि- प्रायः | wat ad व्याकुव्यैते। कुत्सिता तिः arefa: : सया wa ufatq wae दखाप्युपलक्षणायः तथाच मनुः | “शपद्ारेण नातीयाद्रामं वा वेश्म वा हतम्‌” |

दति २५ NON

चाननुचरश्चरत्‌ BE

अनुचरति,-दइत्यनुचरः परिचारको भण्यते नास्यनुचरो यस्य सोऽयमननुचरो चरेत्‌ गच्छेत्‌। चशब्दादविनोतागुचरश्च चरेत्‌! ननु नैकः इत्यनेनैव गताधं तवादेतदवाच्चम्‌ मैवम्‌ ! पादसंवाहनादिकमप्यलुचरणम्‌--परिचय्या यो करोति, तं विना चरे दित्वस्यातव्र विश्चैषलात्‌। क्व तज, ग्रामान्तदमेको- गच्छेदिव्यक्म्‌ अत्र तु खग्राभेऽप्यल्यमपि पन्ानमननुचरो- चरे दित्ययमथयः ३६ °

एतानि समावत्तत्रतानि 39

समराहनख व्रतानि समादन्तव्रतानि। समाहससः- इति ante `

१०८ गो भिलोयं [३१. ख. |

निष्टा कः पुनरसौ विधिवत्‌ @rar शुरण लब्धानुन्नः तदु- गात्‌ awe प्रति सम्यगाठन्तः--खनग्डहमागतों यः, सोऽयं - aad: aanarenad 1 तस्यैतानि अनन्तरोक्तानि व्रतानि भवन्ति त्रतश्ब्दोपादानात्‌ ,-अजातलोख्नया सद अनुपहासः aug: ,-द्रत्येवमादिकोनिवयमः कत्तव्यतया wedi ad faaa:—sfa दयनर्थान्तरम्‌ अनुपहासञ्चोपहासाभावः। तस्य anwar अस्ति। तष्मात्‌ यस्तत्र मानसो व्यापारः अजातलोम्न्या BE उपडासो मया कत्तव्यः- इत्येवमादिरूपः, इह उपदिश्यते तस्य परिपालनम्‌ |

aa नियमः प्रजापतित्रतवत्‌ कत्तंव्यतया चोद्यते ,- दति कल्यालोदयो भवति कन्तव्यो fe कल्याणोदटयः,- दूत्याचायां मन्यन्ते | व्रतस्य खल्वस्याकरणे व्रतफलाटेव परं पुरुषो- waa, पुननिषेधातिक्रमवत्‌ प्रत्यवायमप्यधिगच्छति यथा खल्व दित्यव्रते सत्यपि “नोद्यन्तमादित्यमोक्तेतःः- इति वचने, ‘nfea चश्यन्रातिक्रामति विधिम्‌ नहि तस्य दशनं प्रति- षिदम्‌ , नियमस्तव्ोपदिष्टः। यस्तं नियमं करोति a फलेन सम्बध्यतेःः- इति भगवता भाधकारेण शवरखामिनाः were सिद्वान्तितम्‌ तददटताप्यवगन्तव्यम्‌ |

यः पुननियमं कुर्वाणोऽपि तं परिपालयति, सतु प्रत्य- वंति। सत्यसङ्ल्यः खल्वेवमसो स्यात्‌ wear दव पुरुषस्तस्य परिसमापिमकुवंन्‌ तस्मात्‌ नियमं कुर्वाणेन तस्य परिपालनमप्यकव्श्यं क्तव्यम्‌ अपरिपालयन्‌ त्रतमयं

[394%] TIAA | १०६.

लोपयति,-- ति तलक तमस्य प्रायञ्चित्त' भवति पुनः कलच््न-

भक्षणादिवत्रिषेधातिक्रमात्‌। तथाच मनोः खरणम्‌ | वेदोदितानां नित्यानां waa समतिक्रमे | ख।तकत्रतलोपे प्राय्ित्तमभोजनम्‌

इति स्नातकव्रतलोपे च,--दइति पुनः कुव्वेन्‌ नित्यत्वमौषां ar

नुजानाति अनिल्यानाञ्चोपक्रान्तानामेव परमतिक्रमे प्रायचित्त-

भिष्यते। अ्रतएव ल्लातकव्रतोपक्रभे तेनैवोक्तम्‌ | ““सग्यायुष्ययशस्यानि व्रतानौमानि धारयेत्‌"

दति तथोपसंहारेऽपि |

“एषोदिता zeae ठत्तिवि प्रस्य शाश्वती |

स्रातकव्रतकल्यञ्च खत्वह्ठदिकरः शुभः |

अनेन विप्रो ada adaq वेदशाखवित्‌ |

व्यधेतकस्प्रषो नित्यं ब्रह्मलोके महीयते"

दति ua, afa: शाश्वतो नित्या, स्नातकत्रतकल्यश्च aaate- करः--इति व्यक्रममौषामनित्यत्वम्‌ नौतमोऽपि खातकत्रता- न्यभिधाय , “एवमाचारो मातापितरौ पूव्वपरान्‌ संबन्धान्‌ दुरितभ्यो मोत्तयिष्यन्‌ aaa: शथ्वदुब्रह्मलोकान्र चवते”- इत्यु पसं हरब्रेतदेवाद तच च, कस्यचित्‌ ज्ञातकव्रतमध्यपटित- स्यापि पृथकप्रतिषेधसम्भवात्‌ त्रताकरणेऽपि नित्यवत्‌ परि- पालनं wea, var दधावचनपरिहारो यद्यपि न्नातक- व्रतेषु uaa, तथापि मिष्यावदनस्य gan प्रतिषिदलात्‌ सखरातकव्रतान्यननुतिष्ठलाऽपि नैव मिथ्या वदितव्यम्‌ एवमन्ध- तापि वथासम्धवमूहनोयम्‌

१९० गोभिलोय [३१.५ख. |

यदि पुमरनित्यलेऽप्यमोषामकरणे वाचनिकं प्राय्िन्तमि-

¢ 6.) 99

aaa i तदा, (अजातवोम्न्या सह उपहासो मया कत्तव्य

-- इत्येवमादिकस्य सङुःल्यस्याकरण एव प्राय्ित्तम्‌ , पुन-

रजातलोभ्न्या सहोपहासर एव,--इति स्यात्‌} परमकरणेऽपि.

प्रायशित्ताभ्यु पगमे कोटटशममीषामनित्यत्वम्‌ ?-- इत्ययं wae योगः समाधेयः ३२७ °

यानि शिष्टा विदष्थुः॥ इट

यानि शिष्टा विदध्यु:--षैदशास््नाविरोधेन तकवलेन aa: , तानि समाहत्तव्रतानि चशब्टात्‌ यानि तन्वान्तरसिद्ानि तानि ॥०॥ २८॥ °

इति महामहोपाध्यायराघधाकान्तसिद्ान्तवागौ गभट्ाचाथा- जख चन्द्रकान्ततकालद्कारस्य कतौ गोभिलयद्द्मसवभाष्ये टतीयप्रपाटकस्य पञ्चमो खख्िका °

[इप. €@. | गद्यष्टत्रम्‌ ¦ ९११

गोभिलोयगद्यसवे तो यप्रपष्ठके षष्टो खण्डिका |

a © योक

केचित्‌ aw gage, केचिच्च वच्छन्ते। ते qerenfe- इविःसाध्याः , तानि गवाम्रायत्तानि, गावश्च परिपुष्टा एव हवींषि दात प्रमवन्ति। wa: सव्वैयन्चसाधनमूतानां गरवापुटि- aa वक्तव्यम्‌ daa तावद्रवाखधं किचित्‌ कर्मरोपदिशंल्यत्त- राथ॑म्‌-

गाः प्रकाल्यमाना अनुमन्वयतेमा मे विष्वेनो- area इति १॥

प्रकाल्यमानः दशचरणाय गहान्नोयमानाः गाः अनुमन्येत, दमा मे-इति aay तदिटमनमुमन्वणं गवां wzeifasnae- काले कत्तव्यम्‌ ॥०॥१॥०॥

प्रयागत इमा मधमतीमंद्यसिति॥ २॥

HAMA: सायं खटहमागताः गाः, इमा मधुमतोरिति मन्तेणानु- मन्येत ॥०॥२॥ ०॥ saat गवां gfearare,—

पुष्टिकामः प्रथमजातख aaa प्राद्याठः प्रसेह- नाज्जिद्वया ललाटमुलिद्धय निगिरहवा waratfa

१९२ गोभिलौयं faye]

पुष्टिः पोषः उपचयः,--इत्यनथान्तरम्‌ | at कामयते इति पुटिकामः। अधिकाराद्वामैव सा खल्वियं पुष्टिरविशषात्‌ MU संख्यायाश्च AMIN) वर्षासु प्रायेण गावः प्रसूयन्ते, aera जातानां aarat मध्ये यः प्रधमं पूवे, - प्रथमः पूर्व्वो वा जायतेख्म, सोऽयं प्रथमजातः, तस्य awe, प्राक्‌ Tea मातुः प्रलेहनात्‌ ,- ( प्रलेदनमाखवादनम्‌ ) यावन्न माता aa ntfs, तावत्तस्य ललाटं जिह्वया रसनया तृष्णोसुल्िद्य भआा- ara गवां शेमासोतिमन्वेण निगिरैत्‌। सामध्यो्मनवैव मन्तः “sala: केचित्‌ gatacretal aarwafa पुशिकन्यणां वसन्तादारभ्य मासत्रयं करणमिच्छन्ति तदसङ्गतम्‌ कुतः ? वर्षास्वेव वादल्येन गवां प्रसवोपलम्भात्‌ aaa कन्नमुचितलरात्‌ | तथा चोक्तम्‌

'ललाटलतेहनादौीनि गवां awatia पुषटये। वर्षासु त्रीणि araifa भूयस्तत्मसवा fe ताः”

दति॥०॥२॥ ०॥

पुष्टिकाम एव संप्रजातासु निशायां गोष्ठेऽभ्निमुप- समाधाय विलयनं Beata सं गरहणसंरुहाणेति ॥४॥

पुष्टिकाम एव गवामित्यथः सम्प्रजातासु ,- सर्व्वासु गोषु प्रस arg, निशायां रात्रौ, गोष्ठे गवां ख्याने, भग्निसुपसमाधाय संग्रदखेतिमन्सेण जुहयात्‌ ननु, अनिसुपसमाधाय,--इत्येतदवा- aq? जुहोतिचोटनाबलादेव खल्व ग्निरवगम्यते। नेष दोषः

{३ प्र. खे. | ण््यमूतरम्‌ | ६९३ कस्मात्‌ यस्मात्‌ रएतद्वचने जलहोमादिवत्‌ गो्ठएवायं होमः स्वात्‌ gate) सेथोप्धपसमाघय-- दत्यनथकम्‌ ? a1 अभ्निसुपसमाधायेव जुहुधात्‌ नन्धामाहठतं कुश्चदियेष- मध त्वात्तष्य तैन fangta: स्यात्‌ किं जुह्यात्‌ विल- यनम्‌ विनलयनश्रब्देन तनिस्यन्दनमरैमधितं दधि aaa : तधा चोक्तम्‌ ““दध्यचमथितं सव्वं तदं विलघनं स्मतम्‌ , छतनिस्यन्दनच्यात क्तिप्रमेका aansefa:” | दति द्वद्रव्यकत्वात्‌ QIU Bla: स्यात्‌ एका arefa: Hol Bho |

पुष्टिकाम एव संप्रजाताखौदुम्बरेणासिना वत्ध- मिधुनयोलंलणं करोति पुटसएवायेऽथ स्तिया भुव नमसि साहसमिति nyt

प्टिकाम एव सम््रजाताखित्युक्ञाथम्‌ भोदुम्बरेश तास््रमयेन, काष्टमयेन ¦ कस्मात्‌ लोहितेन खधितिनाः--दइति मन्वे लिङ्गात्‌ नहि काष्टमयोऽसिर्लोहितो भवति सामष्यौच्चे aaa: wafeaquancq anal का्भयः रसिनो gaat am? लोहितेन afafaa’—<cfa मन्वलिङ्का- देव aerate किल afufame: qt प्रयुक्तः। “afar मै नछहिध्सीःः- af एवभेके) असिना खद्न--दत्यं

९४

428 मौ fasta [ ₹प्र. ख. ]

ut) waa? असिशब्दस्य तदथतल्वात्‌। नच मन्तलिङ्गा्‌ तुरः इति युक्तं aaa किं कारणम्‌ ? faquie ुतेबंल- वत्वम्‌ खलु लिङ्गानुरोधात्‌ afrerae युज्यते अत- एव, “्धान्यमसौति तण्ड लानावपति",-- इत्य Aaa एव धन्ध- पदे तरख्डललक्षणा , तु तख्डुलपदस्य घान्यपरत्वम्‌- इति सिद्धान्तः तददत्रापि खधितिपदस्यैव वरं Weta स्यात्‌; पुनर्त्पसिशिष्टस्यासिपदस्य सखधितिपरता |

वत्समिथुमयोः। faad स्तीपुंसौ। वत्सयोमिधुनं वल्स- मिथनं तयोः वस्मिथुनयोः 1 यावन्ति वच्मिधुनानि सन्ति तावतामेव दिवचनकरणात्‌ दयोहंयोलत्षणं कर्तव्यम्‌ कं नाम एकस्य वत्समिथु नस्य लक्तणं Hal पुनरन्यस्य करणीयम्‌ पएवमपरापरस्यापि। aqu करोति। लच्यतेऽनेनेति wad fos’ करोति कुतर प्रदेशे करोति? कणयोः। कस्मात्‌ ? मिथुनं ada: कतम्‌'- इति मन्वलिङ्गात्‌ |

केन क्रमेण करोति ? wads ga रवागरेऽय feat: | aa आदितः Ua एव वत्सस्य लक्षणं करोति, अथानन्तरं स्विया- वत्साया MAG करोति। एतदनेनोक्तं भवति एकस्य वत्स्य ena कण्योलंच्षणं कत्वा, अथय एकस्या aaa दयोरचि AUN: RAM | ततोऽपरस्य वत्सस्य अपरस्याथ्च aang: | एवमन्येषामपि कस्मात्‌ पुनः कारणादेवमवगम्यते, सर्वेषामेव वत्सानां लक्षणमादितः क्षत्रा परतः सब्धासां वत्सिकानाभेव कुतो- क्रियते उच्यते। वत्समिधनयोरिति हिवचनोपन्धासस्यार्धः वच्चाथमेवमवगच्छामः दिवचनकरणात्‌ खल्वे कस्य वत्स्ये कस्या

[३प्र,६ख.] ह्यस्‌ चम्‌ | TY

AMA लच्तणकर खमवमगस्यते | अन्यथा वत्समिधुनानाम्‌-इल्येव garg तदिदं दिवचनं भिथुनस्यैकत्वात्‌ मिघुनावयवो स््नौपुंसा- वपेच्य द्रष्टव्यम्‌ एवकाराथशब्दयोश्चोपादानात्‌ | भगे पुस एवेति करणात्‌ खलु स्ियमेवापेच्य युसोऽग्रतमवगम्यते। aa यदि सर्व्वेषां वत्ानामादितो लक्षणं क्रियते, तदा पुंसोऽप्यगरे पुंसो- लक्षणं स्यात्‌ feat एव एवमथ स्ियाः- दति करणात्‌ पुस एव लच्णकरणात्‌ परतः स्ियालक्षणकरणं प्रतोयते | सर्व्वासां वत्सिकानां परतो लक्षणकरणे feat अपि परतः स्िधालत्षणकरणं स्यात्‌ da एव परतः। तदिदभेकंक- भिथनाभिप्रायं वचनम्‌ अपिच पंख एवाग्रेऽथ स्ियाः- इति वचनात्‌ एकवचनसंयोगाच्च एकस्य पसो लक्तणएकरणानन्तरभेवे- कस्याः faa: लच्चणएकरणमवमम्यते | अवगम्यते चेत्‌ , युज्यते विना कारणमुत्‌खष्टम्‌ | तस्मात्‌ यथोक्त Tara: | अन्ये तु, YWAT- arise: स्विध्राः- इति पठन्ति क्ण॑स्याग्रप्रदेओे Valse: प्रदेशे faa wad करोति-इति व्याचच्ततेच)। केन मन्तेख लक्षणं करोति? भुवनमसि-इति waa प्रतिकणं मन्ता- छसिर्कदव्या। कस्मात्‌ “a मन्ताहसिः-दति खता

न्तरात्‌ lo ॥५॥

क्रत्वा चानुमन्ेत लोहितेन atafaafa ₹॥ |

सक्षशं कत्वा लोदितेनेति मन्तेण अनुमन्येत 1 कला--श्ति करणात्‌ VAT लक्षणएकरग्णात्‌ परतोऽमुमन्तणम्‌ चशब्दः क्रम

१९१६ मो भिय [fay eal

fahaacad: | कथं नाम ? येनैव क्रमेख लच्णकरशं तेनेव कभेणानुमन््रणम्‌ - इति प्राजापत्यप्रशूनां येनैव क्रमेणाच्ञनं तेनेव क्रमेणाभ्य ्नमितिवत्‌। तस्मात्‌ प्रतिकशेभेवानुमन््रं Sig मन्ताठसिर्चक्ता॥०४६॥०॥

तन्तौ प्रसा््य॑माणां बवत्साञ्चानुमन्तयेतेयं तन्तौ गवां मातेति yo ul

तन्ती वत्सवन्धनदाम तन्ती- दति केचित्‌ पठन्ति तामपराद्धे वव्छबन्धनाय प्रसाखमाणामनुमन्रयेत-इयं तन्लौति मन्त्रेण बद्धवन्धाच्च | Fal aal यया, तां बडवत्ामपि तन्तीमनुमन्तयेतः daa मन्वेण | तदिदमनुमन्तषदयं दोचव्यम्‌ ॥ॐ॥ °

तचतान्यहरहः कल्यानि भवन्ति

ततर तस्मिन्‌ काम्ये ate एतानि वच्यमाणशसुतोदि्टानि ae- गडः कत्यानि प्रतिदिनं कत्तंव्यानि भवन्ति॥०॥द८॥०॥ कानि पुनस्तानि उच्यते निष्कालनप्रत्रेशने तन्तोविहरणशमिति < निष्कालनं gata गाः प्रकाल्यमाना इति, प्रवेशनमपि पूर्वां प्रत्यागता इति, तन्तौ विडरणमनन्तरोक्रममिवलयेतानि ०॥ tot गो यन्ते पायसश्चवरः १०

गवां पु्टिकामसख्छाग्न्यादोनां यजनं mas) तस्मिन्‌ गमोयन्न

(रधर. ई६ख. | गद्यम्‌ चम्‌ १९७

पायसः पयसि भवः चस: खालोपाकः क्तव्यः - शति qatar > ॥# १० tt तेन चङ्णा

अग्नि यजेत पषगभमिन्द्रमोश्वरम्‌ ११॥

यजेत Tay प्रत्येकमन्वयः! अखमासकरणं निव्वापदोमयोः ए्रधक्तप्रन्नापनाधम्‌ पूष्णोऽप्यतर तशख्डलचर्रेव भवति कस्मात्‌ 2 ्रमोन्द्रे्बरसामान्यात्‌ तथाचोक्तम्‌-- “सखयप्यटन्तकः go एटमतति सदा चरम्‌ | अमनोन्द्रेलरसामान्यात्‌ तख्डलोऽत्र विधौयते" | इति ॥९॥११॥०॥ .

BAUTST Ii १९२॥

VATA AM पूजा --गलश््क्गादावाभर प्रदानेन कवस- दानादिना सत्कारो WAT कत्तव्यः॥०॥१२॥ ०॥ प्रसङ्गात्‌ भूयसा aware गोयन्नविध्यतिदशेनेवाश्चयक्नमप्युप- दिशति,-

~ A गो यन्न वाग्वयन्नो व्याख्यातः १३॥

ऋजुस्छराशंः खल्वग्रमश्डयन्नो विद्यमनाप्वेनाश्वपुष्टिकामेन्‌ कत्तेव्यः, येन केनचित्‌, नाप्यश्वमुत्याद्य,- इति गोदव्यम्‌ | पफायसचङ्ष्ठा पृव्वेउटताग्न्यादग्रो ATM: we V2 vel

अयं पुनरत्र विशेषः ,-

११८ मोभिलीय [३प्र. ख.

यमवसणौ देवतानामन्नाधिको १8४

टेवतानाभिति सम्बन्धूलक्षणा षष्टी अत्राखयन्नं गोयन्ननिदिं- ्ट[नां देवतानां यमवरूणो अधिकौ। यमः पञ्चमी वरणः षष्ठः | अत्रापि qaaq vata निव्वापो होमश्च! ऋषभपुजास्थाने चाखपूजा वोदव्या १४॥ °

प्रासङ्धिकमभिधायेदानीं पुनर्गोज्नशेषमेवाह,-

गस्पैरभ्यच्तणं गवां घेरब्य॒च्णं गवाम्‌ १५

सायमामतानां गवां गन्धोदकंरभ्युक्तणमाभिसुख्येनोच्तणं सेचनं कर्तव्यम्‌ | दिव्यैचनमादरार्थम्‌ अथवा। दिव्यैचनादुगोयक्नएव गवामभ्य णम्‌-- इत्यवगम्यते | तस्मादश्वयन्नेऽयं विशेषो नास्ति अपिच गोयन्नस्य कियतीौमाठतं सूत्रयित्वा, अरप्रवयन्नमभिधाय, पश्चादपि waned सुत्रयत्राचाव्यः,-पृव्वेसूतिताभमेव गो- यन्नस्याठतमग्बथन्नेऽतिदिशति सूतयिष्यमाणशमपि-इत्यवधा- wa अन्था सव्वाभेव मोयन्नस्याहतं सचयिला परस्ताटेवाश्व- aa तामतिदिशेत्‌। तस्मात्‌ क्रममेदकरणादवगच्छामः,- अश्वयन्नेऽश्लानामभ्युक्तणं नासि - इति अन्धे तु--भ्रखयन्न- ईप्यश्बानां गन्धे रभ्य ्षणमिच्छन्ति

ननु प्रकरणथेषेऽप्यत मोयन्नाश्रवयन्नयोः काली श्रुयते, अतस्तयोः कः कालः १- इति वक्तव्यम्‌ उचयते कालान्तरा quem परिभाषासिद्ध एवोदगयनादिः कालोऽनयोमं विष्यति | श्रथवा तन्चान्तरविघधानानुसारात्‌ मागपालोदिनें Maat नीरा- जनदिने चाश्वयज्न; स्यात्‌, तथाच कन्प्रदोपः।

| ३. ६ख. | TIAA | ११९.

"पारिभाषिक एव स्यात्‌ कालो गोवाजियन्नयीः | अन्यस्यानुपदेशात्त, सखस्त रारोद्णस्य अधवा AAAS कालो मोयन्नकम््णः | नौ राजमेऽह्ि चग्रवानामिति तन्त्रान्तरे fafa,” | cfai मागपालौदिनच्च सुखरात्यनन्तरा प्रतिपत्‌ कुतः ? तदधिकारे ,- “ततोऽपराह्नसमये daa दिगि भारत)! MIMI प्रबभ्रोयात्‌ AS Wass पादपे | इति पुराणवचनात्‌ | नौराजने कालविकल्याः श्रुयन्ते तथा वराहमिहिरः, "'इाद्श्यामटम्या कात्तिंकश्क्पचस्य पञ्चदश्यां ar रा श्वयुजे वा कुय्या- न्नोराजनसंत्नितां शन्तिम्‌' | sft ion १५॥ °॥

दति महामदहोपाध्याघराघाकान्तसिडान्तवागो शभटाचाया- तमजसखौचन्द्रकान्ततकालङ्गरस्य कतौ Malaga ठतोयप्रपाठकद्य षष्टो खरिका °

गोमिलोयद्यसत्र

खतोयपपाठटक Banat खष्िका)

गनि शि

अथातः ्रवणाकम्॥ १॥

games: प्रकरणाम्तरोपन्यासांयः। खवेणाक्,- दति कच्यणो- नामघेधम्‌ वर्तिष्यते, - इति qaite: 1 अतः्ब्दो Bea: धस्ाराहितासिरेभिः खवणाकश्दिमि्दवादौनयजमानः अम रादीन्‌ faced निराक्ततिरिति चाख्यायते, अतः-एलश््मात्‌ कारणात्‌ वणाकम्मादिकमिदानौं वक्तव्यमित्यभिप्रायः। त्तथा चोकम्‌ | "“यस्त्वाधायामिमालस्याष्ेवादोत्रैभिरिषटवान्‌ | निराकत्तीऽमरादौीनां a विन्नेयो निराक्षतिः'ः। दति ॥०॥१॥ तदिदं शअ्वणाकश्य,-

पौणमास्यां क्त्यम्‌

पोकमरास्यां wai, कल्यं करक्मोयम्‌ त्राव्याम्‌- इति कुतो. लभ्यते समाख्यासामथ्यादित्याह अवणाकन्म- इति समाश्याने शयमाणे Want मासः खल्नागच्छति हदयम्‌ आगच्छति चेत्‌ , युज्यते विना कारगमुत्स्रगरम्‌। एतस्मात्‌ कारणात

[३प्र. ऽखे.] गरद्धयष्चैम्‌ 3 २९९

Magi पोखमास्यामेतत्‌ करणौयम्‌ खद्यान्तरवचनाच्च , तथाच ग्डह्यान्तरम्‌ “Wra: खंवसाकन्य' “arawi drev- मास्याम्‌?-षश्ति॥०॥२॥०॥ कथं कक्षव्बम्‌ ? तदभिधोयते, - परस्ताच्छालायां उपलिप्य श्रालेाम्नेरम्नि प्रफयन्ति॥ पुरस्तादग्रतो gaat fe, श्रालाया भरग्यागारस्य, ( गोमयादिना ) उपलिप्य, तत्र शालामेरनिनि प्रण्यन्ति लत्तणा- दिभिः स्थापयन्ति) बहवचनादनियतः कत्त शालानेरित्व- चयवलक्णा Asli तैन, शालामनेरेकदेशं प्रयन्ति सव्यम्‌ HoH Quon

अभितञ्चताय्य॒ पलिम्पन्ति॥

प्रज्ञतचत्‌ प्रणोतस्यानेरभितः--दइतेतञ्च चत्वारि शानानि डप लिम्मन्ति। adam: non Be a fa fafeqrar किन्ति vat

प्रतिदिशम्‌ wy tt

fen fen प्रति उपल्िभ्पन्ति॥०॥१५॥ * कियन्तं टेणमुपलिम्पन्ति तदभिधोयते,-

साधिके प्रक्रमे ६॥ iq

१९९ गोजिलीयं [३ 9.

अधिक्रेन ay वन्ते माने साधिकै- स्तोकाधिके wad) प्रक्रमे-- “geaarqefaarafaue: प्रक्रमः स्मतः aa कणि asa aa त्वध्वय्यचोदित्तः"' |

camaae, उपलिम्मन्ति , उपलेपनक्रियाऽघारतवविवक्षया सप्त- मोनिर्टेय;॥०॥५॥६॥०॥

अग्नो कपालमाधाय TAB यवमुष्टिं शव्ल- व्यनुप्दटहन्‌

प्रकतेऽनो कपालमाघाय। wa, भमनाविति शक्यमवक्तम्‌ ? प्रक्तः खर्वग्निरिव्यसौ गम्येत नेष दोषः यतोऽभित उप- लिप्तखयानानां सत्रिहिततरत्वात्‌ aaa कपालाधानमप्याशङ्यैत- afafefa afsomdaenfaare कपालम्‌ -

"कपालं खन्‌मयं पात्रं चक्राघटितसुच्यते | भासुरं चक्रघटितं 23 Ga वर्जयेत्‌” |

चत्युज्ञलखणम्‌ , wal wae श्रम्नेसपरि क्त्वा, anata

यवानां afe waa, किं gaye भनुपद्न्‌ | भदहबि- स्यथः | उपैत्ययमुपसमगः °

पञ्चाद्गनेमलुखलं ट५इयित्वाऽवडन्तुहे चम्‌

प्रकतस्यागनेः wagaged दुंहयिला ददौक्लत्य--निश्चलौ कलये येतत्‌ | प्रहतान्‌ WEI यवान्‌ aa खापयित्वा सुसलेन yey वदवडन्ति, - सकनिष्यच्यधंम्‌। करतरनियमः। किं ware

isa, ow] VIS म्‌ ARs

weaq ज्त्वा--इति शेषः 1 क्रिवाविश्चेषणं वा ¦ eq: एथ

aya. “fafax gaara’ —efa स्मरणात्‌ | तथाच, Bera यवानां GAY AAT एथक्‌ क्त्वा अदद्न्ति॥ ॥द८॥६०४..

सुक्ततान्‌ VA कलवा चमस Wa मुप णापिधाय fazarfa nen सुक्ततान्‌ शभान्‌ सुविदितान्‌ at, amy Har, चमसे वान- श्त्या विशेषे, चअोप्य- भ्रा sa सम्यक्‌ खापयित्वा, सपश यथोक्तलच्येन भरपिधाय आच्छाद्य, निदधाति खापयति। कच्िन्‌ wae. कस्मात्‌ “sefad चमखदव्योवा- द्ायः- इत्या दिवच्छमाणसूताथेपयालोचनात्‌ ०॥९५०॥

दलि गणपञ्चिमे अन्तरेण सञ्चरः १०॥

अन्तरेख-गब्टो मध्ववचनः। तद्योगात्‌ दक्तिण्पचिभमे-द्ति fedtat zfauafaa ये दं स्थाने उपलिपे, ते न्तरेण तयो- अध्यप्ररेशः,-- इत्येतत्‌ सोऽयं Wat: ;--सच्रत्यनेनेति स्चरो- ममनाममनमाम इत्यथः खल्वथं वखमशोपयोमौ विधिरिहैव ब्रघङ्गादुक्षः | एतावद्धि कत्तव्यम्‌ ° १०॥ °

अस्तमिते चमसटर्व्याषादायः सपञ्चातिप्रणौत- arg व्रजति ११॥

अस्तमिते सवितरि, चमस्दव्यौ are भादाय aviar, भ्रति-

१२४ गोभिलौय [इप्र, ख. ?

ब्रणोतस्य,-अतिरपसगः खस्य प्रणोत एवामिरतिप्रणीतो- भते | तन्वान्तरप्रसिद्धो वा एवं fe तन्वान्तरकाराः स्मरन्ति। ^ज्ग्निसुपसमाधाय तस्यैकमुरमुक प्राक दक्तिणा प्रणयेत्‌ a sufu प्रतिमुञ्चमाना असुराः सन्तः खधयषएचरन्ति पुरापुरो- निपुरो ये भवन्यनिष्टाज्नोकात्‌ प्रणुटात्स्मादिति, सोऽग्निरति- प्रणतो भवति--इति तदस्य अतिप्र्ीतस्य अमेः, we समीपं व्रजति सद्यरेण गच्छति + wens: समो पवचनः Woo Wee Hen गत्वा च,-

सूपं सक्तनावपति AAR चोद्कमादन्ते॥ १२॥

ga चमसे स्थापितान्‌ aaq इदानीं स्ये आवपति fa: facta, QAI उदकं दत्ते wats wo weritic ii aay,-—

aay संहो तान्‌ दर्व्या सक्तून्‌ AA पृव्व उप- fea उदकं निनोय वलिं निवपति; a: प्राच्यां दिशि सपराज एष ते बलिरिति १३

कतिपयान्‌ waq cat वलिहर्या सल्लदेकवारं संग्टदीतान्‌ कत्वा, सञच्चरेण प्रदक्िणं गत्वा उपविश्य ga उपलिषे,-- gaat यत्‌ खानसुपलिपे तस्मिन्‌, उदकं चमसस्य fatty निषिच्य, बलिं निवपति इरति,--यः प्राच्यां fefa— KA मन्सेण ॥०॥१२॥ ०॥

[३ष्र. ऽखं. | गद्यम्‌ चम्‌ | २९५

उपनिनयन्य पाट शेषं यथा बलिं प्रबच्यतोति ॥१४॥

उपशब्दः समीपवचनः | उप समौपै बलेः, निनयति निषिच्चति fafaufa,- इत्येतत्‌ किं निनयति sat चमसखखानां शेषमवशिष्टम्‌ कथं निनयति यथा बलिं प्रवच्यतौति। यथा येन प्रकारेण निचिक्तमुदकं बलि प्रवच्यति स्थानान्तरं प्रापयिष्यति, इति तथा निनयतीत्यथेः ° १४ °

सव्यं बाहमन्वाच्य चमसदजवभ्यच्य प्रताप्येवं efawd प्रतीच्येवमुदौचौ यथालिङ्गमव्यावन्तमानः

१५

“सव्यं agua’ लच्छी लत्य-- वामपाश्वं मेत्यधः “्रादत्य,- तजैव सितः परिचय यत्र खल्नावत्तं नसुपदिश्यते, aa प्रायेण तत्‌- स्थानख्ितस्यैव परिवत्तंनमभिप्रेयते ;- “अनं प्रदक्िणमावत्त- यति इत्येवमादौ ग्रन्धे तु वश यन्ति,-- सव्यं वाहमन्वाह्रत्य, --ग्रप्रादक्तिख्येनालि' गत्वा" इति (चमसद्यों अभ्युच्य',- समासकरगात्‌ तन्तेग वोद केनाभिषिच्, तन्तेरौव naa seal श्रताप्य ‘gay saa प्रकारंण,- सत्‌ संग्होतान्‌-द्त्यादिप्रकारै- खेत्येतत्‌ ‘efaw’ efauai दिशि बलिं निवपति णवं प्रती याभेवमुटीच्याम्‌ दक्तिणाः-दइत्याटौ wala पूव्वैस्वणः | qa fara यो मन्तो afar:, तेनैव मन्तरेण तस्यां दिशि बलिं निवपति ‘at दक्षिणस्यां दिशि सपरोज एष ते बलिः", "य; प्रतीच्यां दिशि, ‘a उदोच्ां दिशि,-दइति मन्तविशेषः

९२५ मोभिलीयः [इप, ऽख.}

saa: | wary दिशि बलि निवपति तदभिमुख एव स्यात्‌| तथा चोक्रम्‌।

“यस्यां fefa बलि" दद्यात्‌ तमेवाभिमुखो दिशम्‌ | AIU HAT भवेत्‌ न्यञ्चकन्य UMN” |

sfa1 ‘senadara:’ | विशेषेणाव्तंनमकुव्वैन्‌ सव्यं arg मन्वाव्त्य- इति यदुक्तं, afettaqgqeaaq—caa: | faaara- मप्यावत्तनं शक्यते प्रतिषेदम्‌ fa कारणम्‌ ag तास बलिनिवपने त्षन्मखलत्वविधानम्‌ भतो विशैषेणावत्तनं प्रति- पिषेधयिषुराचायः (अव्यावत्तमानः-दत्याह। तस्मात्‌ प्रती- gaggia? कत्तव्यम्‌ तथैव qeafeaaufe aq भूत्वा बलिनिवपनं कुयात्‌ व्यावक्तनप्रतिषिधादेव ag नलरभाविनोरभ्य॒क्षणप्रतापनयोरपि प्रतिषैधोऽवगम्यते। aaa, ‘ed दच्िणाः- इति सूतितम्‌ दिणावलौ खस्वा वत्तं न।भ्य- ्णप्रतापनानि सूत्रितत्वादेव प्राश्रवन्ति, तदथं पुनः रवं afer’ -- इत्येवं शब्दोऽनतिप्रयोजन एव स्यात्‌ तस्मात्‌ , एवं द्रण -- त्यत्र ावत्तनाभ्युक्प्रतापर्ना afta पूर्वोक्तम्‌ एवं” शब्द्‌ ea: -इत्यकाभेनापि वाच्यम्‌ तक्छामान्यात्‌ एवं प्रतीचोः एवमुदरीचीः- इत्यनयोरप्ये वं शब्दयोः एवार्थो वणं नीयः | तस्मात्‌, Wading चषणप्रतापनातिरिकस्यैव ‘aa’ शब्दे नाति- देशात्‌ प्रतीच्दौचौवल्योरावत्तनाभ्युत्तणप्रतापनानि कत्त व्यानि भवन्ति, wad श्रव्यावन्तं मानःः-इत्यनर्धकं, तदति- रिक्रस्येव "एवं" शब्दे ना तिरेश। दयावत्तं नस्याप्रसक्तेः | उश्यते | भव्या-

[sa ख. ] ग्यम्‌व्रम्‌ | १२७

वत्त मानः,- दति विथेषेणावक्षनं प्रतिषैधत्राच)यसतत्त eae तवानुगं faanranran नमनयोरपि बल्योरनुजानाति, सोऽयम्‌ '्रव्यावत्त ala, Tareas: पूव्वैमुपपादितोऽस्माभिः अन्ये तु, Saya मानः ,--दइति करणाद्‌ wan awa प्रतिषे धादभ्यु- wana: सव्वेत्रैव करणम्‌ इच्छन्ति १५॥

सुपण शेषमग्नाबोप्यानतिप्रयौतखाङ व्रजति १६॥

शेषं बलिशेषं सूर्पेण sal भ्रोप्य,--्ा उष्य प्रलिप्य मन्तानुप- देणात्‌ व्याद्ृतित्रयप्रयोगेन,--इत्यथेः | कुत एतत्‌ ?

“qa मन्त्रा विद्यन्ते व्याहृतो स्तत्र योजयेत्‌ |

AMI MAINED मन्तात्‌ RU समाचरत्‌?" | इति ग्ण्यासग्रहवचनात्‌ | एवमेके अपरे तु मन्यन्ते -——“Azara- पट्‌ेशादमन्तरकम्‌--इति बलिगेषस्य प्रतिपस्तिः खल्वसो ¦ प्रतिपन्नो मन्ान्वयो प्रयोजनवान्‌--इति तेषामाशयः हश्यते तु वैश्वटेवादिशेषस्य प्रतिपादने बलिदहरणादो aaa: | wana तत्र शेषः प्रतिपाश्यते इति चेत्‌ कणएवमाह नेदमथं- कम्मरति। निःसन्टेद्ायामपि प्रतिपन्नो खिष्टक्तदादौ तत्रभवन्तो-

मन्तं प्रयुक्ते, सन्देहे व्यादृतिप्रयोगे किञिद्ोयते।

तदेवं क्त्वा, ्रनतिप्रणौतस्याईइ व्रजति प्रणौतम्‌--दइति aia निहा प्रणीतं प्रण्यनमतिक्रान्तोऽतिप्रणोतः, तथाविधो a भवतीत्यनतिप्रष्षैतः प्रक्षतोऽनिभख्यते प्रज्लतस्य खल्वमेः चरि- ग्रहार्थम्‌ भ्रनतिप्रणोतस्य--इत्याह भ्रम्यागारे खल्वन्योऽप्यम्नि- रस्ति। अथवा अतिप्रणोतस्तन््रान्तरप्रसिडो व्याख्यातः,

गो भिलौय [३पर. खै.)

मवतीव्यनलतिप्रष्मीतः। तदस्याम्नेरडं समोपं व्रजति सञ्चर मार्गेखेत्य्थंः॥ १६ uo गत्वा च,--

पश्चादग्नर्भमौ न्यञ्च्रौ प्राणौ प्रतिष्ठाय नमः पथिव्या इत्येतं मन्तं जपति १७

प्रह्णतस्यामेः पश्चात्‌ wal अधोमुखो पाणौ wet, भूमौ प्रति- ाप्य,--

“efad वामतो बवाद्यमावमाभिसमुखमेवच |

करं करस्य कुर्व्वीत करणे न्यञ्चक्मणः'। इति कन्यप्रदरीपोक्प्रक।रेण संस्थाप्य, नमः एथिव्ये,--इत्येतं मन्तं जपति एतम्‌"-- इति खरवणंसम्पादनाथंम्‌ (मन्बम्‌ः--दति wa दृशे यत्‌ प्रायञ्चित्तं, तस्य wey. अन्याप्रतिषेधाथं वा एतं मन्तमिति वचनम्‌ कथं ATA? अन्योऽप्येतत्कम्भ कव्व तेतं मन्वभेवग्भ तमेव जपति युनरूहेत,-- इत्यभिप्रायः कथं पुनरन्यस्य कन्करणशपत्ते ऊदस्याशङ़ग ? उच्यते “नमः परथिव्यै guia faa ते अन्ते रिषामः"--इत्यस्मद्रता विभक्तिमन्वे

पव्वते | तस्मात्‌ , VIS क्मकरणपचे अहमप्याशड्ोत afy-

ऋन्दमतिरिति afatraatsa प्रयन्नः॥ 2७9 °

प्रदोषे पायसञ्चरूः १८

रात्रेः प्रथमो यामः प्रदोषः Hara? प्रदोष्पञ्धिमौ यामौ —-Sfa, तत्रापि प्रदोषशनब्दपयोगात्‌ तस्िन्‌ प्रदोषे, पयसि

{रप्र 9@. | य्द्यखतम्‌) १२६४.

भवः पाथसः , चरः खलोपाकः, कत्तव्यः--दइति वाक्वतेषः | एवच्च, सन्योपासनसायंहोमबलिक्माणि कत्वा ata Ruy: t कुतः ? तस्त्कालातिपाते प्रायश्चित्तोपटेयात्‌ एवम: प्रदोष WE WoW lS Hod

तख BEATA ; खवणाय विष्शञेऽग्नये प्रजापते विश्वेभ्यो दबेभ्यः खाहेति १<

तस्य,--इत्यवयवलक्षषा षष्ठौ तस्य पायसस्य चरोज यात्‌ , श्रवणाय खाडहा,--शत्यादिना मन्तेण प्रत्येकम्‌ 1 सोऽयं खाहाशब्दः प्रत्ये मभिसम्बन्यते | तथा aay | “Aa खाहाकारः-- षूति। किमधं तहिं पुनरिह arenas: उच्यते, मन्तत्राह्यणशोक्तानां मन्ताणां विनियोगस्य वक्तमारब्घत्वात्‌ रस्ति तेषां बुद्यारूटत्वम्‌। अतस्तेषाभमेव मन्वशब्दाथत्वान्तएव मन्त्राः खाहाकारान्ताः w:--safa स्याटाशद्मा कदाचित्‌ कस्यचि- ऋन्दसमतेरिति तन्निरासाथेमिह सखाहाशब्दमपठदाचायः | मन्ता: खल्वेते मन्तब्राहमणे पव्यन्ते। भ्रथवा। Wray, --इत्यादिचतुर्थो विभक्तौ नासुदेश्यतामा बरपरत्वमभ्युपेत्य तन्तरेसापि होमं afsemgiai wa: खाहाशब्दयोगेनेवैताश्तुर्थोविभ- कयः,--इति प्र्नापनाथमिह स्वाहाकारः परटितः। शरवो adafana: | fawares: प्रमिडाः अ्रसमासकरणमपि निव्वाप- दोमयीः परथक्कप्रश्चापनाथंमेव केचित्‌ पुनर ,--एकामाइति- faq निव्वापमिच्छन्ति तदसङ्गतम्‌ पूर्व्वाक्तयुकतेः। समखया- भिधानखेवं स्यात्‌ क्प्रदौपोऽपि-- १७

tee miata [३ पर. o@ 1

“Carat वा प्रदोषे य: HUTA तथैवच | कथमेतेषु निर्वापाः ! कथच्चैव Bela: देवतासञ्या we निव्वापांशच एक्‌ एयक | तृष्णीं fata एह्लौयाद्ोमश्वापि एथक्‌ एक्‌” |

इति maw प्रदोषेऽपि waa waa निव्कापं होमच्चाह १८६

MR MARIAM AF २०

अन्यत्‌ सव्वं स्थाली पाकावता साली पाकरौत्या कुर्यात्‌ श्रध, ^“एषोऽत we इविराइतिषु न्यायः इति परिभाषाप्राप्ठत्वा- टेतदटवाश्थम्‌ ? नैष टोषः। परिसद्यानाथलात्‌ कथं नाम ? ोमादन्यरेव खालौपाकाठता Faq, wa तु “awer faay’--sfa योऽयं विकल्य उक्तः, सोऽत्र भवति तस्मात्‌ सक्तदेव FRAY) कन्धक्रमप्रज्नापनायं वा वचनं वर्शनीयम्‌ | कथं नाम श्धालोपाकाह्ठता अन्यत्‌ कर्मशेषं समाप्य ace. माणसूुल्ोक्े कश्य क्षत्वा परस्तात्‌ परिभाषासिदं वामटेव्यमानं कुात्‌--इति | एतस्य खल्वसूत्रणे वच्यमाणसूबोक्तं क्म प्रधान- होमानन्तरमेव का स्यात्‌ वामदेव्यगानात्‌ परतो वा खात्‌)

परमाथतसतु, Wa चरो्बंहुदैवतत्वादवघात एव होमः प्राप्रोति) aa चाज्यभामौ अवदानध्मशथ भवति) wara वचनादा- SMM भ्रवदानधम्यश इह नाप्यते कथं ज्ञायते wards घुत्रस्मरशात्‌ | तथाच WHAT: |

Fey, o@.] TIAA | 834

"स्ालोपाकाहताऽन्यत्त्‌ यत्र deat निपात्यते | तताज्यभागो saa सुचमास्तौ्व्यावदययति'” | इति सोऽयमस्याथः एवसुत्तरत्रापि वर्शनीयम्‌ # ॥२०॥०४

उत्तरतोऽग्नेदभस्तम्बएसमूलं प्रतिष्ठाप्य सोमोरा- aed wea जपति याएसन्धाएसमघत्तेति de It

समूल स्लसदितं द्मस्तम्बं guy प्रकतस्याम्नेरुत्तरतः प्रतिष्ठाप्य ,--श्राख्युखकर च्चा नादेशे'"--इव्यस्मतसूत्रकारवचनात्‌ प्रागयं खापयित्वा, सोमोराजेति यां सन्धासिति मन्दं जपति “ad मन्वम्‌'”- इति व्याख्यातम्‌ set वामदेव्य मानम्‌) केचित्‌ अत्र cde कुशसंख्यामिच्छन्ति) तदसद्ध- तम्‌। RAY?

“यन्नवासतुनि सुथ्याच्च स्तम्बे द्मवटौ तथा दभसद्ा विहिता विष्टरास्तरशेष्वपि'ः 1

ति कममप्रदौपवचनात्‌॥ ०६२९१५०६

प्वस्ततोऽच्तसक्तन्‌ कारयित्वा नवे पाचऽपिधाय निदधाति २२॥

श्वः भागासिनि दिने,--तखां पोणंमासोशव्वेथा प्रभातायां qar- faaaq ततः, प्रात्होमानन्तरम्‌ अथवा ततः,--श्ति लाव्वविभक्तिकस्तसिः। adam, भक्ततसन्रम्‌ wear यवाः

१६२९ गोभिलौयं [sa ७ख.1

तेषां aay कारवित्वा, ने पाते कत्वा पात्रान्तरेण भरपिधायं स्थगयित्वा, निदधाति ze ापयंति कास्यितवा,- इति वच- नात्‌ कर्तंरनियमः ०॥२२॥ °

ay सक्तभिः,-

अहरहस्ष्णौं बलोन्‌ हरेत्‌ सायं प्राम्बोमादायः

STAT: २३

अहरहः प्रत्य, पूर्व्वोक्तान्‌ वलन. हरेत्‌ तूष्णोभिति वाग्‌- व्यापारप्रतिषेधान्मनसा aaqaaaa: waar तृष्णोमिति करणादमन्तकभेवैतान्‌ ana हरेत्‌ तृष्णोमिति वाग्‌यमन- नियमाय मन्तोचारणप्रतिषेधाधम्‌-- द्रति केचित्‌ कस्मिन्‌ काले वलोन_ हरेत्‌ ? सायम्‌ ,-्रस्तमयादृदधेम्‌ प्राक्‌ ga होमात्‌ ननु होमात्‌ yaaa बलिहरणं पुरस्तात्‌ सूत्रितं तत्‌ किमिति प्राम्घोमादिति क्रियते ? उचते) waar भश्च! होममप्यहरहरदयति | इतरथा, बलीन. हरेदिति ac णात्‌ होमो स्यात्‌-इति afaengia: कियन्तं कालं बलोन_ हरेत्‌ ? अग्रहायस्याः,--्रा आग्रहायश्याः, भाग्रहा-

यणो पोमासी पयन्तम्‌ |

अत्र बलिहरणडहोमयोरभिधानात्‌ अहरहः प्रयोगे बलिशेषस्य waa ल्त एपूव्वकमम्निस्थापनच्च स्यात्‌ , चमसदर्व्योः प्रताप नाथमुल्मुकन्तु प्रत्यहमप्यासादयेत्‌ नमः पएथिव्ये--श्त्येमदपि UIA परत्यं नेव भवति तथा चोक्ञम्‌

[ay ख.] TIAA | १३३

“Cafanua इदवनमन्निप्रणयननम्तथा | WAT भवेयातासमुल्मुकञ्च भवत्‌ सदाः | दूति “mana स्ववदा? इतिच ॥०॥२३२॥०॥ दूति महामदोपाष्यायराधाकान्तसिद्धान्तवागोजभट्ाचाथ-

मजो चन्द्रकान्ततकांलङ्ारस्य कतो मोभिलोयग्यद्यसूत्रभाष्ये छतोवप्रपाठकस्य सप्तमो खण्डिका °

गोभिलौय-णद्धसवे

SAAIVISR ALA WEA |

Sa श्रव णाकन्धर | अथेद नौ मा्वयुजौ AN प्रस्त यत॑,

आश्वयुज्यां पौणंमाखां पृषातके पायसश्वर्रोद्रः॥ १॥

saga अश्विनी नन्तं, तद्युक्ता पौणमासौ ्रा्वयुजी तस्यां पौर्णमास्याम्‌ | आश्लयुजी ग्रहणम्‌ अख्िनीनन्ततरसम्बन्धदारेण श्रा श्िनपौणंमासीप्रन्नाप्नायम्‌। पौणंमासीग्रहणं पौणमास्याः प्रा धान्यख्यापनाथम्‌ | तेन, नक्त ्रालामेऽपि अराख्िनपौ णमास्याभेव कत्त व्यम्‌ भज्यसं युक्तं पयो दधि वा एषातकमित्युच्ते | तस्मिन्‌ पृषातक-सप्षमीनिर्देशात्‌ वच्यमाणावेक्तणाययथं समासादिते सतीत्यर्थ ater: रदो टेवताऽस्येति रौद्धः, पायसः- पयसि WAIT: कत्त व्यः | तचैतत्‌ पयः पृषातकादन्यदेव स्यात्‌ 1 तथाच HUTT: |

“qq] वदाज्यसंयुक्त तत्‌ एषातकसुचते |

DAR, ATA क्तव्यः assy,”

sfai «wea ला,- इति निव्वीपः। amanfeargq waa होमकाले BTU: खापनीयम्‌ तथाच WHAT: |

“दधि afaa संयुत प्रोक्तोष्टेष garam: |

होमकाले तु तस्याग्ने: स्यानसुत्तरपूत्वतः” | दति ॥०॥१॥०॥

[3v¥.c@] VITA | १३५

तख जुहुयादा नो सिन्नावसुयेति # प्रथमां मान- स्तोक इति featara ₹॥

तेस्ेत्यवयवलक्तणा षष्ठौ | तस्य पायसस्य चरोरेकदें जुहुयात्‌ भानो मित्रावरुषैति Sareea प्रथमामादतिं जुह्यात्‌ | भा wma इति tera हितीयामाहइति जुह्यात्‌ ननु सै चावासण्यचचा कथं होमः सूत्रयते waaay: खल्वयं रौद्रः afaa: 1 adaa दविनिंरूप्य ware इथते,- इति युक्तम्‌ उक्तश्च,-- “निरूप्य विरन्यस्मा saya fe Baa” |

इति। mae किल मन्तस्य सित्रावरुणयोदंवतात्वं farrea- गम्यते | नैष ae: | अुतैबंलवच्वात्‌ | रौद्रः- इति Far तावत्‌ द्रस्य देवतात्वमवगम्यते, लिङ्गाच्च मित्रावरुण्योः, दुन्बलच्च तेलिंङ्म्‌ तस्मात्‌ “ten गाद पत्यसुपतिषटेत'”- इति वदि- हापि sen fag बाधितव्यं भवति श्रोकमपि उदादरन्ति।

“तद्धितेन aaa वा मन्लिङ्खन चेष्यते | टेवतासङ्गतिस्तत्र दुब्बनलन्तु परं परम्‌" | sfai पाठक्रमादेवाहइत्यो; प्रथमदितौयत्वसिद्ेः पुनः प्रथमादि- ग्रहणम्‌ ,--अरनयोरेवादुत्यो ्रोरभिसम्बन्धग्रन्नापनाथ्म्‌ | तेन, प्रथमदहितीये एव चव्वोदतौ | याञ्चान्धा आदुनयो वच्यन्ते, ताः सव्व एवाज्याहतयः | तथा कञ्मप्ररोपः।

ee ee ee ee ee = जाः = ----ाऋा----------- ee ee 11 ऋणो =,

[क rr "रेषो

+ आगो faafa पथर्मां-श्ति पाठान्तरम्‌)

१३६ wifatta [auc]

“प्ाश्वयुल्यां तथा aa वासुकश््रणि याज्निकाः। यन्ना्थतच्चवेत्तारो होममेवं ward | दे पच्च इं क्रभेणेता हविराहतयः स्मृताः |

Tar आज्येन होतव्या इति कात्यायनोऽत्रवोत्‌” | इति ॥०॥२॥०॥ गोनामभिश्च पथक्‌ काम्यासौल्येतत्प्रषतिभिः a ३॥ गवां नामानि गोनामानि। aataafaa काम्यासि,--इत्ये- ततुप्र्तिभिरष्टाभिः, gaa नाना, भष्टावाज्याइनीज्‌ इयात्‌ गोनामानि च,-

“काम्या प्रिया इव्या Ser रन्ता सरखतो। महौ fagat चान्रया गोनामानि fagequr:” ति ग्ड्यसंग्रहोक्तानि। "चकारा असिशब्दस्याध्याहारार्थाः”-- इति ग्डद्यासंग्रहभाष्ये टदौल्तितः। यद्यपि नवेव मोनामानिं gaged, तथापि अघ्रयानान्ना होमो नास्तोत्यष्टावेवादतयो भवन्ति। एतदिति करणाच्ैवम्भूतैरेव होमः, चतुर्थीं प्रयोक्तव्या तथाच HAST: |

“sfasl® प्रयुच्छयादोनामस्ु asa |

चतुर्धोमन्नपा इत्येतद्रीनाज्ि a fe waz” | sfai एवञ्च, काम्यासि खाहा,- इत्येवमादिकः प्रयोगः fast- भवति। wa किचचिद्क्तव्यमस्ति काम्या प्रिया gan श्ति नामतयान्ते श्रसिशब्दोऽध्यादाच्यः। अन्यानि नामानि संबोधनान्तानि प्रयोक्तव्यानि wae awa, कचित्‌ असि-गब्ट्‌्याष्याहारः कचिच् संबोधनविभक्वन्तता,--दति। नमु

[av ca. | रद्य सूचम्‌। ९३

सव्वे्ैव “असिः शब्द्स्याध्याहारो वा श्यात्‌ संमोधनविभक्य- न्तता वेति ga वणंयितुम्‌ |

नेष दोषः RAY? aware तथेव परितल्ात्‌ | तथाच aa समामनन्ति | “काम्यासि परियासि इव्यासोड रन्ते सरति महि विद्युते रतानि नेऽप्रय नामानिः--दइति) aq विग्ुते इत्यनन्तर' एतानि तव नामानोत्यभिधानादष्टावेव परिभाषिकानि गोनामानि भवन्ति भअन्रयाश्ब्ट्स्तु योगेन तत प्रयुक्तः | श्रहननीया Gaal Wawa कात्यायनेन गोनामदहोभे अघ्रपाग्ब्देन होमोनास्ि इत्यक्तम्‌ भाचाय्यपुतेण तु अन्ना waa गवि प्रयोगदप्नात्‌ तस्ापि गोनामत्वमभिदहितम्‌ तस्माद्‌ यधघाप्रितैरव खादहाकारान्तैर्गोनामभमिरष्टावादतयो दोत- व्या; भदट्रभाष्येऽपिं तथेष लिखितम्‌ ॥०॥२॥ °

स्ालोौपाकावताऽन्यत्‌

छतभाष्यं सवम्‌ ॥०॥४॥०॥

पषातकं प्रदच्तियमभ्नि पथ्याणोय ब्राह्मणानवेच- यित्वा खयमवेचतेत ; तचत्त वहितं पुरसाच्छकसुच- रत्‌ पश्येम शरदः शतं TAA शरदः शतमिति ॥५॥

पम्निप्राद्तिख्येन पृषवातकमानीय ब्राह्मशानवेचयिला खयमवे- चेत,-तच्वत्तुरिति aaa, सामान्येनाभिधानात्‌ ब्राह्मणाना- १८

१३६ गोभिल्लीय fay. ८.)

मपि मन्तो मवति, पुमरानन्तय्यातिरेकात्‌ यंजमानश्येव | तधा चोक्तम्‌ |

"षा तकप्रे ्तणयोनंवस्य इह विषस्तथा |

शिष्टस्य प्राशने मन्वस्तश्र सव्वैऽधिकारिणः”? |

ति यदि ga: कस्माचधित्‌ कारणात्‌ केऽथि ब्राह्मणस्तदा

सन्निदहितानस्यः, तदा खधमेव एषातकमवेचेत | तथा चोक्तम्‌ | 'ब्राह्शानामसान्निध्ये खयमेव waaay |

अवेचेद विषः शेषं नवयन्नेऽपि भक्षयेत्‌” |

ति ॥०॥५॥ °

ब्रह्मशान्‌ भोजयित्वा खयं Yat जातुषान्मयोन्‌ सर्व्वोषधिमिश्रानाव्रौरन्‌ STATA

ब्राह्यशान्‌ ,--बहंवचनात्‌ fanaa, भोजयिता, खय Fair अध, “शअपवर्मऽभिरूपभोजनं यथाशक्ति"? -¶्ति सिदत्वादेतद- वाम्‌ उचते भ्रत्यन्ताशक्ताव्यस्मिन. wate वयाणामा- बश्यकत्वाथमिदसुतम्‌ ¦ भक्तौ खंखषेवास्यापि ब्राह्मणस्य भोजनं प्रग्नीति, यंथाशक्तयु पदेशात्‌ afacert ब्राह्मणान्‌ भोजवि- ला,-दत्याह मेतत्‌ युक्तम्‌ कस्मात्‌ अरशक्मीपदेशात्‌। यो- fe वोन. भोजयितुः शक्रीर्ति, wa aa तदुपदिश्चेत ! अशक्योपदे्ः खच्व प्रमाणमेव Wai नच care थाख्जमप्र- भणं कशषयितुसुचितम्‌,

E39, =@: J WITT! WE.

भयर भ्राह wmafen,—<fa aatargrat एषातक-. fafa प्रछतसमन्वौयते। न्यथा, प्रकतदहानाप्रक्षतप्रक्रिये प्रस ल्येयाताम्‌ ,-- इति एतदपि a सुन्दरम्‌ कस्मात्‌ ! यस्मात्‌ ब्राह्मणान्‌ भोजयिल्वा,-इत्य क्तो निव्वियेषितमेव भोजनं ताव- दवमम्यते, किचचिदव्रापरै्चणौयमस्ि। येन ढिः सम्पदयते, तेन केनापि भोजवयति,-इत्यवगम्यत wa “ब्राह्मणान्‌ भोजय” ““कोर्िन्यान्‌ waa’ “शयाना yaa यवनाः दत्येवमादि- प्रत्ययव्यपदटेशानां लोके वेलसुपलश्भात्‌ “लोकै येष्वथु प्रसि- दानि पदानि, तामि (सति awa) तदथान्धेव aag’—xfa fe नः प्रतिज्ञातम्‌ एषातकं भोजयित्वा,- इति खल्वानुमानिक घरिचिकल्पयिषितम्‌ चैतत्‌ शब्दस्य खवणमाव्रात्‌ atsuf- ऽवगम्यते तं बाधिला शक्रोत्यात्ानं लब्धुम्‌ नापि एषातकेनः afa: सम्पदयते। भुजिचोदनांयाच्चेवमेवार्थोऽन्यव्रापि दश्यते,-- “अर परवर्गेऽभिरूपमोजनम्‌?-- ta वमादो |

अपि ai - उत्तरत्र पृषातकमिति कुव्वघाचार्व्योऽत्र पृषातकव्यतिक्तस्ैव भोजनं elufa, तस्मात्‌, «faq क्रि अपवर्ग विहितव्यतिरिक्षस्यापि ब्राह्मखमोजनस्याभ्यनुन्नानाथं ब्राह्मणान्‌ भोजयिल्वा,--इति वचनम्‌। कक्रमप्रश्ञापनाथं वा कथं नाम अपवगविहितं ब्राह्मणभोजनमिदानों कारयिता mae Yar Ta Sy कत्तव्यम्‌ | Trae खदख्विदानौमेतच् mina. war? इतः परमपि कर्म्रोपदेशात्‌। तस्मात्‌ , परपवसविदितं ब्राह्मणभोजनं सायं माभूदिति तदेव ame: भोजनमिदानी मुच्यते, इत्यादरणोयम्‌।.

१४० गोभिलीयं | [इप. य. |

तद्वं ब्राह्मणान्‌ भोजयिला aw भुक्ता, जातुषान्‌ लात्ताक्षतान्‌ मणीन्‌, सर्व्वषधिमिश्रान्‌, सर्वौषधयो व्या- ख्याताः। तम्मिखान्‌ , सव्वौँषधिगर्मान्‌-- इत्यथः ¦ श्रावक्नी- रन_, away | सखस्ति,-- मङ्गलं, तस्य अयनं प्रािः, az- BA वहवचनोपादानात्‌ परं wzeafataawia, किन्तु अन्येऽपि खसत्ययनेष्यवो wer श्रावक्रीरन कुव wale ame, वालानाद्ध ग्रौवासु। कुतः तथा प्रसिदेः। खस्य- यनाथंम्‌ ,-ष्ति मणिवन्धनं स्तौति, फलविधिः। वाक्च मेदापत्तेः। कथं नाम ATA आवध्ौरन , तच्च ख- wana भवति,--इति यदि इाव्प्यर्थौ विधित्सित, भिद्येत वाक्वम्‌ अन्धे तु वशयन्ति,--“खसत्ययनार्थमिति वचनात्‌ मणि- बन्धनस्य काम्यत्वे गम्यते। ततञ्चैतसिन्नक्रियमाशेऽपि दोषः | यद्यपि, “एतस्यैव वलिहर णस्यान्ते कामं प्रत्ुवीत- इत्यादौ faasfa कामसम्बन्धो दृश्यते, तथापि रक्षामखिप्रतिस्रादि- वन्धनस्य TR waar काम्यतेव दृश्यते। wat दोषः Py दति ॥६॥ °

सायं गाः पषातकं AINA सहवत्सा वासयेत

सायं रात्रो, गा; एषातकं nad, प्राशयित्वा, सदवत्ाः वासयेत,

-- वलेः सहावियुक्राः war वासयेत तां रातिम्‌ बवासयेरन्‌"-

ति केचित्‌ पठन्ति एषातकम्‌ ,--इति दितीया निदे यात्‌ सव्यै-

मेव एषातकं प्रा्यितव्यं, किञचिदप्यवशेषणौयम्‌ ,--दति दशयति ७॥ ०॥

[३१. दख. | गद्यखचम्‌ | १४१

भनेन खलु एृषातकप्राश्नादिना,-- ata erat भवति ॥८॥

स्वस्ति aya’, = किल, भासां गवां भवति yo nc yo maya किल मासि कालवशान्रवशस्यानि भवन्ति। व्रीहयः खल्वत्र पच्यन्ते नवयज्नख्ाक्लत्वा तदश्रन्‌ पनिनिमान्‌ प्रव्यवेति, mafaag प्राप्रोति। तदाह waneta: | “अनिष्टा नवयन्नेन AAA योऽचकामतः वेश्वानरथरस्तस्य प्रायित्त' विधोयते” |

इति श्रतो नवयन्नस्तावदिदानौं प्रस्तुयते,--

नवयन्े पायसश्चुसरन्द्राम्नः॥ <

मवेन श्येन यन्नो नवयन्नः | तस्मिन्‌ era: पायसखरः,- कत्तव्यः,--इति gate: 1 इन्द्र अग्निश्च stat, तौ देवता अस्येति रन्द्राम्नः। सेयं इन्दटेवला इन्द्राग्निभ्यां बा--द्ति निव्वापः इन्द्राग्निभ्यां खाद्ा,-- दति होमः ne we he

तद सुख्याधडविराहतिथहूत्वा चतरूमिराज्या- तिभिरभिनुहोति ;--शतायुधायेव्तत्‌प्रतिभिः १०

तख चरोरकदेशेन ger हविराद्ुतिं sear aaefa: भाज्या-

UHR गोँभिक्लीय (syne }

तिभिः ufagwifa,—afa सव्यैतोभावेन :- समाहितमना-. ग्कन्दो टैवताषा दौन्यनुख्मरन्‌ जुहोति, शतायुधाय,--इ्तयेतव्‌- प्रथतिभिश्वतुभिमन्वैः ॥०॥१०॥ °

स्थालौपाकावताऽन्यत्‌ ११॥

व्याख्यातमेतत ॥०॥११॥०॥

इविर्च्छिष्टशेषं प्राशयेद्‌ यावन्त उपेताः स्युः १२॥

यावन्तो ब्राह्मणा उप समौपं इता गता स्युभवेयुः, तावतो- बाह्ययान्‌ हविरसच्छ्टगेषं प्राशयेत्‌ ,--प्रकषण वध्यमाशविधिना भ्राययेत्‌ भोजयेत्‌ ननु, हविखच्छष्ठं प्राशयेत ,--इति awa शेषग्रहणं किमथम्‌ ? उच्यते। हविरुच्छिष्ट ब्राह्मणान प्राथ- यित्वा शेषं खयं mata ,--इत्येततप्न्नापनायं ओेषग्रहणम कथं नाम? शिष्यते अस्मादिति शेषः, हविसच्छिष्टच्च तत्‌ शेषश्चेति हविरुच्छि्टथेषं प्राशयेत्‌ ,--इति वचनव्यक्या तावत्‌ त्राद्मप्राशना TAINAN aN, AV यजमानप्राशनं कट्प्यसे। कस्मात्‌ ? वच्यमाणप्राश्रनविघौ विगेषानुपदेशात्‌ तदर्थलाश्च ATI नवयन्नमकुव्वेतो नवाच्रप्राथनप्रतिषेधात्‌ नवयश्नात्‌ परतो यजमानस्य तत्प्राश्नावगतेः Nava, fave नवदहदिषः प्राशनमन्ते सव्वेषामधिकारं खरता कात्यायनेन wea यजमानस्यापि यओेषप्राशननमनुशिष्टम्‌ तच्चोपदर्शिंतसुपदर्थयिष्यते हविरच्छिष्टगेषम्‌ ,-- दति दितौयाकरणात्‌ asada शेषस्य प्रायनं यजमानः Fala तु afeafeta प्राश्च aaa

TR चै. गद्यसतरम्‌ | ९४३

दयात. ,- इति बीव्यम्‌। ged aantat येजमानः सखभोजनकालते स्मरं प्राञ्चौयात्‌। यदि पुनः केऽपि ब्राह्मणा नोपेताः स्यः, तदा Isa प्राञ्चौयात. कस्मात. "व्रादह्यणानामसाद्िध्ये खयमेव एषातकम्‌ | ऋवे चेदविषः td नवयज्ञेऽपि waa” | इति वचनात्‌ ° १२॥ ° अध प्रागनविधिरमिघौयते,--

सक्रदपामुपस्तोय्य दिश्चरोरवदयति १३॥

-सक्रैकवारम्‌ अपासुदकस्य उपस्तोय atu कलवा, दिः- दिः क्ललः-- मध्यात. पूव्वादोच, चरोरवद्यति मेक्षणेनाव- ea करोति ga भ्रवद्यति ? दक्तिषे पाणो। कस्मात्‌ 'यच्रोपदिश्यरे aw’ ——sfa परिशिष्टकारवचनात.,, दति भटर नारायणोपाध्यायाः एवच्च, उपस्तरणशादिकं वामेनैव पाना कर्तव्ये भवति। कस्मात दल्तिणस्यान्यत्र व्यापएरतलात्‌ ° १३२॥ °

विमुगुखाम्‌ १४

wnat चरोस्तिःकत्वोऽक्यति पथ्धादिति तेषार्मधिकम्‌ wo ff १४७ ° #

> अपाज्छवापरिषात्‌ १५॥

अवदानानासुपरि्टार्दपामभिखीर्यति सुवेखव |

चथब्दो$भि

१४४ गोभिलीय - [aaca@.]

घारव्यापारश्चारणाथंः। एवशब्दो यासामयामुपस्तरणं aa, तासामेवापामभिघार्णकरणशार्थः॥ ०॥ १५॥ ey एवं BENG पाणो Har,

असए८खादं fafttzera: भेव इति १६

श्रसंखादं सम्यगास्ीदनं यथा भवति, तथां निगिरेत wa- येत्‌ , भद्रान्नः खेय इति मन्वेण अरसंस्वाटमिति कुव्बन. दन्ते र- चव्वयित्वा निगरणसुपदि शति कियन्मातमप्याख।दटनं शक्यते प्रतिषेदम्‌ इति खल्वसंखादसित्याह ¦ fa कारणम्‌ १? निग- रसपक्तेऽपि तखावज्ननोयल्म. ०॥ १६॥ °

एवं fn eon wanamitiaar ten faaitad निगिरेत्‌। प्रथमेन ate fad TAA ° १७ तूष्णं Aqua १८ चतुथं निगरणं तृष्णीं कु्व्यादमन्वकमित्यथं; अयमेव fata: | उपस्तरणादिकं सव्येमवापि gerade भवति ०॥ १८ ०॥ भूय एवावदाय १९

wa एव पुनरपि चरोरवदाय निगिरेत्‌। भूयः पुनरपि चरो रवदायेव--इति वा वणंनौयम्‌ तञ्मादुपस्तरणममिघारणच्चाच्र

भवति दतरथा खखवदायेति पुनव्यैवनमनधकमेव स्यात्‌ | सोऽयभेवशब्दोऽस्यार्थ॑स्योपोरलको भवति ° १९ ०॥

By ख. | रद वम्‌ | १६१५ AANA सधखादयेरन्‌ Qe tt

aa तस्मिन्नगरे काममिच्छ्या संसखवादयेरन्‌। सेयं प्रायनेति- RAMA सर्ग्वषामेव स्यात्‌ i कमश्मात्‌ !

““पुषातकप्रे णयोनवस्य इविषस्तथा शिष्टस्य प्राशने मनस्तत्र सरव्वऽधिकारिणःःः। ufa वचनात्‌ Bo Woh on

आचान्तोदकाः RAMANA ofae setait- व्नुलोमममोसौति २१॥

श्राचान्तोदकाः सुखं शिरोऽङ्ानि,--बाहुजठरादौनि भ्रभि- aie Witz बडइवचनात्‌ सव्व इतिशब्दः चशब्दाथंः समु- चये। कथमभिगशेरन्‌ !? भनुलोमम्‌। बोन्नामनुकूलं यथा भवति तथा भ्रभिर्शेरन्‌। केन मन्वेण १? अ्रमोऽसि,-दति मन्तेण श्रव्राद। श्राचान्सोद्काः- इति किमधेमु्यते, aq निगरणाद्च्छ्ष्टा एव Wa कथमनाचान्तोदकाः कश्य वा करिष्यन्ति ad वा पठिधन्ति १? उचते अवाचान्तोदकाः- दूति कुर्व्वन्‌ बोधयति; यतव्राचमनं चोद्यते,- ततरोच्छिष्टत्वभेव भवति, यथा प्राणानिह व्रसोमभक्तणादो तथाचोक्तं ष्डद्मा-

संग्रहे "मधुपक तथा सोमे भस प्राणडतोषु | भनुच्छिषटटो मवेद्िप्रो यथा षेददिदो fag: १&.

१४६ प्तेभिलोवं ३. ८.1

प्राणादुतिषु aay मधुपक aaa a)

परास्यहोमेषु wag atfest भवति fes:” | इति इदमिदानीं सन्दिद्यते। किमभिमभनमन्वः प्रत्यवयव- मावत्त॑ते भ्राहोखित्‌ aaea भवति ? इति प्रत्यवयवमावत्तं ते,-- इति ga: | कस्मात्‌ ? अ्रवयवमेदात्‌ भेदे मन्वाहस्तिः”- इति सूत्रकारवचनात्‌ प्रतिशब्टकरणाच प्रत्यभिस्शेरन्‌- efa प्रतिशब्दं gaara: प्रत्यवयवं समन्तकमभिमशनं दण यति भ्रन्यथा खल्बनथक एव प्रतिश्चब्दो भवेत्‌ ॥०॥२१॥ ०५

्रा्वयुजो प्रस्तावात्‌ त्रीदीनधिक्लत्य नवयन्नः सूचितः 1 ateat-

हि शरदि पच्यन्ते तस्मात्‌ व्रौहियन्न एवायम्‌ इदानौमन्य- 'व्राप्येतस्यातिदेषः क्रियते,

एतयेबादता श्यामाकयवानाम्‌ २२॥

एतया तौदियन्नोक्तयेवाह्ता रीत्या श्यामाकयवानामपि yaa- प्राश्ननादिकं Fala एवशब्दः करखरकम््णोऽतिरदेशा्थः श्या- माका यवाश्च शस्यमेदाः। way शलियन्नोऽस्माकं नावश्यकः | कस्मात्‌ ? अस्मटाचायंखानुपदेशात्‌ 1 शयामाकयन्नश्च wwA- धिनो 4 भवति, किन्तु वंखानसस्यैव। कस्मात्‌ १? तस्य ग्राम्य प्रतिषेधात। तथा चोक्तम्‌

“श्ररदसन्धयोः केचिन्रवयन्न' प्रचक्षते | धान्धपाकवशादन्ये श्वामाको वनिनः स्मतः? |

इति एतस्माञ्र लिङ्गात्‌ सरदि त्रौरहिंयन्नः, वसन्ते यवयन्जः

i ee रणद्य्वम्‌ः। १.४७

कर्तव्यः | Wean व्रौ हियवाभ्यां शरदसम्तयोयजेत, saraa- व॑नौ वषश, Maeda पुरातनेव्वो--दइति ब्राह्मणं भवति wquuaag fata नवयन्न' भक्षणोयाः aa तदबुप- देशात्‌ तथाच WHAT: | "इक्षवः सव्वखल्वाखच कोटवा ATT: BY | अक्लताग्रयणा Wear येषां नोक्ता इविगु णः"? | इति गोधुमादिष्वपि नास्येव नियमः कस्मात्‌ ? अमुपरेशम- टेव तदप्यदहस Ua | “नवयन्ञेऽधिकारस्थाः श्यामाक atwat यवाः नाञ्रौया इत्वैवमन्येष्वनियमः स्यतः” | ति ! aa एव श्यामाकयवयोरेव मक्तणमन्तः सूतयिष्यते ° २२ ON अयमत्र fata:,—

अग्निः प्राश्नातु प्रथम इति श्यामाकानाम्‌ २३

अम्निः प्रा्ातु,-इति श्यामाकानां दविरुच्छिषटशेषप्राश्नमन्वः | सव्वेमन्यत्‌ पूत्यैवदेव बोदव्यम्‌ ०.॥ २३॥ ०॥

एतमुत्वं मधना संयुतं यवमिति यवानाम्‌ ge

एतसुत्यमिति यवानां इविसरच्छिश्शेषप्राशनमन्तः समानमन्धत्‌ | 'तच्रापि पौणंमासेनेष्टा द्मज्ञत्ला WAT नवयन्नो क्तव्यः |.

खतः

१४८ गोभिलीयं sy. tg.)

“कस्मिन्‌ arate तत कम्मान्यत्तायते यतः" |

इति वचनात्‌" इति शिष्टाः! पौणंमासादं दर्णान्तं खर्वि द- मकै कन्य ॥०॥२४॥०॥

दति महामदहोपाष्यायराधाकान्तसिदान्तवागोश्रभटाचाया- जयो चन््रकान्ततकालद्मरस्य wat गोभिलोयग्य्छ्यसूत्रभाखे ठतौवप्रपाटकस्य wear खण्डिका ०५

गोभिलोय-ण्द्यसवे

ठटतोयपपाठके नवमो खण्डिका)

आग्रहायण्यां बलिहरणम्‌

गरे इ!(यनमस्येव्यग्रहायणो मार्गभौषः, तस्येयं stat भग्र Saw, wai बलिहरणं क्षव्यमिति सूत्रशेषः ॥०॥१॥ ०४

तत्‌ श्रावयेनेव व्याख्यातम्‌ २॥

तत्‌ ्राग्रहायणौबलिदणं श्रावणेनेव वलिदरणेन व्याश्यातम्‌- sfa कत्ल्रकम्प्रातिटेणः। तस्मादवतापि, पुरस्ताच्छालाया उप- लेपनम्‌--षत्येवमादि- सक्तविधानान्तमङ्कि क्रत्वा, भ्रस्तमिते सवि- तरि ada रीत्या बलिहरणं ada ननु एतस्योपरितनेः स्तैः qain कर्ममरोपदेशात्‌ इदमपि gate एव तस्मादादितः करि यताम्‌ न,--दत्यु चते | उपन्धासमावत्वादखय कालोऽपि fe तदौय एव चोदकात्‌ प्राप्रोति भानुमानिकं खश्छस्य yaw. कालत्वं चिकल्पयिषितम्‌। तच्च चोदकं वाधित्वा सेद नाह नौति तस्मात्‌ ` शावणोवलिदरणवत्‌ इदमपि बलिदरणमस्त मयात्‌ परत एव करणौयम्‌ ओवण्ेनेव,-ष्त्ययमेवकारोऽपि भस्याथेस्योपोदलको भवति ०॥२॥ परयमनत्र॒विेषः,-

१५० गोभिलौय [ayes] नमः पृथिव्या cad मन्तं जपति ३॥ HAA सूत्रम्‌ ॥०॥३॥ ०॥

अथ vale एव प्रातराहुतिंहूलवा दर्भान्‌ शमो Rca फलवतीमपामाग शिरोषमेतान्याहारयिता | तूष्णौ मक्ततसक्तनामग्नौ क्त्वा ब्राह्मणान्‌ खस्ति- aga: Fant: प्रदक्तिणमनग्न्यागारात्‌ प्रति घूम शातयन्‌ गहाननुपरोयात्‌

maga इत्वा भ्रधानन्तरं gain एव॒ दभाहरणादिकं ऊु- दिति व्यत्यासेन योजनोयम्‌। सिद्धाऽपि प्रातराइतिः ga चते wana) कथं नाम ? प्रातराहतिं Yaa दभाहर- शादि, पुनरौपवसथिकसखर्डिलो पलेपनादिकमपि कला, इति कथं पुनरेवं wad, ननु प्रातरादति इत्वा wa स्थण्डि लोपलेपनादिकमपि क्ला,--इव्येवमपि शक्यं वखंयितुम्‌ सत्यं wai, तघ्रापि नैवं वते, कस्मात्‌ कारणात्‌ यस्मादस्यां बर्नायामादौ क्तमपि खर्डिलो पलेषनमासादितमप्यानज्यादिकं पश्चात्‌ धमथातनबेलायामुपखद्येत दुष्येत च। तच्चानिष्टम्‌ ,। aay पूर्वमेव वख्नामाद्वियामहे |

दभादयः प्रसिद्ाः। बवोरणा,-वीरण इति यः कथ्यते) फलवती,-- वद्या; MAYAN QT | तथा Way |

"सफला azar फलवत्यभिधोयतेःः

{[3yew.] गद्यश्छत्रम्‌ | १५१

sf तान्येतानि दभांदोनि षट्‌ कनचिदाद्ारयिता। अन्स्थाहत्त्‌रभावे सखयमप्याद्त्य तूष्ण? प्रजायतिं मनसा ध्यायत्रित्यथः। एवमेके तृष्णी ममन्रकम्‌ एवमपरे | तदव- भगवन्तो बरूमिदेवाः प्रमाणम्‌ श्क्ततसक्गुनाम्‌' अवयवलन्षणेयं षष्ठौ यवसक्ुनामेकदेश्ं दक्तिणरस्तेनादाय म्नौ" कछला प्रप्य, ब्राह्मणान्‌" वदहुवचनात्‌ वतिप्रथतोन्‌ ‘“afeare’ खस्ति वाचयित्वा ( तेभ्यः सखस्तिवाचनिकं किञ्चित्‌ दत्वा ) "एतेः" aad: , सश्धारः- सम्थ्ियन्ते इति सश्रारास्तेः,-एकतो- छेद मीदिभिरित्येतत्‌ ‘aefaw’ यथा मवति तथा, ्रन्धा- गारात्‌ प्रतिः अनिष्ण्हादारम्य, हपटलादिसलगं शुम (शातयन्‌ सव्यान्‌ wer’ अनुः ल्तौक्लत्य, ‘aft’ सव्वैतो- भावेन, इयात्‌ गच्छेत्‌ |

अक्षतसक्तुनाम्‌ ,- दति वौरणात्‌ दभाोदौनामःहरणा नन्तरं अक्ततसक्तव उत्पादयितव्याः, ततस्तेषाभेकदेशमग्नो करोति. --

दूति वोडइव्यम्‌ | खख्नुत्पादितानामकत्ततसक्नां शक्रोत्यमों क्तुम्‌ | AMMA अक्षतसक्वः ननु वर्षाखहरह- बलिदहरणाथं ये अक्ततसक्तवः स्थापिताः, तच्छषाणां प्रतिपत्ति- fia aq? नखात्‌ कुतः? यतो खल्वप्रकततानामस- शब्द्ितिनां ufaafe: शक्या वश्ंयितुम्‌ wafaararq नि- त्यानित्यसं योगविरोधाच्च नित्यं खखेतदग्नौ करणम्‌ भनित्यञ्च बलिग्ेषः। चानयोः संयोगः सम्भवति | तस्मादुत्पादयितवब्या- एवाच्तसक्तवः एवमेके |

रपर राइ) वर्षाखहरशबलिहरणायं ये भरष्ठतसक्तवः

१५६ गोभिलीव [३ ष. ख.

सयापिताः, तच्छेषाणां प्रतिपरस्िरेवेयम्‌ ,--इति। नच faar- नित्यसंयोगविरोधः शङ्नीयः। श्रस्यापि नित्यत्वे प्रमाणा- भावात्‌ खलु शेषाणं प्रतिपत्िरियभमित्यख्यां वणंनायाम्‌ अस्य नित्यत्वं शक्यते वक्तम्‌ चात्रान्यत्‌ किमपि vary पश्यामः

स्याटेतत्‌ श्रप्रकतानामसंश्ब्द्तिनामसत्रिहितानां कथं ्रसत्िहिता- खाक्ततसक्रवः। कथम्‌ इव्म्‌ ये खल्वत्ततसक्तवो वषा- स्वहरहन्प्रलिषरणाथं सापितास्तंरेव aaa बल- यो इत्तव्याः,- इति खितम्‌ रएवच्चास्येव तेषां कियन्मातमपि yada सज्िहितलच्चाग्रहायखया तथाच सत्यकिच्ित्करमसंश्- ब्दितत्वम्‌ अपि च। अस्िन्‌ शस्ते “पानव्यापच्च तदत्‌” दूत्या दिवत्‌ व्यवहितस्याप्यभिसम्बन्धः आचाय्यस्यानुमतः। कथं न्नायते ? आचायपु्रवचनात्‌ तथाच खद्यास्ग्रहः।

प्रतिप्तिव्वणयते उच्यते | नात्यन्तमप्रज्लता

“पुनर्क्तमतिक्रान्तं ay सिं हावलोकितम्‌ | गोभिलेये wef aa ज्ञास्यन्ति मोभिलम्‌'।

द्रति त्मादसत्रिहितानामप्यसतु सम्बन्धः तत्र ga: नित्य VHA मोतभमेनाग्रहायणौो कम्मणः पुसषसंस्कारमध्ये पटितत्व। चास्य निल्यलावगतेरेतदच्ततसक्तृनामम्नौ करणमनिल्य-

मित्यसमोचोनं वचनम्‌ तस्मात्‌ Yala एवाथ आदरणीयः ॥8॥

उत्सृजेत्‌ RAITT सम्भारान्‌ WY

[2y.e&@. | reas | १५३

अथः प्रयोजनम्‌ | तच्च धुमशातनलक््णम्‌। कतोऽर्यो यैः, तान्‌ सम्भारान्‌ दभादौन्‌ उत्सृजत्‌ अर्थात्‌ प्राप्तस्याप्य॒ त्सस्य वचन- मानन्तव्यायम्‌ कथं नाम धुमशातनानन्तरक्षए एवोत्सजत्‌ a qqafa we धारयेत्‌-इति॥०॥५॥०॥

एतस्मिन्‌ क्रमे भ्रोपवसथिकं खर्डिलो पलेपनादि कला,-

जातशिलासु मणिकं प्रतिष्ठाप्रयति बास्तोष्पत- दइल्येतेन दकेन Waa

जात्शिला `, -- वना विसिकतागश्रड्ाः स्मता जातशिलासु ताः” |

दूत्युक्तलक्षणाः | तासु, बहवचनात्‌ विप्र्ेतिषु, मणिकमलिल्लञरं महद्‌ दकभार्डमित्येतत्‌ प्रतिष्ठापयति खापयति वास्तोष्पते, --इत्येतस्यां ऋचि गोयमानेन दिकेन साग्ना- स्न प्रज्लतयैव ऋचा सदह वन्तं मानेन,--दष्यधः दकेन साना ऋचा चेति यावत्‌! ननु, एतेन-- इति शक्यमवक्तुम्‌ , अथोच्यते,-- कारणं वक्तव्यम्‌ क्रमाथेभित्याहइ feta सर्चंन-इत्येतावल्युचमाने a wmaa—fa दिकात्‌ पुरस्ताटक्‌ स्यात्‌ १? श्राहोखि- द्परिष्टात्‌ उतादहोमध्ये अथवा प्रतिसाम ? यहा स॒त्रन्या- ादुभयतः १- इति | तदेतन्निराषाथमाचायः एतेन - इत्या | एतेन एवश्भृतेन यथाक्रमोपन्यस्ते नेत्ययः तेन, get दिकमु- खाट पञ्चाटचसुच्ारयेत्‌ ॥*॥६॥ ° ९०

१५४ गोभिलीयं [३प्र., £ ख.

दाव दकुम्भो मणिकं आसिञ्चेत्‌ समन्यायन्तीव्येत- यच्चा uo i

द्रौ seagul gat प्रतिष्ठापिते मणिके आरसिखेत्‌ समन्या- यन्ति,-द्व्येतया ऋचा ऋकग्रहथं सामप्रतिषेधार्थम्‌ wa प्रतिकु्भम्‌ wmafaatean कस्मात्‌ “भेदे मन्ताहत्तिः"- इति सूत्रणात्‌ तथा चोक्तम्‌ “afaqaad पठेत्‌ः-इति। सोऽयं मशशिकसस्कारः। wag, “afwarer ग्टह्लोयात्‌-- इति यदुक्तं, तदेतस्मात्‌ संस्छताग्मणिकाद्गहंणोयम्‌ यच्च, उद- धानस्य बलिर णमुक्त, तदप्येतस्येवेति बोदव्यम्‌ |

sae सन्दिद्यते। waaay यदि मणिको ay विनष्टो वा भवति, तदा किभेतावन्तं कालमपैच्य पुनराग्रहा- यख्यामागतायाभेव मणिकान्तरं संस्रणोयम्‌, उत यदैव विपद्यते तदै वान्यदाद्कत्य १- इनि तदेव, - इति ब्रूमः कसमात्‌ असय कर्रार्थत्वात्‌। तावन्तं कालं मणिकाभावे fe aay. नाभिनिष्यत्तिः स्यात्‌ , BETA TRU भवेत्‌ तथा चोक्तम्‌

"न्न विमष्टो मणिक: शिलानाओे aga | AST संसार््यो नापेचैेदाग्रहायरौम्‌"” | “fa, यदि पुनरन्यस्यामाग्रहायख्छामागतायामपि पूत्वैसंस्कत-

शव मणिक est awd, तदोदङुभ्भासेचनमान्ं ada | wa:

[प्रः खः] गद्यसूचम्‌ | १५४६.

““टृटुञेटाग्रहायण्थामादत्तावपि WUT: | qa waqefaaq afaqaead पटेत्‌" | इति वचनात्‌ oo nono प्रदोषे पायसश्चरुः

श्राग्रहायखया मित्येव श्राग्रहायण्ये ता जुष्टं निव्वेपामि,-इति fain: कुतः डटेवतान्तरस्यानु पदेशात्‌ awe चाव्यकत्रसिङ्ग- लात्‌ Wat एवाग्रहायख्यादेवतात्वस्य कल्पयितुमुचितत्वात्‌ 1 “श्नान्ञातेषु तथादेशम्‌ः?-- इत्यग्रे QIU tot Sho

तख जुह्यात्‌ प्रथमा इनच्य॒ वाससेति

व्या ख्यातप्रायमेतत्‌ tho We oy

BATA पाकावताऽन्यत्‌ ॥. १०

RANT सुतम्‌ Wo i to lo

पश्चादमनर्वहिषि न्यज्चौ पाणौ प्रतिष्ठाप्य प्रतित्तव- इत्ये ता, व्याद्ृतौजं पति ११ i

wat: पञ्िमतः afefa कुशोपरि न्धञ्चौ भ्रधोमुखो पाणो पूर्व्वोक्त- प्रकारेश प्रतिष्ठाप्य, afawa इत्येताः प्रतिशब्दा व्यादृतौजं पति | Meat सुत्यथंम्‌ शरताग्रहायशौोकश्मणः परिसमासिः वामदेव्यभिदानों गातव्यम्‌ यदि कंचित्‌ wafeq खवणाकन्ध क्तं, तदा तैराग्रहायश्छां बलयो इत्तव्राः, waa. पव्ववदेव.करणोयम्‌ तथा चोक्ञम्‌

१५६ गोभिलौव [syea]

‘mamay लुप्तञ्ेत्‌ कथित्‌ सूतकाटिना श्राग्रहायणिकं कुयादइ लिवल्ं मयेषतः'› | दति ०॥ ११॥ ° अथेदानीं खस्तरारोहणं प्रस्तुयते,-

प्ादभ्नेः खस्तरमासारयेत्‌ १२॥

ऋजुरत्तराथः। ows किञ्िदकरव्यमस्ति। पश्चादमेरिति करण मग्न्यागारनियमाथम.। तेन, ्रन्न्यागार एव खस्तरास्तरणं कत्तव्यम.। एवच्च, अन्यु पदेशस्यान्यार्थत्वादद्ोमकोऽयम्‌- इति केचित्‌ प॒सवनादिवत्त्‌ अयमपि सहोमक एव स्यात्‌-इति aot) प्राग्बसन्तादुदगयने यत. GWA पूत्वमन्वाहार््ं- are कत्वा सायं बलिदहरणान्ते नित्यकर्मणि कते, खस्तरास्तरणं HIGH तथा ्द्यान्तरम्‌ | प्राग्बसन्तादुदगयने पुरे ऽद्धि सायं खस्तरमुदगग्रमास्तौय्यः"-- इत्यादि | अस्मद छ्यकारपरिभाषा- सिदमुदगयनादिमाचं वा खस्तरारोदणस्य कालः स्यात्‌ केचि- त, --'ऊद्े Baa स्यात्‌"- इति वचनमालोचनमातेण पश्यन्तः, आग्रहायख्यङ्गलं खस्तरारोहणशस्य मन्यमानाः, ततैवा- वसरे स्तरास्तरणम-- इच्छन्ति | तदसङ्गतम्‌ जद मित्येनेना- ग्रहायखा ऊचैत्माव्रस्यावगमात. |

“पारिभाषिक एव स्यात कालो मोवाजियन्नयोः भन्यस्यानुपदेशात्त, खस्तरारोद णस्य च”? इति परिश्टिविचनविरोधाच vo nh १२॥ °

[sq & a] गद्य चम्‌ | ११५७

उदगगेस्त गः

STARA: १२॥

सखस्तरमास्तारयेदिति व्चते॥०॥१२॥०॥ उदकप्रवणम्‌ १४॥

खत्तरस्थां दिशि क्रमनिमनं सखस्तरमास्तारयेत्‌ ॥०॥ १४॥ I

तस्मिन्नहतान्यास्तरणान्यास्तौष्य दक्चिणतो णह- पतिस्पविश्ति।॥ १५॥ तस्मिन्‌ खस्तरे अहतान्यखर््डितानि आस्तरणानि कम्बनलादौीनि wma, द्तिणतः-खस्तरस्य efad भागी, ग्यहपतिरुपविशति १५॥ °॥ AQ चोत्तरतः,-

अनन्तरा अवरे यथाज्येष्ठम्‌ १६

अवरे कनिष्ठाः, अनन्तराः अव्यवदहिताः सन्तो यथाज्येष्ठं न्येष्ठा- नुक्रमेणोपविश्न्ति। योयो ज्येष्ठः सख ग्टहपतेरनन्तरो यथा

स्या दित्यं; |

एवं वा,-

अनन्तरा अव्यवहिताः--एकपाकोपजौविनः ATI LAAT | तदेवश्भृता wat यथाज्ये्टमुपविशन्ति ° १६॥ ° तेषामप्यस्षरतः,-

अनन्तराश्च भाव्याः सजाताः १७॥

अनन्तराः CAAA भव्या; रहपतिप्रथनोनां पठः

१५८ गोभिलौयं [ 39. खः]:

सजाताः सापत्या उपविशन्ति जातमयत्यम्‌ aa: उपवेशन-. क्रम विश्ेषद्योतनार्धः। कथं नाम १? येन क्रमेण ग्टहपतिप्रखतय- उपविष्टाः, तैनैव क्रमेण तेषां भायां अप्यपविशेयुः wae. न्यपि खस्याः खस्या मातुरत्सङ्ग उत्तरतो वा उपविशेयुःः- इति 1.

TAA , AA यथाज्येढसुपवेशनं स्यात्‌ मामवतु, का नो- Sita: | अथवा Vata वयसा wai ठदत्वस्मरणात्‌ पतोनाच्च यथाज्येष्ठसुपवे शनात्‌ भाय्याणां खख पतिक्रभेणो पवेणने ग्रधा- sasaata कथञ्धिदनुग्््यत एव परमाथतस्तु, सजातानां मारय्याणासुपवेशनं Baal नात यथाज्येष्ठसुपवे शनमनु- जानातीत्यवगम्यते। एतदथं चशब्द प्रयुक्तवान्‌ भायाः पुनः सापत्या उपविशन्ति, पुनरव्रापि यथाच्येष्ठल्लनियमः,- शल्य fauna: खल्लेवमपत्यानां यथानज्येष्ठमुपवे शनं सम्भवति अन्धे पुनरतापि यथाज्येष्ठमुपवेशनमिच्छन्ति १७ °

समुपविष्टेषु weufa: खस्तरे न्यञ्चौ पाणौ प्रति- राप्य योना पुथिवि नो भवैद्येताख्चं जपति १८॥

समुपविशेष,- सम्यक्‌ प्राञ्च खेषु उपविष्टेषु सत्‌खित्यथंः। क- स्मात्‌ प्राङ्मखकरणच्चानादेओे"- दति सूतकारवचनात्‌। स्प््टमन्यत्‌। एतामिति खरवणरंसम्पादनाथं छन्दो विन्नानार्ध- मविलोपाथं्च। कथं नाम रएताभेवम्भूतां शेतिकरणाभेव जपतीति san खख्ितिकरणविलोपमपि कश्चिदाशष्टीत ॥. ०॥ १८ °

{३ प्र, ६ख. | Tea | १५६

समाप्चायाप संविशन्ति दतिणेः पाश्वः १६ समाप्तायाभेव ऋचि efad: ung: संविशन्ति खप्न्ति। afa- aq GMT ॥०॥ १९ ॥०॥

एवं जिरभ्यात्ममाहच्य २०

स्वमनेन प्रकारे णए- दत्तिणपा प्व मैत्यथः | अ्रनन्तरो्तं संवे शनभेव तु खस्तरास्तरणमपोति द्रष्टव्यम्‌ विराहच्य चिःक्षत्वोऽभ्यस्य | किम विशेषेणैव न। कन्ति ? अभ्यासम्‌ ! भात्मनो we पतैराभिसुख्ये न,--आत्मन Weiss: कथं नाम ? येनैव क्रमेणोपविष्टटाः तैनैव RAW संवेशनं तिरावत्तयेयुःः- इति) प्रथमेन aed तितम्‌ oh Ro uw © I

सखस्ययनानि प्रयुज्य यथाज्ञानम्‌ २१ tt

स्छसूययनानि अप्रतिरथादौनि यथाक्नानं प्रयुज्य--यो यत्‌ जानाति ATA ॥०॥२१॥ ०॥

अरिष्ट सामसंयोगमेके २२॥ अरिष्टं अरिष्टवर्गाख्यः सामसंयोमं--सामसमुदायं ““अरबोध्यम्नि- afeatufafa हश्त्यादिकं प्रयुज्य इत्येके आचार्या मन्यन्ते ॥२२॥ ०॥

अप BUI यथाथम्‌ 23 पप उट्कमुपस्णश्य efata पाणिना we, यथाघमिति कर्मणः धरिसमापिं दशयति तेन वामदेव्यगानमिदानीं स्यात्‌ अन्ये

१६० गोभिलौयं [३ष. £ ख.

तु,-खसत्ययनात्‌ परत एव वामदेव्यगानमिच्छन्ति। यथाथं- मिति.-इदानों कमणः परिसमाप्तलात्‌ यस्य यदभिप्रेतं सतत्‌ FAT, तु तत्रैवावस्ाननियमः,- दति aged weud: किल बहवः पक्ता: सखस्तर शयने ग्रन्धान्तरे पव्यन्ते सख यदि सद्यःपत्तमाश्रयेत्‌ , तदा खस्तरादुलथाय अभिप्रेते शयनान्तरे शयोत अथान्यपक्माखयेत्त हि तत्रैव सखपेत्‌ तथा चोक्तम्‌

Coy खस्तरशायी स्याम्मासमदमथापि वा सप्तराच तिराचवाणकावासयणववा)। ae मन्तप्रयोगः Ararat नियम्यते | नादइतास्तरणद्चैव पाश्वंच्चापि cfaay” |

दूति प्रथमाया राेर्दैमन्यासु रातिषु खस्तरशयने qaqa मुत्तरश्लोकोक्तोविशेषोद्रष्टव्यः ° २२॥

दति मदामहोपाध्यायराधाकान्तसिदान्तवागोशभटाचाया- मजखोचन्द्रकान्ततकालङ्ारस्य क्रतो गोभिलोयणग्रद्यसूव्रभाषये दतोयप्रपाठकस्य नवमी afar io

iifrata-agaa

ष्ट तोयपपाठके दश्रमो खटख्िका।

ee

wiertaeaae प्रस्तृयते,-- ACH राचरिदेवता॥ १॥

अष्टका,-~दइत्ये कवचनमधिकाराथम्‌ उपरिष्टाटषटकावद्त्वस्यो- पटेशात्‌ तथच, या काचिदष्टका वच्यमाणा सा सर्व्वा रािदेवता प्रत्येतव्या, घुनरानन्तव्यादपुपाष्टकेव राल्नि- दवता यस्थाः सेयं राविदेवता azar, कत्तव्या,--इति सूत्र Wwe tenor सा खल्वयमष्टका,-

पुष्टिकम्मा २॥

ufe: aa फलमस्या इति gfeaat पटटिक्म- इति पठे पश्ये aw पुटिकम्भ i तदिदमष्टकाकग् पुष्टये भवतीति त्ै- वाथ; Wel ननु, पररस्तादप्यष्टकाटेवताः सूत्रयिष्न्ते, तत्‌ किमिति पुटिकश्मा,-इति मध्ये qafaar राविदेवतायाः aa- यिष्वमाणानाच्च टेवतानां व्यवायः feats उच्ते। अष्टका रातिदेवता,--इति निच्विजैषितमषटकाकर्मपदिश्य, पुशटिकन्धा, षति परतः Faq नित्यत्वमस्यादश्रयति। ad नाम? रातिदेवता तावदष्टका कर्तव्या, पुष्टिः फलमप्यस्या एव भवति, २६९

१६२ गोभिलीयं ३१. १०७.)

पुनः पटटिकाम एवाष्टकाखधिक्रियते,-दति। कथं sad ! कत्तव्यचोदनायां फलायवरात्‌ अ्रधिकारवेलायां तदनुपदेशच यदि qatar पु्िकन््रा,- इति कुर्य्यात्‌ , तहि ufsea- न्यायेन afafeaat युश्फिलमेव कामयमानस्तामधिकरोति, --इत्यपि कस्यविदाश्ड्ा स्यात्‌ सा माभूदिति खल्वाचाय्येः scar राचिदेवता पुशटिकन्मा,-इकि व्यत्यासेन प्रयुङ्के। काम्य- तेवाषटटकानां Fal स्यात्‌ व्यत्यासेन फलवादामानात्रिव्यत्ा- वगतेरिति ब्रूमः। नित्यप्रकरणे चोपदेशात्‌ नित्यानां हिं श्रवणा कर््रादीनां प्रकरणे ्र्टका उपदिश्यते। तस्मात्‌ साऽपि नित्या ufaquefa i तथा नौतमेनापि नित्यानामेव पुरुष- संस्काराणां मध्ये,--““अर्टकापाव्वयेणखादइखावखयाग्रहायणौचे वया- श्वयुजो'-- इत्यष्टक सतिता | क्मप्रदौपोऽप्याह "संस्काराः Fae स्मव्यन्ते मोतमादिभिः। अतोऽषटकादयः कार्याः सव्वं कालक्रमोदिताः' | दूति suamea सरव्वषामविशेषेण करणे सिद्धे पुनः करणोप- देशोऽवश्यंकरणमेव वोधयति। अरष्टकादिप्रक्रमे तदकरणे दोष- श्वणाञ्च। तथा चोक्तम्‌, ““यसू्बाघायाग्निमालस्यादेवादौत्रैभिरिषटवान्‌ | निराकत्तीऽमरादौीनां विज्ञेयो facrafa:”

षदति। तस्मादष्टका faafa सिद्धम्‌ i अवाद यदि नामाष्टका नित्या, afe gfeaanifa कथं भवति उ्यते। wa नाम नित्या, काम्याऽपि भविष्यति कस्मात्‌ ? फलो पदेशस्वाथवच्तोप- पत्तेः यदा फलवाद एवायमष्टकां स्तोति, पुनः फलमप्य-

Cea १० ख.] गह्यदतम्‌ Tas

amiufema fa कारणम्‌ १९ उभयविधाने area: | पाठा न्तरेऽपि “serhaqer”’ - इत्यादिवत्‌ waned बोदइव्यम्‌। अधवा नित्यत्वेऽप्यानुषङ्धिःकमेव पुष्टिफलं भविष्यति “faafmat तधा चन्दे छनुषङ्फलां खुतिम्‌?ः | दूति स्मरणात्‌ «Waa समस्ता एव रेवता उपदिश्य परत एव पुशिकस्मा--इति कुलो afaaqe परत एव वच्यामः। Wa लाहुः,-- “तथात्वे पुटिकश्म चतुर्टको हेमन्तः, - इत्यु ्तर- सूत्रेरी कसूत्रताशद् स्यात्‌, अतस्तथा क्तम्‌'--दईति॥ ° 4 a zo

आग्नेयो प्रावा प्राज्ञापत्यतदेवता वै ्वदे वीति देवताविचाराः॥

अगनेरिथममेयौ | प्रतल्वादष्टकेति सम्बध्यके। पितृणाभियं पित्रया। प्रजापतेरियं प्राजापत्या ऋतवो वसन्तादय, ते देवता यस्याः सेयसतटेवता विश्वेदेवाः स्व्वेटेवाः, तेषामियं वेश्वटेवी वाशब्दः प्रत्येकममभिसम्बध्यते। आगेयो at faar ar प्राजापत्या वा ऋतुदटैवता वा बैश्ठदेवौवा| इति. एते देवता- विचारा भवन्ति | द्दमिदानौं सन्दिह्यते। किं पश्पोत्तणनिव्वापहोभेष्वेत- दिकष्योक्तानां टेवतानां मध्यादिष्छया अन्यतमस्या श्रभि- aay कत्तव्यम्‌ आआदहोखित्‌ सर्वासाम्‌ उताहो मेकस्या- अपि? दति। नैकस्या अपि,--इति ga. किदेवताका सद्रटटका१ खखररेवताका भवितुमहति। उच्यते, न,

१६४ गो भिलीय [३१ं, १०. ]

वयमदैवताकामष्टक माचच्छहे, राचिदेवताकान्तु ब्रूमहे | कस्मात्‌ पनः कारणात सतीष्वेतरिकल्योक्ताखन्याखयि देवतासु राति- देवतेवा्टकाऽभ्यु पगम्यते सूत्रप्रमाश्यादिव्याह। टका wf देवता,-- इति खरा चार्येण खूतितम्‌ 1 तत्‌प्रामाश्यात्‌ रातिदेवता अष्टका अभ्युपगम्यते ननु, आमयो पितवा वा,--इत्येतदप्याचा- यस्यैव सूत्रम्‌ ? सत्यमाचाय्यस्ये सूत्रभेतत्‌ , किन्तु नैतत्‌ देवता- विधानां परन्तु परमत्तोपन्धासार्थंम्‌। कथं पुनरवगम्यते,-- परमतोपन्यासाधंमेतदिति TY यथाऽवगम्यते अष्टका राति. दटेवता,-- इति देवतामषटकायाः aafaat, पुष्टिकन्ा,--इतिच फलवादटम्‌ , श्राजेयीत्यादिकं सूत्रयत्राचार्यंः परमतमेतदिति eq- यति। तदिदमयं पु्िकन्धा,--इति मध्ये सूतितम्‌। अन्यथा देवतोपदेशानां मध्ये फलवादटोपन्यासोऽनुचित एव स्यात्‌ | यञ्च,--उतस्रेण Bau सहैकसूत्रताशद्भा-निरासाथं मध्य एव फलवाटोपन्यासः,--इति वणिंतम्‌। तदपि नातीव समीची- नम्‌ कस्मात्‌ तदाशडूमया अकिञ्चित्‌करत्वात्‌ | एकसूत्रताया- मपि त्षतेरभावाच्च। तस्मात्‌ , अष्टका राविदेवता yfearar,—— इत्यनेन खमतमभिघाय आआेयोत्यादिना परमतमादस्ितम्‌-- इत्यादरणोयम्‌ |

WA SAR कमतपरतयैवेतासां टेदतानामु- पन्यासो दश्यते | तथाच ग्यान्तरम्‌ “At SH वैश्वदेवीं qaa- ्मेयोमेके xa प्राजापत्याभेके राजरिटेवतामेके # # ऋतुदेवता- मेके पिट दृवतामेके"--दइति। तस्मादेता देवसा नेकस्याभिमताः रपि aaa देवता एकंकस्याचा््यस्य aa, “राज्निदेवताभेके" --शत्येतदस्मदाचाखमतस्योपन्यासः,- इति बोद्धव्यम्‌ waa

[६.१० ख. | गरद्यखतम्‌ | १६५

पाचारण, agar रातिदेवता'-इति सूत्रयित्वा, “इति देवताविचाराः षति सवितं a देवताविकल्याः--इति। एतासां देवतानां खाभिमतलतवे तु, “नव षट्‌ तय इति विकल्पः” --इ तिवत्‌ “देवता विकल्पाः”, -- इत्येव क्यात्‌ | तस्मात्‌,-टेवता- विचारा wad, पुनरेता देवता भवन्ति। देवता लस्माभिर- क्त व,--अष्टका रातिदटेवता,--दति सीऽयमाचायस्याभिप्रायः | टेषता विचारप्रकार्च बुदिमद्धिरूहनौयः ग्रन्थगोरवभयादुपार-

भ्य तेऽस्माभिः |

aq मन्तलिङ्गमगन्यादौनामस्ति, तदेवताश्चुतिचोदितां रातिं वाधितुमौष्टे। दुबलं हि fas श्युतेरिति खल्ववोचाम। यथा च, मन्वलिङ्धावगताऽपि देवता afeafaeat टेवतवा बाध्यते, ata टेवताशब्द्शिष्टयाऽपि बाधिष्यते। न्यायखा- विशेषात्‌, अन्धे तु मन्यन्ते,--“्रन्यतरस्या देवताया अभि- सन्धानं AAA) कुलः मध्वमाष्टकायाम्‌ , अनावभग्निः,-- इति मन्तलिङ्गविरोघात्‌ तस्मात्‌ , सर्व्वासामभिसन्धानं कन्त युक्तम्‌ शअरलापि यत्र॒ मन्तान्तरेण होमः, aa होमकाल मन्तदेवतामेवाभिध्यायेत. तयैव तत्राभिष्यातया भकतिसाह- चय्यात. wal अप्येकदा देवता अभिध्याता इष्टदाश्च भवन्ति?

--ति॥०॥२॥०॥

कियत्यः पुनर्टका भवन्ति ? उचअते,-

चतुग्टकोहेमन्तः ताः सर्व्वाः समाधसाञ्चिकी-

९६६ मो भिलौयः Esa. to ख.

घंदिति कोत्‌सः * 8

चतसरोऽ्टका यस्मिन्‌, सोऽयं चतुरषटको हेमन्तः तुविशेषः तदिदं चातुसंवत्सराभिप्रायं सूतम्‌ एतदुक्तं भवति हेमन्त मासचतुषटये चतसरोऽष्टका भवन्ति,--इति ताः सव्वाधतसखो- saat: समांसाः मांससदहिता्िकीर्षेत्‌ कत्त मिच्छेल चिकौ- aa ,--इति गुरुकरणं ऊनाप्य॒ पायेन मांससम्पस्ति' कत्तं मिच्छे- fequtmay इति,--ग्रनन्तरोक्त,--चतसरोऽष्टकाः-- द्रति, तासु सर्व्वासु मांसम्‌--इति , HAMM alae ब्राचार्य्यो- मन्यते ot Bo |

चाष्टक इत्यीङ्गाहमानिः ny

तिखोऽदटटका यस्मिन्‌ , सोऽयं areal हेमन्तः,--इत्यौद्राहमानि- Taal मन्यते। उद्राहमानस्यापत्यमोदहहमानि; ॥०॥५॥०॥ यथोद्राहमानिराचार्य्यो मन्धते,--

तथा गीतमवाकखण्डौ

प्राचाथ्यावपि addi vay, श्रोद्राहमानिगौतमवाकखण्डी- नामाचाखाणामनुमतस्यष्टकपक् एवास्मदाचार्वयस्याप्यभिप्रेतः--

ee a भ-का वा-क शा-भा

ee

# अत्र भट्भाये चतुरको हेमन्तः" इति ‘at, सर्वाः समाश्सा- ख्चिकौषेदितिकौैतसःः- र्ति व्रहयं कल्पितम्‌ व्वतुरश्कपन्तस्यापि कौत॒सौयत्वात्‌ भटभाष्यौयसुत्तरखत' (ताः सर्व्वा; समारसाश्िकोर्धेतः-- ‘sfa कोतसः'- द्रति a feu wea खचत्रयं कल्ितमासौन्मया पथम- Vere | way बयाणामेकद्तकत्तमेवोचितं पश्यता तैव छतम्‌ ¦

{३ पर. १० ख, ] TIAA | १६७

इत्यवगच्छामः। कस्मात्‌ तिसणाभेव परतः कन््रंपटेशात्‌ प्रसिंख पचे मध्यमाष्टकैव समांसा RUA | WNIT? प्रथमा- मतिक्रम्य मध्यमायामेव agate) इतरयोद्रव्यान्तरोपदे- शाच। एवमेतस्मिन्‌ पके अन्वष्टक्यमपि मध्यमायाभमेव भवति, Raa कारणत. तस्याषटकासंज्नपितपश्साध्यतल्ात. भध्य- माष्टकायाभमेव पशसं ज्नपनोपदेशात्‌ तथाच वच्यति,-- वामं सकष्यन्वट्टक्याय निदध्यात्‌'"--इति) तथा चोक्तम्‌ |

‘cage मध्यमायामिति गोभिलगौतमो

वाकंखण्िख्च, सर्व्वासु alae मेनेऽषटकासु च" | ति वचनस्य खल्वे तस्योक्तन्य!यम्रूलतया त्यटकपत्त एव मोभि- लाचय्यंस्यानुमतः,-- इति, WRT कात्यायनः स्पशट्याञ्चकार कौत्सस्य पुनराचाय्यस्य मते सर्व्वीसामेवा्टकानां समासत्वात्‌ सव्व. तैवान्वश्क्य' सम्मवति,--दति द्रष्टव्यम्‌ aera चतुर्थ्या श्र्टकायाः कर्म्रासूवणात्‌ AITHIA एवादरषोयः | चतुरष्टक- uag कौत्सानुमतोऽपि बहभिव्विरोधाद्‌परोदव्यः, अधाच वाक्यायविद्धिरभिदहितम्‌ |

'्रह्यानां यो विघातः स्यात्‌ बाधो बहुभिः Wa: प्राणसम्मित इत्यादि वाशिष्ठं बाधित यथा विरोधो यत्र वाक्यानां प्रामाण्यं तत भूयसाम्‌ तुल्यप्रमाणसच््वे तु न्याय एव प्रवत्तं कः" |

इलति॥०॥ £ 2 अथेदानीं तिख्ोऽटकाः RATE माद,

Léc गोभिलीयं [३ प. १०. 1

योऽह मायहायग्यासलामिग्राष्टमौ ताभपूपाष्टके alada ©

TATA: Weary परतो या aaa कष्णपत्तौया अष्टमी | तमिख्राटमी,- इति केचित्‌ पठन्ति, तच्ापि एवाथः। लां श्रपुपाटका,-- इति भ्राचकच्तते कथयन्ति Ararat: | ada मपूपविधानादपूपाष्टका भण्यते, तथा म्ध्यमाऽपि मांसविधाना- न्मांसाषटका, अन्तिमाऽपि शाकविघानात्‌ शाकाषटकोच्यते,-इति द्रष्टव्यम्‌ अ्रधेवम्‌ ,--्रपूपविधानादेवाभिधाने सिदे अपूपाष्टके- त्याचक्तते",--इत्येतदवाच्म्‌ उच्यते, एवन्तदह्िं गुणार्थोऽय- मनुवादो भविष्यति। कथं नाम? ब्राद्मणमोजनाथमप्यपूपाः कत्त॑व्याः,--इति i एवच्च, ्रटकाविहितमन्यदपि यत्‌ क्म-- श्वादं, azaga: करणोयमिति सिष्यति। तथाच पुराणेषु Baa

''शआदयाऽपूषैः सटा AAT मांसैरन्या भवेत्‌ सदा |

शाकी; काव्यां ढतौया स्यादेष द्रव्यमतो विधिः" | ति nono

AA पाकावता तण्डुलानुपस्कत्य चरु८खपयति

खालोपाकरोत्या पूर्व्वोक्तया, तर लानुपस्छत्य daa ay अरप- यति॥०॥घ८॥ °

{३ प्र.१० ख. } श्यसूतम्‌ | १९४

अष्टौ चापूपान्‌ कपालेऽपरिवन्तयन्‌

अटसद्याकान्‌ AAs | तथा चोक्तम्‌ | श्रेयम्बकं करतलमपूपा मण्डकाः AAT: पालाशा गोलकाशचेव लोच्‌ णंञ्च watz” | द्ति। कपाले,- "कपालं सन्‌मय ua चक्राघरितसुच्यते | Mgt चक्रधटितं रवै Ga वच्जयेत्‌"" | दूत्यक्तलक्षथे, भ्रपरिवत्तयन्‌ परिवत्तनमङ्ुव्वन्‌ चशब्दात्‌ खप- यति,-- इत्यनुषज्यते ०॥९॥ ° fatafada कपाले अष्टावपूपान्‌ खपयति१न। कथ म्तद्ि saa

एककपालान्‌ १०

एके ककपालान्‌- इत्ययः, तथाच, एकैकस्मिन्‌ कपाले एकंकं- मपूपं खपयति। कथं wat? सूवारम्भस्याथवच्वादिन्बाह। कपाले,- दल्येतावन्याव्रसूवणादप्यविशेषादेकस्मिनत्रेव कपालभ विष्यति, fa सूतान्तरारम्भेश ? तस्मात्‌ सूत्रान्तरारश्भादव- गच्छछामः,-एकंकस्मिन्‌ कपाले एकं कस्वापूपस्य शपणम्‌ - इति

ननु, afatorq @ atfa वा कपालान्यपि agate ! प्राप्रवन्तु नाम, तावताऽप्येकस्मिन्‌ कपाले क्रियत एव, क्रियते चेत.-- त्रैव क्रियताम्‌ , अलं कपालान्तरकल्पनया ? तस्मादेकं क- कपालान्‌--इत्यस्मदुक्तैव THAT | तथा चोक्तम्‌ |

९२

१७० गोभिल [३प्र, १० ख.

granu कुर्व्वीत अपूपानटकाविधौः? दति ॥१०॥ कापालप्रसङ्गात्‌ पुरोडाणधन््राणशामपि प्रसङ्गः कञिदाशङ्ोत, भरत- स्तन्निषेधा्नाह,--

अमन्तानियोद्धाहमानिः॥ ११

भमन्तान्‌ मन्रहितानष्टावपूपानित्यौद्राहमानिराचार्ययो मन्यते ° # १३२॥ °

श्रपूपानां प्रमाशेमैव कपानानामपि प्रमाणं सेव्छति,--इत्यमि- प्राथेशापूषानामेव प्रमाणसुषदिशति,-

चे यम्बकप्रमाशान्‌ १२॥

अष्टावपूषान्‌ खपयति, - इति सम्बध्यते चैयम्बकप्रमाणान्‌ aAT- तलप्रमा णान्‌--दइत्यथेः | तथा aay “Aaa करतलम्‌'- इति एतस्य प्रुनरसम्भवे ग्टश्चासंग्रोक्तं प्रमाणमपि दव्यम्‌ 1 -लधाच खद्यामग्रहः |

“qqufere: कार््यचतुर्णमु्षरोऽपि at | कपालस्य प्रमाणेन श्रपूधानष्टकाविधौ) aqua पाणितलाव्‌ कपालं याज्ञिका विदुः | पृथक्‌-कपालान्‌ Hala श्रपूपानटका विधौ”

शति॥०॥ १२॥ °

(३१.१० ख. TUT | १७द्‌ गरृतानभिघार्य्योदगुडाख प्रत्यभिघारयेत्‌ १३॥.

खलान्‌ पक्तानपूपान्‌ छतेनाभिघारय्यं भ्रनेरुत्तरतोऽवताग्यं पुन धंतेनाभिघायेत्‌ कपालानां स्थालोपाकधघम््रानतिदटेयादटेवं afa- तम्‌ | एवञ्च, यावदूकत्वात्‌ नावाभिघारणे पविषान्तदहिंतत्वमपै- चितम्‌ चरौ तु खालोपाकघन्म्ातिदेणाटेवेतानि प्राप्रुवन्ति। वैक्तत्वात्‌ यावदइवनमेव माभूदित्याशङ्या वा वचनम्‌ ° १३॥॥ °

स्थालपाकावताऽवदाय चरोश्चापृपानाञ्चाष्टकायं खाईडेति जुहोति १४

श्या लोपाकधम्प'ण चरोख भपूपानाच् स्वेषां एथक्‌ wanes ava waiefa तन्वेसेव जुहोति। भत्र सन्दिद्यते। fa चरोरपूपानाच्च GAA मध्येभ्योऽवदाय ततः Tate भ्योऽवद्यति ! ्रहोखिरेकंकस्व मन्यत्‌ Taletaraea पुनरपरापरस्य तथैवा- वद्यति एककस्य मध्यात्‌ पुव्वोद्ाच्चावदाय पुनरपरापरस्यापि लयैवाव्यति,- इति प्रतिपञ्चामदहे कस्मात्‌ चरोखापुपानाञ्च,

षति चशब्द्दयकरणात्‌ प्रत्येकं WRIA प्रत्येकमेव तावत्‌ थोक्तावद्‌ानमवमम्यते अवगम्यते चेत्‌ , युज्यते विना कारण- सुत्रम्‌ ¦ अन्यधा चरोरपुपानाच्च,- इति कुर्यात्‌ won १४ tied

स्थालौ पा काव्‌ ताऽन्यत्‌ १५

छतभाष्यभेतत्‌ | WATTS TT: परिसमासिः ॥०॥ 24 Her.

१७२ गोभिलौय [ इप्र. १० ख. अथेदानां मांसाषटकाप्रकरणं प्रस्त॒यते,--

cat 6 + AA उह मष्टम्यां गौः १६

नैषौ पोषौ पौणमासौ | तस्या ऊद्ध-- तस्याः परस्यामष्टम्यां मौ. दालब्धव्या,-इति सुत्रशेषः॥ १६॥ कथमालश्चव्या ? उच्यते,--

ताठसन्िवेलासमोषं पएरसादग्नरवस्थाप्योपखि- तायां जुहूयात्‌--यत्यशवः प्रध्यायतेति eon

tats: सन्ध्रिव सन्धिवेला सा चाथात्‌ Gara Tea, पञ्चिमा। उपैव सन्धिवेलाशब्दायः,-- इति केचित्‌, तस्याः सन्धिवेलायाः समोपं “कालाध्वनोरत्यन्तसंयोगे'”- इति fe. aati सव्रिधावित्यथयः। परस्तात्‌ caret दिश्य, तां गां Tag wage खापयिला, उपस्ितायामागतायां afay- वेलायां, aq पशवः,-- इत्यनेन मन्ेण ARIA दव्यानुप- टेणाटाज्येन | सुकेण चायं होमः स्वात्‌ एतदुक्तं भवति afa- वेलाया भ्रल्यत्वात्‌ तदानीं होतुं तस्याः समोप्रमेवाभ्नेः पुत्वैतो- गामवस्थापयति, तत आगतायां सुन्धिवेलायां yeifa,— इति,

ननु, उपखितायां गवि जुह्यात्‌ , - इत्ययमेव सम्बन्धः कस्मा- त्र वण्यते विरोधादित्याहइ। कथंनाम? यदि नामोपख्ि- तायामेव गवि इवते, तद्यमः पुरस्तास्तामवस्थाप्य जुहोति, watt: पुरस्तास्तामवखाप्य जुहोति, व्यत्त तद्धि तस्यासुपखिता-

[sa. %c@, | VAAAA | १७३

यामेव qelfa—afa q रमेः पुरस्तादवस्थापितायामितिः satfa स्यात्‌ ,- -नेयसुपखितिरवस्थानाइव्यते यत्‌ खल्वव- खा पनं “पुर स्तादमनेर वस्थाप्य'- इत्यनेन सूतितं, aa याऽव्खितिः सेवोपखितायामिव्यनेन परार्श्यते न,-- इत्युच्यते कस्मात्‌ न--इत्यच्यते?९ णु, यथा न--इत्युच्यते। यदि नाम aqafafa: पराखश्येत, न्‌ूनमवस्ितायामिल्यकरिष्यत्‌ तद- करणाचावगच्छामः,-- नात्र संवावखितिः पराख्श्यते,--इति, ख॒ल्ववस्थितिमभिप्रयत्रपखितायासिति कुव्वेत्राचार्य्योऽखाकं प्रतीतिं खगयति,--इति युक्तमध्य पगन्तुम्‌ | आनधक्चद्धैवमाप- दयेत पुरस्तादग्नेरवस्थाप्य जुहुयात्‌,- इति छ्यभिप्रेतम्‌ | तस्मात्‌, सन्धिवेलायासुपखितायाम्‌- इत्यस्मदुक्त एवाथ आदर शेयः | शब्दस्यवणमात्रात्‌ खल्वयमेवार्थोऽवगम्यते | ्रवगम्यते चेत्‌, a युज्यते परित्यक्तम्‌ अतएव, सख्धिवेलासमोपं मोरवस्थायनं सन्धिवेलायासुपख्ितायां डहोमायम्‌ सथ्िवेलासमोपम्‌ ,- CAA प्रातराहत्यनन्तरपरतया aware तदेवानथकं खात्‌ | परिभाषाबलादेव तत्प्राप्तेः नापि सखिवेलास्रमोपभित्यनेनाच्- स्येनेतदवगम्यते तस्मान्न किचिदेतत्‌। कञ्चिदिद्‌ं सूत्रम्‌-उपसितायां गवि,-श्त्यन्यया व्याख्याय, ब््प्रकारं वणंयाञ्चकार! “aq, अवस्थाप्य - इत्युक्ता, पुनसुप- खितायामिति कस्मादुच्यते ? अता) अस्य होमस्य पशुप स्थापनेन सहा तिसम्बन्धा्थंम्‌ पश्वभावे खालौोपाकं कुरन्वोत,- इत्यस्मिन्‌ पन्ते निद्त्तिरेव स्यात्‌! प्रोत्षणपव्यम्निकरणमन््ौ तु ख्धालोपाकग्र्ेऽप्यविरोध्रान्‌ पठनोयौ) श्रथवा। भराज्यसंस्कार-

|

१७४ मोभिक्लेय [ 9. to खः]

प्रतिषेषार्थम्‌ उपद्धितायासिति पुनव्व्वनम्‌ कथत्रान ? उपरस्ितायां ज्ुहयादेव, तावदाज्यः संस्कययात्‌ ,- दति अथवा ्रसाटनौोये रास्ादिते कर्मणः क्ताक्ततप्रत्यवेक्तण- क्तरि ब्रह्मणि चोपविष्टे तन्नापि होमस्य प्रास्रललात्‌ तथा मा- भूदित्छानयायथं पुनन्वचनम्‌। तेन किम्‌ उपखितायामन- न्तरभेव जुहुयाटेव, तावत्‌ किञ्चिदपि कुयात्‌" -- इति °

२७ ll

इत्वा चानुमन्तयरेतानु ला माता मन्यतामिति ॥१८॥

eal, भनुत्वा माता-इति aaa गामनुमन्तयेत,--श्रना- fama स्पृशन्‌) तथाचोक्तम्‌ |

स्थृगन्रनामिकामग्रेण क्चिवालोकयन्नपि

शरनुमन्णोयं सव्वैत्र स्व्वदैवानुमन्तयेत्‌"ः | द्ति। चतुष्यथप्रतिमन्तणादौ अवलोकयन्निति संबन्धनौयम्‌ यो- wary प्रतिमन्रणमभिमन्वणमनुमन्रणमिति खल्वनर्थान्तरम्‌ | ुत्वा,--इति वचनं इत्वेवानुमन्येत तु तन्तसमापनमपि कत्वा, - द्त्येवमथम्‌ | चशब्टश्च यवभिश्रोदकादौीनामासादनार्थः। तेन,--यवमिखमुदक, ufad, qt, शाखाविश्ाखे पलाशकारटे, afe:, oa, aie, समिधो, qa:,—<atarfa यथावदासाद्य, पनन्तरमनुमन्तयेतेत्यधं; ०॥ १द °

यवमतोभिरङधिः प्रोक्तेदषरकाये तवा asi प्रोक्ला- मोति १९

Tea. eo च्चै. | TIT | १७५

qa नासादिलामिर्यवमतीभिरङ्धिगां प्रोचेत्‌--~प्रकषण |= faga ्रटकायै, इति मन््ेष॥ १८ °

उल्मङन परिहरेत्‌ परिबाजपतिः कविरिति २०

उल्छकमलातमित्यन्घान्तरम्‌ | तेन गां परिहरेत्‌ प्रदच्िणो- Har परिवाजपतिरिति मन्त्रेण ॥०॥२०॥०॥

अपः पानाय SATA Ve tt

तस्मै गवे पानायोदकं दद्यात्‌--मन्तानुपदेशात्‌ व्याद्ृतिचितयं जपन्‌ कथं ज्ञायते ! “qq मन्ता faa व्याद्तित्रितयं जपेत्‌ | मन्ताणाभेव WET मन्त्रात्‌ कन्य समाचरत्‌" | दरति ग्डह्यासंग्रहक्चनात्‌। एवमन्यत्रापि बीदव्यम्‌ मन्तानुच- टेशादमन्तकमिति वर्ण॑नन्तु उक्तवचनानवलोकनेन इ्मादौनाभेव कैवलं qual करशमराचाय्येपुतेणोपदिष्टम्‌ ° ॥॥२१॥०॥

MATA ala पशोरवसिञ्चेदटात्तं देवेभ्यो इवि- रिति W 22

तस्थाः पौतावशिष्टमुटकं, पथोस्तस्या एव॒ मोरधस्तादवसिश्चेत्‌ पवाचौनं सिचेत्‌ aid देवेभ्यः,- इति मन्तेण ° ॥२२॥ °

अये नामुदगुटप्य संज्ञपयन्ति २३

१७६ गो भिल्लेयं [३ प्र.१० ख. |

अय,-भ्रनन्तरमेव, एनां गां उदगुस्रस्याममेरत्ख्प्य नौत्वा सञ्ज्नपयन्ति कत्तंरनियमः। सञ्ज्ञपनं हननम्‌ ° २२ ॥०॥ alent सन्ज्ञपयन्ति ? उश्यते,-

प्राक्शिरसमुदकषदौं देवटेवल्ये De

प्राकभिरसं पूव्वाभिमुखभिरस्का, उदक्पदीमुदश्चं वपदौं asq- धयन्ति देवदेवल्ये,--देवानुदिश्य यत्‌ क्रियते, तस्मिन्‌ ° a ॥२४॥ ° दक्षिणाशिरसं प्रयक्पदौं पिदटेवद्ये ney

पृव्वसुतरव्याख्यानेनेवेदमपि सुत्रं व्याख्यातम्‌ सेयमटका-प्रसङ्ातै साधारणकन््परिभाषा fart. aaa, देवतान्तरेषु प्रोक्षण- मन्तमूहेत | तेन,--वासुकम्णि, वास्तोष्यतये ता जुष्टां परोक्तामि, --ष्ति। ्रोवियेऽभ्यागते खां मोक्षेण महाजन पयखिन्या वा दव्यात्‌ः इयुक्तलच्तणे पिक्र,--पिढठभ्यस्वा, जुषटमितिका जुष्टमिति वा एवमन्यत्रापि तथा चोक्तम्‌

“ae: प्रोत मन्दस्य लिङ्ग देवतयोर्वशात्‌?? दति ॥०॥२५॥ °

संज्ञप्ताया जुह्यात्‌ यत्‌ पशर्मायुरक्ततेति * ve |

eee = rr rg ge eee ee oe

"~~~,

+ मायुमरछृतेति,-- शति पाठानारम्‌ |

१२१५. tc @®. | VUTAF | १७७.

दस्यां सं न्नप्तायां सत्यां जुहुयात्‌, यत्‌ पश्रितिमन्तेणं ॥०॥ २६ won

पतौ चोदकमादाव पशोः सर्व्वाणि Tafa प्र्तालयेत्‌ २७

पल्ली उदकमादाय, चशब्टादभक््चमप्यादाय, पशोरहंताया गोः waifa ओखोतांसि-

"हकत तावचमृन्यानि तथा स्तनचतुषटथम्‌ |

नाभिः ओखिरपानच गोः Waifa aqen”

cummaufa प्र्तालयेत्‌ ,--दभवूर्दण waite प्रकर्षे UA त्ालयेटित्यर्थः ओोतसां त्षालनच्ेदं तृष्णीं करणोयम्‌ क्रम- खे च्छाधौन एव भवति तथा चोक्तम्‌

Canady दर्भकूर्चेण सव्वं Wasi पशोः तृष्णौ मिच्छ क्रमेण TEMA पाणदारुणो”

दति ॥२७॥ ° ॥#

अयण नाभिं पविचे अन्त्घायानुलोममाङवय वपामुडरन्ति ३८ |

अग्रेण नामिं नाभेरग्रतः--श्रदूरप्रदेथे इत्वथंः पृत्वेमासादिते

पविते अन्तर्धाय दिवचनं दलापेक्चम्‌ ,- इति भटनारायणः |

अनुलोमं लोज्नामतुकूलं यथा भवति, तथा भाक्तत्य-पूवमासा-

दितेन श्वुरेण पाटयित्वा, वपां मांसचन्चणोरन्तव्वै तिनं वशां ९३

१७८ गोभिलीयं {३ १, १०२.

wef कन्त रनियमः। यद्यप्यत मन्तो नोपदिश्चते, तथापि व्यादृतिजपो क्तव्यः! कस्मात्‌ !

“qqrwta मुखेनेव होमे faoaa तथा | व्याद्ृतिनं प्रयोक्तव्या सुखे ae लक्तशम्‌”' |

ति ग्ढद्यासग्रहवचनात्‌। ननु, वपाहोम एव व्याद्तिप्रयोमः- निषेधः वचनादवगम्यते सत्यम्‌ किन्तु aera राच ay मन््ोपरे शात्‌ व्याह्ृतिप्रयोगप्रसक्तिरेव नास्ति,.- इति व्यर्थ- स्तत्र निषेधः तस्मादवगच्छामः,--वपाडोभे कत्तव्ये यत्‌ किचित्‌ कियते तदनुकूलं, ततेवासौो निषेधः,- इति ॥९८॥ ०॥

ताएशाखाविशाखयोः काश्योरवसज्याभ्यच्यं पयेत्‌ VEN

शाखा एकशाखं काष्ठम्‌ विशाखा नानाश्ाखं काष्ठम्‌ शाखां विशाखाच शखाविशाखे, तयोः- शाख विशाखयोः; काष्ठयोः 1 तेच काष्टे पालश्च Tea, कस्मात्‌ “वपां urqereuy’ -- इति वचनात्‌ तयो; काष्ठयोः तां वपां श्रवसज्य श्रारोप्य, उदकेनाभ्युच्य WAT ॥२८॥०॥

परश्च {तितायां विश्रसधेति ब्रूयात्‌ ३०

भ्र गतितायां प्र्तरितायां। तिर awt—sfa स्मरणात्‌ प्रशु्रतितायां वपाथां विशसखथ,- इति ब्रुयात्‌ विशसध, गां Tanai कुरुत भपमतचग्देहां कुरुत,--दृत्यधं; सोऽयं

FE to ख.] सद्य चम्‌।. ~ We सहायानां प्रेष: भडायान्‌ Gad Ga, अन्यदपि तानवबो- WaT ॥२०॥०॥ किन्तत्‌ ? उच्यते,- यथा प्रागन्नेभमिएशोरितं गच्छेत्‌ २१

यथा येन प्रकारेण विशस्यमानाया मोः शोषितं, प्रागम्नमूमिं अमेः पुरस्ताद मिभागं गच्छेत्‌ इयात्‌ ,- तथा विथसथ,-- SOG: ) UA कारणादगगच्छामः,-भमेः समोप एव गोव्विशखनोया,--इति ॥३१॥०॥

गरतामभिषाय्यांद गुदाख प्रत्यभिघारयेत्‌ ३९॥

खता वपाम्‌ क्रतभाष्यमन्यत्‌ tho ॥२२॥ °

MM Taal वपामवदटाव,-खिष्टक्दावता वाऽ्टकाये खाडति जुहोति ३३ 7

खान्तौ पाकाहता,-- “श्रथ विष उपस्तीर्व्यावव्यति मध्यात्‌ पृब्बौ- ैत्‌"--इत्यादय प्रकारे गेत्ययंः पृव्बेमासादितेन gta वपा- मवदाय, ख्िष्टक्षदाहता वा arat वपामादाय, wear सखादहा,-- इत्यनेन way जुहोति तथा चोक्तम्‌ ¦

“ad मांसावटानाथंः, aeat favaeraar वपामादाय YA Aa तन्वं समापयेत्‌" | sfa. fagciaa तावत. sauageateterert प्राप्रोति अयं पुनरत्र. त्रिरेषः, यत्‌ कण्कलेव वपा खिषटज्ञदाताऽवदातनत्वा--दइति.४:

Lue गोभिलीयं [इप्, to ख. |

अ्रनन्तरमेवान्यस्य way उपदेशारेककर्माशडु माभूदिति, ‘aa तन्त्रं समापयेत ”-- इत्यनेन watt नानात्वं ख्टीक्लतम्‌ Rol 32 non

स्थालोपाकावृताऽन्यत्‌ ATA पाकावृताऽन्यत्‌ 3B

तभाष्यमेतत. अस्मादपि वचनादिदानोभेकस्य aware: परि- समािरवगम्यते। faaad प्रपाटकसमासिप्रन्नापनाथेम्‌ ° २४ °

इति महामदहोपाध्यायराधाकान्तसिद्वान्तवामो णभटाचाया- मजयखोचन्द्रकान्ततकलङ्गरस्य कतौ गोभिलीवग्डद्मसूत्रभाषये SAINT SHA दशम्मे खख्डिका समाप्ता °॥

समाप्यं Sata: प्रपाठकः

गोभिलोय-खद्यसवे

. वतु खप्रपाठटके प्रथमा Ble aT |

वपाहोमसुक्ता वपाञख्रपश्योः पलाशश्ाखयोः प्रतिपत्तिमादह,-- |

अनुप्रहरति वपाश्रपर्यौ

ययोः शाखाविशाखयोरवसज्य वपा अपिता, ते शाखाविशावे AMAIA उच्येते ते वपाखवण्यो wey पञ्चात्‌ प्रहरति कस्य पञ्चात्‌ द्रव्यासादनतदौत्तणप्रो ्तणब्रद्मो पवेशन पयन्तस्य | कस्मा- त्‌ ? आरश्रसामध्यीटित्याह) पृ्वैप्रपाठकपरिसमाप्तौ gaa कर्मणः तन्तसमा पनस्याभिधानात्‌ Ts चरुखपणस्य सूवयिष्य- माणत्वात्‌ इदानीं खस्षनु शब्देन चसखपणश-पूव्वैकत्तव्यानाभमेव णां परतः.- इत्यवगम्यते |

तत्रच, AU, कसपाततय, प्र्तशाखावान्‌ प्रस्तरः,-दत्ये- तेषामेव बवेक्लतानामासादनमवाधिकम्‌। प्राक्षतानामपि मध्ये, चसस्थालोपवित्रमे्तणानि gen भासादयितव्याजि, विनियोग- सामध्यात्‌ | सव्वमन्धत्‌ प्रक्तवदेवास्ाटयितव्यम्‌ प्रहरति यजतिवचनः,- इति प्रस्तरप्रहरण-न्धाये faufaqi “माडंपल्ये प्रहरामः इति चश्चयते। तथा सूत्रकारोऽप्याइ। “श्रष्टा- वटौ सकलान्याइवनोये प्रष्रेयुः"- ति तस्मात्‌ होमोऽयम्‌ ०॥१॥०॥

१२२ miata ` [8्प्र, ख. ]

कथं प्रहरति ? sad—

प्राचोमेकशूलां प्रतो चौमितराम्‌ २॥

एकं शूलमय' यस्याः सेयभेकशूला, तां--शाखां, aval प्रागग्रं प्रहरति इतरां विशखां natal प्रत्यगग्रां प्रहरति ven २॥५०॥

अवद्यन्लयबदानानि स्वाङ्गेभ्यः

अरवदोयन्ते,--दत्यवदटानानि मांसान्यभिधौयन्ते प्रज्ञतस्य पोः अवदाननि मांसानि अवद्यन्ति ज्लुरेणोदरन्ति। बदुवचनाद- नियतः कत्त कतोऽवद्यन्ति सर्व्वाङ्भ्यः- "'हच्जिद्ाक्रोडसक्थोनि angel गुदं स्तनाः | योणिः mat पाश्वं पश्वङ्गानि प्रचत्तते | एकादशानामड्मनामवदानानि संख्यया | पाष्वंच्य amanda दित्वादाइषतुदं गः” | दूत्युक्तलक्षपेभ्यः | ननु, waged किमथम्‌ ? उच्यते | “sea faa als सव्यसक्थि पाश्वनडकं पाश्वं यक्लदथ क्रो गुदं दक्तिण्श्रोणिरितरा नाभिः | इति वचनान्तरोक्तानामङ्गानामेवावदानानामिह ग्रहणं Araya, किन्तु सर्ववेषाम्‌-दत्येतदथमिति ग्ण्डाख॥०॥५२॥ ०॥ VAN: , इत्यस्यापवादमाह,-

WIA वामाच्र THT: RAF

सक्थि ve: क्रोम तिलकम्‌ garg पिपासाखानं क्रोम,--

Tsar. BUA ! १८३

त्याचश्चते वेयकाः। वामात्‌-सव्थात्‌ सकथुः, कोस्रय्ान्यत् aqiea wai चशब्टदयं दयोसुसखयत्वप्र्नापनाथंम्‌ | ACA चतुदशानामवदानानामवदानदयस्य पय्यदासात्‌ दादे वावदानानि भवन्ति प्रयोजनच्चाख पचयुदासस्योत्तरसतर व्यामः US Ho

वामं८सक्ध्यन्व्टक्याय निदध्यात्‌

यामं सक्थि, भरपवादसामध्यात्त्‌ ल्तवप्रन्नापनाच-- क्लोम च, भन्व- एकयाय,--तादध्ये चतुर्थी, वच्यमा णान्व्टक्यकर्म्माथं निदध्यात्‌ खापयेत्‌ ०॥५॥ °

तक्षितेवाम्नो खपयत्योदनचरुद्च माटस सञ्च पथड णाभ्यां प्रदल्चिणसुटायुवन्‌

सम्निदये चर्दयस्य aad माश्ङ्गीत,- इति तस्मिन्नेवाम्नावि- ae) कथंनाम १? onal खल्ववदानानामन्यन्तरे शामित शपणं दृष्टम्‌ तरदवाप्यन्यन्तरस्योपादानं क्िदाशङ्लीत | तन्मा प्रशाङ्खोदिति तस्िन्नेवाम्नाविति वचनम्‌ aarat ate- नच्च खपयति, मांसचरुच्च अखपयति-श्रखर्डितेरं वावदानैः | श्नोटनचरुथ त्रौहितशर्ड लनिष्यन्रो भवति धक्‌ नाना ष- यति। fa क्वन्‌ १९ Raut प्रद्तिणसमुदायुवन्‌ प्रद चिणं यथा भवति, तथा उदायुवन्‌ ऊदैमोषन्मिखयन्‌ | सोदनचस्ञ्च मांसचर्चच ,--इत्यसमसकरणं चरदयश्रपणस्य

१८७ गोध्िलौव [प्र १९ख, |

एयक कालत्वप्रन्ना पनाथम्‌ | खपगक्रमश्चानयोः पाठक्रमादेव कल्प- नोयः ॥०॥६॥ ०॥

गृतावभिघार्य्योदगुदाख प्रयभिघारयेत

व्याख्यातप्रायमेतत्‌ ननु, मांसचरोः सालो पाकधम्मान तिदेणात्‌ तस्मिन्नेव चरावेतदिधातव्यम्‌ तथाच, तमि्येकवचनं मांस चरुमिति वा काच्चसुचितम्‌ कस्मात्‌ दिवचनं क्रियते ? असं मोदाथमित्याह श्रन्यधेकवचने कते मांसचरुमितिवा सूवि- ते, तस्यव चरोरभिघारणं a पुनरन्यस्यापि,- दति शषाः संसुष्रोयुः | अथवा! यावदुक्रत्वादस्मित्रोदनचरावपि अभि- ana पवित्रान्तहितलवं करणीयमिव्येतदथं ताविति fea- चनं क्तम्‌ ou ono

एतस्मिन्‌ क्रमे श्राज्यभागान्तं क्ता,-

ROA रसमवासिच्य॥

कंसे, पूल्वेमासादितानां कंसपाव्राणामेकस्िन्‌ कंसपान्ने, रसं भवदानमांसयुषं safes निनौय॥०॥ट८॥ °

चश खावति प्रस्रेऽवदटानानि Rar <

खसषोढक्तवग्ेषः। प्रस्तरः कुशमुशटिः | gee शाखा yame | सा यस्यास्ति सोऽयं श्रत्षथाखावान्‌ तसन्‌ अ्र्षशाखावति प्रस्तरे भूमो प्रागग्रनिहिते, अवदानानि अ्पनीतयषान्यवदानमांसानि कत्वा स्थापयिता woke wok

[eu १९. | णय मूचम्‌। १य्५्‌

SHA पाकावताऽकडानानां कटसेऽवदाति १०५४

स्थालोपाकाठता मध्यात्‌ पृव्वाद्धादिल्युक्तया Can, प्रत्येकं सब्देषामवदानानां--अरपनोतयुषाणां मांसानां, कंसे अपरस्िन्‌ aay ,--यतर युषो नावसिक्नस्तस्मिन्‌--शयर्थः। अवति त्तुरेणावदाय स्थापयति अवदानानाभिति संदन्धूलच्षणा qt Howe wont

खिश्टक्तञ् पृक Ve

fazan: खिष्टज्रदधं। चशब्दात्‌ ,--सथालोपाकाठताऽवद्ानानां कंसे श्रवव्यति। fa तस्मिन्नेव कंसे? ai कुत्र तदि! एक ,--भअन्धस्मिन्‌ कंसे--दइत्यथः। रत च, खि्टकदथंत्वादव- दानमांसानामुसरापुव्वीदभ्योऽवदातव्यम्‌ ° nw te °

चरोरद्त्य विल्वमाच्रमवदानेः सइ ATT सन्नयेत्‌ १२॥

चरोः प्रक्जतत्वाटोदनचरोः विल्व माच विल्वपरिमाणं ( परिमाणे माव्रद्‌ ) vga watada Vet anes zeiatt पाते wrugfeas: | fanafarta पचे? न। Taal! wa स्नायते ? अत्रापि पृथगिति सम्बध्यते, कस्मात्‌ waafe- aia तेन, एक. gata मच्णेनावदाय LAR पृथगव पाच खापदेत्‌ एतदुक्तं भवति मध्यात्‌ Taleifeqante Fada चरोविल्लमाजमवदाय aa मांसावदांनानि खापितानि २४

१६३ मोभिलेव [eat]

तस्मिन्‌ कंसपात्े खापयति wyatueqaieifeqatan facaetafa wifaaara wren खिष्टकत्‌कंसपाकरे vata स्थापयति —-sfai अतएव, यथा सरव्वेरप्यवदानै- व्विल्व मा तभेवोदतं भवति नाधिकं, तथोडरेदिति area: ततश्च, तदुद्ुतं विल्वमाच्रं पुव्वेष्टहोतेमोंसावदानेः via पव्वावसिक्तेन सह सत्रयेत्‌ सम्यगेकीकुबधात्‌ मिखयेदित्वयः ° १२॥ ०7

एतस्मिन्‌ क्रमे आज्यभागौ हत्वा ,

0 + चतुरह तमाज्यं णहोतवाऽषटचं प्रथमया जुथाट- म्नावम्निरिति १३॥

चतुग्डहोतमाज्यं खडीत्वा,--इत्युक्ञाथम्‌ | श्रलावम्निरिति योऽय- मष्टचेः,--भ्रशटानासचां समाहारः, तस्य प्रथमया ऋचा जु यात्‌ शगूशामपि चतुग्छहोतमे घै तद्‌ Hat? विग्रैषवच- नारग्भस्याधवच्वात्‌ | पुव्यैवत्तेषां विथेषस्यानुपटेश्ा सियमः- च्याहतिः ०॥ ea oy

भथ चव्वोडतिरभिधौयते,--

सन्नोतात्‌ ठतौयमाच्रमवदाय दितीयाद ती वार्म्या जुहोति १४ यत्‌ प्रथमे पाते संन्नतं मांसावदानं चन्बदानं aya, तस्माव्‌ शक्रीतात्‌ उतौयमाचं तिभामेकभागमिन्य तत्‌ अवदाय zwar

{3.2r a] RITA t २८७

प्रकतस्वाष्टचंखख दितौयाढठतीयाभ्यां ऋग्भ्यां मिलिताभ्यां auf १४ °

मन्तान्ते खाहाकारः,-- इति सूत्रणात्‌ प्रतिमन्वभमैव खाहाकार कथि दाशङ्ोत, भतस्तदपवादटाचमिदमाडह,--

उत्तरया खाहाकारं दधाति १५॥

sucai ऋचि qaei, स्वाहाकारं दधाति करोति aaa लुद्ोति॥०॥१५॥०॥

एवमेवावरे चतुर्थीपञ्च म्मेभ्याछ षष्ठौ स्न मौभ्याच्च

१६४

एवभेव पूर्व्वोकेनेव विधिना, wat e ठल्भीयमाते अवदाय भपरे --दइति पारेऽपि तचैवार्धः। प्रकतस्या्टच्स्य चतुर्थोपच्चमोभ्यां मिलिताभ्याम्‌ रुकामाहतिं जुहोति, षष्टोसप्तमोभ्याच्चापराम्‌ | अत्राप्य त्तरस्यासुसतरस्यां स्वाहाकारं करोति, way जुहोतिः

mon १६ ° ॥# गेषमवदटाय सौ विषटक्तमष्टम्या जुह्यात्‌ १७॥

Ri खिषटकदथैमुत्त रादपुरव्वाहेभ्यो यह्‌ हौतं, तदवदाय, प्रक्षत- सेवाष्टर्चस्य अष्टम्या ऋचा सखाहाकारान्तया भ्रलेरसरारैपुव्वां PRAT ° १७ °

छवन्तावत्‌ गवा यथोक्तेन विधिना यागः कन्तव्यः,--द्त्ययः

श्ट गोभिल [४१, ta]

95%: कल्यः | यदा yA सम्पद्यते, तदा कथं RAAT तदिदानोमभमिघोयते,-

यदयुवा अल्पसम्भारतमः खादपि परशुनेव कुर्यात्‌ १८

सम्धियते,- इति सश्ारो द्रव्यम्‌ | WE: GA यस्य सोऽयमल्य- सम्भार: | तस्यैवातिशयस्तमपप्रत्ययार्थः वै,--इति निपातौ यद्यु वा,- इति fauaaqern यव्यं, -इति केचित्‌ यदि अत्यत्पद्रव्यवान्‌ wa, अपि तदाऽपि waa कुय्याद्टकाया- गम्‌ Usa a स्यात्‌। कस्मात्‌ ? “अनादेशे पशु vein: ’—sfa ्दह्यान्तरवचनात्‌ \ “saa चरावपिः-- धूति fasta) एवकारकरणं पर्व्योक्तछत्खरविधिनियमाथम्‌ t तेन, अतापि कल्ये waa एव पूर्वोक्तो विधिः स्यात्‌ ॥०॥ १८ How HMMA कथं कत्तव्यम्‌ तद्‌च्ते,-

अपिवा स्यालौपाकं कुर्व्बोत ge

CATT: | खल्वयं खालौपाक Mera: परस्तान्मांस-

चस्स्थाने सवत्सायास्तदणया गोः पयसि शपयितव्यः। तथा चोक्तम्‌

'“सालोपाकं पथोः खाने Faiz aarqa fang | AGA सवक्षायास्तरूखा गोः TAA” |

[४१्र,१ख.) WITT | १८६

इति पोः खाने,--इति करणात्‌ पशुकायकारितमस्यावगम्यते। तेन, अत्राप्यष्ट्न होमः स्यात्‌, एवच्च, we यावन्ति पशो- रवदानानि प्रस्तरे क्रियन्ते, खालोपाकपच्ेऽपि. तावतः पायान्‌ पिर्डान्‌ तच gata) तथा चोक्तम्‌ |

“Cafiarat afa: काव्या यस्मादप्यनुकल्यथः | अतोऽन Bla: स्याच्छागपन्ते चरावपि। saciaifa यावन्ति क्रियन्ते प्रस्तरे पशोः |

तावतः पायसान्‌ पिण्डान्‌ पश्वभावेऽपि कारयेत्‌" |

fa. ननु, अपिवा खालीपाकेन,--दति वक्तव्ये किमथं प्रङत- विभक्यतिक्रमः क्रियते कस्यचित्‌ क््मणोऽतिक्रमसूचनाथ- मित्यादइ। कथं ata? अष्टदैोमवत्‌, पश्ठभावेऽप्यविलोपाधं वपाहोमोऽपि खाली पाक्षेनैव स्यात्‌ अतो वपाहोमस्य निहत्ति- प्रज्ञापना प्रकतविभक्यतिक्रमः क्रियते,--इति। अत एव, परि fara ष्णाप्यवद्‌ानसह्ययैव पायसपिर्डकरणसुपददिशता भ्राचा- प्यस्यायमभिप्रायः MSHA: wow ee ve

afa at गोर्यासमाइरेत th २०॥

अपिवा अथ वा,--खालीपाकस्याप्यसक्वे, गोः,--अविेषेणोप- देशात्‌ आ्आमौीवस्र परकीयस्य वा कस्वचिदनड्हः, असमादरे यात्‌ तावताऽप्वष्टकाकम््र ad भवतोत्यसिप्रायः। तथाच ग्टद्मान्तरम्‌ “aaaset यवसमादरेत्‌"--दति i केचिदत

१६ गोभिलौवं [श्षर.१९ख.]

प्रकरणात्‌ गोशब्दस्य स्तौगवीपरतवं वणयन्ति। wad—sfa गासस्तण्यवसादिः। यावता गोदिंवसाहारः सम्पद्यते, तावान्‌ दातुसुचितः। कस्मात्‌ ? | “aa: qafaq सम्प्राप्य गोभ्यो वाऽपि गवाद्धिकम्‌। द्भावे प्रौण्यन्रह्मान्‌ Awan: प्रदास्यति" दूति ्ादकरणागक्रस्य तथा enata_« ग्रासोऽपि, एषा मेऽष्टकेति waa देयः कुतः * सिंहावलोकितन्धायेन तस्या ताप्यनुषक्गात्‌ तस्य चाचायानुमतल्वात्‌ तथा चोक्तम्‌ “'कक्तोपधानमन्तोयः गोर््रासे विधोयते" | दूति ॥०॥२०॥०॥

अपि वाऽरण्ये कल्लमुपघाय वरुयादेषा मेऽषटकेति २१॥

पिवा, गोग्रासाहरणस्याप्यसम्भवे,-श्त्येतत्‌। We, क्तं वाहमूलकोटरप्रदे्ं , उपधाय,--( उप हीनां ) होनाघानं कत्वा,-कचतिरोधानमपनीय ऊर्ैवाइभूत्वा +इति यावत्‌ एषा भैश्टका,- इत्येतं मन्तं ब्रूयात्‌ कथयेत्‌ तथा च, ATET- Nal गवाह्िकप्रदरानस्याप्यसम्भवे पुराणस्मरणम्‌ |

““सर्व्वाभावे वनं गत्वा कल्तम्रूलप्रदशकः | सू्यादिलीकपालानामिदसुच्चैः पटिष्यति। मेऽस्ति वित्तं धनं चान्यत्‌ श्रादोपयुक्लं , खपितन्नतोऽस्ि |

lea. खं.) TITAA | १६१

ठष्वन्तु भक्तया पितरो, मयेतो भुजौ wal वत्मेनि मारुतस्य" | दूति तच्मादताप्येतत्परतया वणंना शक्यते TMA Eafe कल्पनाया MAA | एवे वा- शरण्ये, HA ठणसङ्कसुपधाय,- Alaa TA, एषा भेऽटटकति ब्रूयात्‌ तथा ग्ह्मान्तरम्‌ | “अग्निना वा कत्तसुपोषेत्‌- दूति अत्र किचिदक्तव्यमस्ति। मूख्यकल्पानुकल्यमभावेन ताव- za चञ्च पत्ताडपदिष्टाः। aa योऽयमायो गोपश्पक्तः ताव- दिदानीं भिेरनीनुष्टौयते। अननुष्ठनाच साम्प्रतं पुराकल्यो- भूतः तथाच वाक्याधविदधिरुक्तम्‌ | “fafaatsafea: ga क्रियते नेह साम्प्रतम्‌ | quae: aga विधवाया नियोजनम्‌ Tan aguante मडोक्तोऽतिथिपूजने सम्प्रत्यकरणास्स्य पुराकल्पतलमागतम्‌ 1” इलि ०॥२१॥०॥

tad कुर्व्वीत CAT वुर्व्वौत RQ I

Sarai कुर्व्वीतिति नञ दयेनावश्यं करणसुपदिशति 1 वक्तव्यं तद्धि श्रवश्यं करणस्य qaaa सिदल्वात्‌ उच्यते सुख्यक- श्य (नुकल्पपेदात्तावदत्र पच्च प्ताः सतिता: | ब्रास्तरान्तरेऽपि यानि aaa atta ,-- "अपिवा अनु चानेभ्य SHUM

१६२९ मो fetter [ey tai

saaaretfa, तानि ar कुर्य्यात्‌, लेव कुर्व्वौति,-- इत्येतदर्थं - मिदमुच्यते तुशब्दः खलो पाकपक्तेऽप्यन्वटक्यस्यावश्यकरणप्रज्ञा- पना्थः | इतरथा, पश्चभावेन मांसाभावादटस्य लोपः स्यात्‌ | मध्य- माषटकासंन्नपितपश्मांसेनान्वष्टक्य विधानात्‌ तथा चोक्तम्‌

“श्रो दनव्यच्ननाथन्तु पश्वभावेऽपि पायसम्‌

wea खपयेटेतदन्वष्टक्येऽपि क्यणिःः | दूति हिव्वैचनमादराथे, waaay: परिसमास्यथं, वोष्छथा सव्वाखेवाष्टकासु यथासम्भवमनुकल्यप्रा्ययद्च | अन्येतु वण्यन्ति “snare: प्रकरणपरिसमा्य्थः। अथवा शर्ट ARN दोषगुरत्वप्रन्नपनाथं; 1 अविलोपे qayqaw.. पनार्थऽभ्यासः तथाच यास्केनोक्तम्‌ अभ्यासे भूयांसमयं मन्यन्ते इति श्रघवा सूत्रहयमेतत्‌। अत yay यथोक्त Wars: | उत्तर WaT सह संवध्यते, a aaa कुर्व्वीत स्ततो. ऽन्वष्टक्यम्‌--इति। तेन किं सखालोपाकपक्तेऽप्यन्वद्टक्यमवश्य' quifefa दयति इति |

इदमिदानों चिन्त्यते। किभेतेऽष्टकादयः पाकयन्नाः waa

HAM: उत प्रत्यन्दम्‌ १--इति। तत, कैचित्‌ सक्दमीषां करणम्‌--इच्छन्ति। कक्षात्‌ ? एतेषां पुरुषसंस्कारत्वात्‌ , TAT Raa ANT पुषसंस्कारस्य sa, पुनः wT हतो. रभावात. ,--दति। wal लाइ; ;--

` तस्मा दुतसृज्च कौन्तेय ! गोहषान्‌ प्रति aay” इति पोराणिक-लिङ्गदर्थनात्‌ भराहठस्तिरेवामोषाम्‌ चं एरुषसस्कारस्य sa किमर्थमादत्तिरिति वाच्यम्‌ पुरुष-

| 8a. १६. 1 रद्यदतन्‌ | ९६३

` संस्कारस्य ठत्तलेऽपि प्र्वायपरिहाराधंमाहत्तेय॒क्ललात ,-- ष्ति। वयन्तु पश्यामः। सक्तदेवश्यमेव करणं, भावत्तौ तु नात्वन्से नियमः aaa, ाहत्तावभ्युदयः, भ्रनाठत्तावपि प्रत्यवायः | तथा चोक्तम्‌ !

“सक्तदप्यषटकादौति कुयात्‌ कर्म्माणि यो दिजः 1

पंक्तिपावनो war लोकान्‌ प्रेति waste: | दति अच खख पिश्ब्दादाहत्तिरपि अवगम्यते ०॥२२५०॥

efa मदामदोपाध्यायराघाकान्तसिद्ान्तवामोशभटाचाया- त्जख्ोचन्द्रकान्ततर्कालद्मरस्य Bal गोभिलोयण्द्यसूत्रभाष्ये

चतुथ प्रपाठकस्छ प्रथमा खरिका समाप्ता °

RY

गोभिलीय-णद्चसने

ऋतुथप्रपाठके वितोया खरिका)

पकस तोऽन्वटक्यम्‌

ततस्तैस्मादनन्तंरोप॑ंदि्टशओंसाट्टकाकर्म्मणः, खः अनागतेऽङ्धि,-- नवम्याभित्यथः | wae अटटकाकरश्छष्टम्याउप खितत्वादन्व- छक्यस्यापि नवम्यां वशं यितुसुचितलाव्‌ ,--इति तेषामाशयः श्रटकाकर्दिनात्‌ परदिन एव, नवम्या नियमः | एवमपरे sare कत्तव्यमिति वाक्यशेषः अष्टकायाः पञ्चाङ्वतौत्यन्- cal, तत्र ay wavnfafa क्णो नामधेयम्‌ |

कंचित्‌ सव्वैज्रैवान्बटक्छं मन्यमानः GA ततः-शब्टस्य Aut Ra व्याचष्टे,-- ततस्ततः अन्बष्टक्यम्‌ ,- इति तदसङ्गतम्‌ मांसा्टकाकन्भरण एवानन्तरत्वात्‌ वीष्ाया waaay | पल्य मानमन्कार्डे मांसाष्टका विनियुक्ताष्टर्चानन्तरमन्वष्टक्यमन्तस्यं पटितत्वात्‌। सव्व वान्ब्क्वपक्चस्माचाव्याननुमतलाच् | तदिदमध- स्तादेवास्माभिरभिहितं,-““ तधा नौतमवा कंखर्डी '- द्त्यत |

येवं ततः-इत्यनथैकम्‌ , अधिकारादेव मांसाषटकाकशो- लाभात्‌ | नियमाय तदि किं नियम्यते तस्मान्मांसाष्टका कन््रण- एव नान्यस्नादिव्येतब्रियम्यतै | किमयं पुननियम्यते भअधिका- शक निरासाथमित्वाह का पुनरवाधिकाशद्ा > seq? gat

2a. 2q@. ] weyaay t REY

तावदुपाष्टका, Weal अष्टका, नवमी चान्दष्टकेतिभश्यते तथाच

अन्वष्टकायां भवम्‌ अन्कटक्वम्‌ ,- इति समास्छाबलात्‌ सरन्शखे- चटका wage कदटाचिदटापातेन प्रत्तिभायात. कस्यचित्‌ सेयमधिकाशङ्धा | तच्विरासाथं asaya Wt ०४

Sta ATS

शरपरण्वः-एकरन्तरिते wefa वा ware ada: तिथि- afeadsa विकल्पः,- इति नवम्यामन्वष्टक्ववाटिनः। fer वा दिनस्बराहइःः--अरशक्तावयं विकल्यः,- इति ०५२१०६४ अथेदानोम्‌ wave aa faagque—

दशिणपुव्वेऽष्टमदेशे परिवारयन्ति

aan दच्तिणपूव्वं ्रटमदेगे उभयदिगटमभागे,--भागेय्यामि- स्येतत्‌ परिवारयन्ति, सब्बतोभावेनच्छादयन्ति कटादिभिः विचित्‌ स्थानम्‌ बहवचनादनियतः कत्ता ४०५३५०४. कथं परिवारयन्ति ! saa,

तथाऽऽयतम्‌ ४१

सथेति दच्िणपूव्वाटमदेओेभण्यते | efaugatcataad यथा भवति, तथा परिवारयन्ति भ्रायतसमाया मोरैष्यं भित्यनर्थाम्तरम्‌ परिततस्योसरादटस्तिखारैयोरुपरि्टात्‌ कर्मनो पदेशात्‌ fae. qaizaen दच्िगोत्तरायतमेव स्थानं afta. भवतो व्वणङ्का-

१६६ गोभिलीयं [8 प्र, reel

निरासाय (सयाऽयतम्‌'- दति चखूत्रयाच्चकार तस्मात्‌ प्रक तत्वादत्िणपूव्क्राणायते भविष्यति किं aaa ,- दइत्यसज्त वचनम्‌ wou sno il

तधामुखेः AAA KY It

यदच्यमाशं ah, तत्‌ ange: दचिणपूरव्वा्टमदेशाभिमुखेः wa acuta) लाघवार्थमक्रैतत्‌ सतितम्‌। aaa Bat fe efauygaicaeugqe दिति सूत्रयितव्यं भवति wo WY Nel faaquftfad ma परिवारयन्ति 2 उच्यत,--

चतुरवराद्धाान्‌ प्रक्रमान्‌ NEN

चत्वारोऽवरादर्याः fare येषां, लान्‌ चतुरवराद्यान्‌ प्रक्रमान्‌ परिवारयन्ति! तदस्यातिक्रान्ततरेण सत्रेण संबन्धो बोद्धव्यः | Nhe: अवणशाकश्चख्येव व्याख्यातः vasa भवति सव्वनिक्तष्टोः $यं पत्तः ;--यच्तुशां amare परिवारणम्‌ ,--इति) इच्छया पुनरधिकमपि परिवारयन्ति wo RAN ०॥

तस्य खलु परिठतस्य,--

पञ्चाद्‌ पसज्छारः॥

पश्चात्‌ ufaafefa उपसघ्चारः ada: | उपसञ्चरत्यननत्युप- सश्चारो इारसमुच्यते॥०॥७॥०॥

उत्तराद्ध परिवितख wad ्त्वाऽभ्नि प्रणयन्ति Well

su. .@] गद्यम्‌ | ९६७

uftare armen gata waudwa कम्म कला अनिनं प्रणयन्ति ववचनात्‌ कत्तरनियमः। एवच्चात्र यावदुक्- arate नि्ठ्तिरवमम्यते। तथाच wea: | “qaran fart ब्रह्माणं नो पकल्ययेत्‌ | सायं प्रातश्च होमेषु तथेव बलिकग्सु"° | षति इदभिदानौं सन्दिह्यते किमेतदजिप्रणयनं suatfaar प्रा्खेन करणोयम्‌ , उत प्राचोनावौतिना दक्तिण्पूव्वाटमदिन्नु- खेन १--दइति उपवोतिना प्राङ्युखेन,--इति ब्रूमः कस्मात्‌ ? ^" लकत्तणाठदटेषा सव्वं तः” इलि सत्वैत्र-ग्रणेन व्धास्यवगमात्‌ | इह च, AAW छत्वा,--इति वचनस्यैवमथलात्‌ | अन्यथा qa- जििप्रणयने way प्रा ्भेवेति पुनव्वेचनमनथकमेव स्यात्‌ | तस्मात्‌, aay रेखानां प्राम्गतल्वानुरोधात्‌ तत्र॒ प्राद्ुखकरणावधार- wma, अत्रापि wag एव कुव्ांदित्यवगच्छछामः। एवच्च, यथा अन्यत्र लक्तणसमुपवो तिना क्रियते, तथा अताप्यखिन्‌ war श्य पवीतिनैव भवितव्यम्‌ उपरिष्टात्‌ Gara: aa He प्रासीनावीतिनाः- दति gag , भ्रधस्तात्‌ किचित्‌ at प्राचौ- नावीतिना, किच्िदुपरवीतिना, किच्िचोभयधेव कत्तव्यमिलयु- प्रदिशति | एतचोपरिष्टाटेव व्याख्यास्यामः | श्रतएव कर्प्रदौ पः | “efay पातयेच्नानु देवान्‌ परिचरन्‌ खदा | पातयेदितरन्नानु पितृन्‌ परिचरन्रपि" !

दूति स्मरति तदिदं वचनम्‌ ,--पिटकम्मान्तःपाल्यपि देवपरि- चरणं दस्तिणजानुधातेन, एवं टै वकम्मान्तगंतमपि पिढपरिचरणं

दनरजामुपातेन करणौयम्‌ ,- TANF! कथ Wade? सदा

wa a भिलीयं [8प्र, २ख७.]

शब्दस्येवमथत्वात्‌। एवञ्च, जानुपातवदु पवौ तिलप्राचीनावीति- ania तथैव वणयितुसुचितम्‌ 1 कस्मात्‌ ? कारणस्या विभरेषात्‌ t ala faa टेवमाचश्षते नैरुक्ताः ॥०॥८॥

पश्चादग्नेरुलुखलं द८हयित्वा waa संख्हौतं त्रौ हिसुष्टिमवहन्ति सव्योत्तराभ्यां पाणिभ्याम्‌ <

उतर शष्ट उपरितनवचनः। सव्यः arfequa दल्तिणयाक्षरो- ययोः ure: , ताविमो सव्योत्तरौ, ताभ्यां सव्योभ्षराभ्यां पाणिभ्यां सुषलेनावहन्ति उक्नाथं मन्यत्‌ सक्रत्‌ संग्णहो तमिति वचनात्‌ अनुनिव्वापयोरत्र निहस्िमिच्छन्ति त्रीदिग्रहशं विरन्तरप्रतिषेधाथम्‌ | aaa सक्लतसंग्टहौतस्य मुरिमावस्य ग्रहणम्‌ waned, तथापि तथा wWetara_ यथा होमस्य चिश्ानाच्चाभिनिहठत्तिः स्यात्‌ aa? दम्या हणस्य |, पतणएवाचायपुतेण,- ““चतुमशिश्चसः कार्व्यश्चतुर्णीसुत्तरोऽपि ar’ |

इति सामान्यत एवोपदिष्टम्‌ तदिदं इविर्निव्वैपणानिकं प्राचौ- नावोतो दकिण्पूव्वा्टमदिक्न खः कुर्य्यात्‌ कुतः ? पित्रालात्‌ + कस्मात्‌ पुनः कारणात्‌ सत्यपि देवतानां साधारण्ये पित्रयत्वभेव विषः कथ्यते ? प्राधान्धादित्याह। पितृणां खल्वत्र wafer प्राधान्यमवगम्यते। तस्मात्‌ पित्रयममिदं भवितुमडति। प्रधानवशाशि नियमो aufaqafaa: aa: पुनरत्र पितृणामेव प्राघान्धमव- मम्यते देवतानामपि ? तथामुखैः छत्यमिति वचनात्‌--इति ब्रूम: ।श्रपिच इविषः waren, सव्योन्न तभ्यां पार्ग्याम-

18. 2G] मद्यंख्चम्‌ः Ree

aeaarg , aaa फलौकरणात्‌ , वधा मासाभिघाराः पिण्डा- भवन्ति तथा मांसच्छेदनात , प्रसव्यसुटायवनात्‌ , faves. दासनात्‌ ,-इ्येवमादिभिरुपदेशशतेः पितृणाभेवाव प्राघान्यम- वगम्यते | मनुरपि स्मरति,

‘Sanaa दिजातीनां fuera विशिष्यते

देवं हि पिढठकाव्याणां पूव्वैमाप्यायनं aay” |

इति तस्मात्‌ पितृणामेव प्राघान्धम्‌ एतच्चोपरिष्टात्तत्र ay सफ़ टौभविष्यति | : इटमिदानौं सन्दिद्यते किमत fuararq पिटभ्यस््वा qe निव्वेपामि,- इति मन्तेण निव्मैपशम्‌ , ध्राडोखित्‌ यावदुङ्कत्वाद- मन्तकम्‌ , उताहो आचाय्येपुतपरिभाषाबलात्‌ angfafaa- येन -इति fama qe’ निव्वैपाभि,- दति मन््ेण,- दति ब्रूमः कस्मात्‌ 2 WHat तथा दनात्‌ ¦ लिङ्गाच्च | aeat- कारणो म-विचारश्चोक्षे खख्वेतस्याथैस्य लिङसुपलभ्यते तथाच HUST:

“श्रपसव्येन वा arat दसिशाभिमुखेन qt निरुप्य इविरन्धस्मा Wari fe इयते | sfa; एतस्मात्‌ लिङ्गात्‌ मन्तवदुग्रदशमवगम्यते। fray fata: खल्वस्य हविषः डतु तयोपन्यसख्यते i aad सति are- स्योनो पपद्यते | तथाच पुराणशस्मरणम्‌ |

“afaary निव्यैषेत्‌ पितरम aa वा णस्यसुष्िभिः।

पिदभ्यो निव्वपामोति सव्यं दच्चिषतोन्यसेत्‌"' |

दति ॥०॥९॥ ०५

२०० गो भिलमैषं [ 8 भ्य, २.1

यदा वितुषाः खः॥ ee Ui यदा afaq काले वितुषाः विगततुषाः wag: ° gone 7 तदा,-

सकछलदैव सुफलौक्कतान्‌ Falla ११॥

सक्तटेकवारभेव, सुफलोक्षतान्‌- सुशब्दः शोभनवचनः , शोभनं यथा भवति तथा फलीक्ञतान्‌ निष्यन्नीक्तान्‌ तण्ड लान्‌ कुर्व्वीत yaaa खल्ववघातेन awa निष्यन्नाः ददानौन्तु शोभनं निष्यन्नौकरणमुपदिश्यते 1 तेन प्रच्छटनमिदानीं कुर्व्वीत कब कापनयनं वा फलौोकरणसुचखते सुफलोक्षतानपनोतसमस्तक- qatar: ०॥ ११॥ °

अथामुद्राच THAN मादसपेभौ मवक्लव्य नवाया सृनायामणुशग्छेदयेत्‌ १२॥

भथशब्द WAM: भध, तर्डलप्रक्तालभानन्रम्‌ waaay सक्तदटेव स्यात्‌ हविषः पित्रालात्‌ व्यवहितस्यापि qa afar श्रमुमादित्यनेन aad: | Wage: gaa Matar MAW YoarRary atarearat निहितात्‌ सक्थः, WIR क्तोखरश्च, मांस्पेशों,-मांसपेशो ufaa, at भवक्छत्य अवच्छिव्य, नवायां सूनायां,- सूना नाम areaa: urafaste:, तस्यां सूनायां भ्रणुशः Ga BAT कत्वा छेदयेत्‌ wot १२ Weil

few xa. | द्यस्‌ चम्‌, ९०४ कथं छेदयेत्‌ उच्यते, - यथा माएसाभिघाराः पिण्डा भविष्यन्तौति १३॥

यथान प्रकारण मांसाभिधाराः मासव्यनच्नाः fawt भवि- चन्ति, इति तथा छेदयेत्‌ ° १२॥ °

तन्ित्रेवाम्नो खपयल्योटनचरुञ्च मासचरुञ्च पथडःमे्च णाभ्यां प्रसन्यसुद्‌ायुवन्‌ १४

प्रसव्यं श्रग्रदच्िणम्‌ ¦ कतभाव्यमन्यत्‌ | श्रवापि, मांसाभावै पायसः स्यात्‌ तदिदसुक्तमस्ाभिरधस्ताटृव, “श्रोदनव्यच््ना- घन्तु'- इत्यादिना io | १४॥ °

श्रतावभिघाय्य fader प्रलयभिधारयेत्‌ १५॥

efau दस्िणस्याम्‌ गतमन्यत्‌ ° १५ °

efaure परिहतख fore: कष्‌: खानयेत्‌ पूर्व्वो पक्रमाः॥ १६॥ रितस्य खानस्य efane दक्तिणांशे, faa: विसं ख्याकाः ` कषः केनचित्‌ खानयेत्‌ अन्यस्य पुनरसश्चवे खयमपि खनेत्‌ कर्ष्नाम श्रवटो ua इत्यनर्थान्तरम्‌ aaa ? पूर्वोप- क्रमाः पू्यै सां दिश्य पक्रमो यासां ताः, तथाविधाः, इत्यथः तथाच, पूर्य खां दिश्युपक्रम्य पथिमायां दिभि खननं समापनो

९६

Ree उिभिलीये Tea ३.)

यम्‌ पितरपल्ात्‌ प्रसव्यखननमित्यभिप्रायः seat) उपक्रम्यते, इत्युपक्रमः पूर्व्वा कषूरपक्रमो यासां कषणा, ताः तथोक्ताः तथाभूताः खानयेत्‌ का पुनः yal? या Gera: युरतः क्रियते एतदुको भवति प्रथमतः पूववा कषु खानयेत्‌ , ततो मध्यमां, तत उत्तमाम्‌ ,--इति | तथा चोक्तम्‌ ¦ पुरतो याऽऽमनः AG: सा पूव्वां परिकौक्यं ते मध्यमा दश्िणेनाश्यास्तद्चिणत Saar’ | इति) तथाच, इमाः कर्ष्वा efaqder भवन्ति खननच्ा- qa WEA करणोयम्‌। सच,- “ea खादिरः प्रोक्तो रजतेन विभूषितः | णड खेवोपवेशश्च दादशाङ्गल इष्यते" इति क्धप्रदौपोक्तलच्चणः॥ ° १९॥ ° कौडभौः कपः खानयेत्‌ ? उच्यते,--

प्रादेशायामाश्चवरङ्लपृ्वौस्तथाऽवखाताः १७ A

प्रादेशायामाः प्रादेशदौघाः। vam) धन््वचनः। चतुरङ्गलं धरय यासां, ताः चतुरद्लणष्थ्वीः। प्रथु wa परिणाहः,- इत्येतत्‌ | तथा चतुरङ्गलं श्रवखातं यासां, ताः तधाऽवखाताः विशेषमाह करमप्रदोपः।

"वाजम्निदिद्मुखान्तास्ताः कायाः Tate AAT: |

तोच्णाय्रा यवमध्याञ्च मध्ये नावदवोत्‌किरेत्‌ | धति Won eyo

fea2a. ] रुह्यसूतम्‌ | Ros

yaa: wat परसताज्ञचणं छत्वाऽग्नं प्रणयन्ति

१८

agra: 1 श्चापि, लक्तणग्रहणस्य पूर्वोक्तमेव प्रयोजनं

बोदव्यम्‌ ब्ुवचनात्‌ HATTA: ॥०॥श८॥ ° afqea विशेषमद,-

अपरेण AT: पर्याहृत्य TTT निदध्यात्‌ १९

अपरया अदुरवत्तिन्या दिश, इत्यं रएुणपप्रत्ययान्तोऽयमप- रेणशब्दः तद्योगात्‌ कषूंरिति ददितीया तथाच, अयमथः कपुणामदूरवत्ति न्या ufgaa fem, अनिनं परथाहत्य सब्धतो- WinME aay निदध्यात्‌ ° ॥१९॥०॥

दाच्छिन्न दर्मसुष्टिएस्त णोति २०

wifesd भ्रा सम्यक्‌ ,-उपमरुले च्छिन्नं arafe’, सक्लदेकवारं स्त॒ शोति,--पशादाऽऽस्तोय--इव्यक्तया रोत्या ; प्रकतखामे- शतुर्दित्ञ) aa, wifwafafa वचनस्याधेवच््वाथसुपमूललुनला- वगमात्‌ तस्य पित्रथल्वात्‌ प्राचोनावोतिनैतत्‌ कन्तव्यम्‌,-इत्यः वगम्यते ॥०॥२०॥ °

AVY २१॥

स्तणोति,- इत्यनुवत्तते ०॥२१॥०॥ किमनिधमेन १. ¦ कचथन्तहि १--

२०४ गोनि लौं [४्प्र, रख. पवो पक्रमाः २९

वया ख्यातोऽत्तराथः अत किच्चिदतव्यमस्ति कणां स्तरणं ead दक्तिणपूव्वाषटमदिगगैः at: दत्तिषान्तादारभ्य करणो यम्‌ तदाह करयप्रदोपः।

“erat: Ga: कायं कुशं स्तरणं घनैः

दचिणान्तात्तदगेसु faaad परिस्तरेत' | sf इदमिदानीं सन्दिह्यते किमभितः कषृणां स्तरणं कत्तव्यम्‌ ? अहोखिन्मष्यतः १-इति। अनिवदभितः.- दति ब्रूमः कुतः? अभ्निस्तरणशसममिग्याहारेणोपदेशात्तघाऽवगतैः। अमेः gafaa एव स्तरणमिति तावन्निव्विवादम्‌ तत्सामान्यात्‌ equate तवैव स्तरणमित्ययमर्थोऽस्माकमागच्छनि हृदयम्‌ प्रागच्छति चेत , युज्यते विना कारणसुन्सष्ट्म्‌ लेखाकरणो- wate) wget मध्यतः किल लेखाकरणं वच्यामः। तदु- पपत्तये भ्रभितः wae स्तरणमिति प्रतिपद्यामहे खलु कुथः स्त तानां aaa मध्यतो लेखा कर्तं शक्यते। war पुन- रेतदविदांसो भाषन्ते,-स्तरणशमिदं कणां मध्यतः करणौयम्‌ , -- दति ॥०॥२२॥०॥

पञ्चात्‌ ALU खस्तरमास्तारयेत्‌ २३

व्याख्यातप्रायमेतत. ०॥२२॥ ०॥ केन ?--

दक्िणायेः कुशः ९४

४१. २. WUE I १०५

WHT सूत्रम्‌ ° ॥२४॥ HET खस्तरमास्तारयेत १-

दल्िणाप्रवणम्‌ २५ इदमपि व्याख्यातप्रायमेव॥*॥२५॥ ° #

वषौञ्चोपदध्यात्‌ २६

हषौ नाम काष्ठमयो दादशाङ्गलपरिमित ्रासनविशेषः , उपवेश- याख्यायते। avy उपदध्यात्‌ सापयेत्‌ चशब्दः Baty सम्बन्धकरणाथंः) तेन, सखस्तरोपरि sat उपधानम्‌ ,- इति afaq , चशब्दात्‌ sare खस्तरस्योप समोपे षौ दध्यात्‌ अतएव परतः खस्तरोपरि दरव्याणामासादनं सूत्रयिष्यते। भरस्या- अपि सखस्तरोप्येवासादने weafa ततेवासूत्रयिष्यत्‌ , waa at स्पष्टां "तवः ग्रहणमरकरिष्यदाचाय्यंः। तदकरणादवगच्छामः,- नास्याः खस्तरोपय्यांसादनम्‌ ,-इति। एवमपरे तदत्र भग- वन्तोभूमिदेवाः प्रमाणम्‌ उपदध्यादिति वचनादुपधानमेवास्याः कत्तव्यमदृष्टायं, पुनरूपवेशनाधं तटासादनमिति नारायणो- पाध्यायप्रथतयः Wo RE to

TAG भद्रन्लयेककशः TA ASAT ₹७॥ `

मत.--इत्यतिक्रान्तस्य खस्तरस्य परामर्शो ga) कथं saa? “at सव्वमासाय''--इति परिशिष्टकारवचनात्‌ |

२०६ गोभिलौयं [8 प्र, ख.

तत्र खस्तरे वच्यमाणानि carga: wei | कथमाह- रन्ति? श्रम सव्यं वाहमनु। अखै - इत्यत्र “qua चतुर्थो वक्तव्या" इति वचनात्‌ षष्ठयर्थे चतुथों अरस्य यजमानस्य सव्यं aye अनु लच्छौढत्य,-श्रप्रादक्तिख्ये नेत्यर्थः | अथवा अरखे,- efa area चतु्धों अस्म यजमानाय, अन्ये शिष्यादय आ्रआह- Ufa | समानमन्यत्‌ | अन्यस्य पुनरसन्भवे BAMA ° २७ °

कानि पुनस्तानि eau: उच्यते,-

चसस्थाल्यौ At Hod calqenfafa ३८

ओटनचर्मांसचरुसहिति gata चरुखाण्यो आहरन्ति एव- स॒त्तरत्ापि इदतिकार-करणात्‌ अन्येषामप्यच्ननपिष्डुलौयव- faaqanuatat येषासुपरिश्टादिनियोगः सूत्रयिष्यते, इड चासा. दनं कण्ठतो नोक्तं, तानि चासादयन्ति॥०॥२८॥०॥

पतौ वहिषि शिलां निधाय wat पिनि

गरं चन्ट्नादिगन्धदरव्यम्‌ तथा चोक्तम्‌ ‘wut सुरभि ज्यं चन्दनादि विलेपनम्‌” | इति MCAT Wot not

तखाञ्चेवाञ्चनं निष्ठष्य faa दभप्िञ्चुलोरञ्चयति WIA २०॥

[४ प. @. J ITAA २०७

तस्यामेव शिलायाम्‌ —uarcefefa निहतायां, चशब्दात्‌ waa पल्ली, wad fags विशेषेण घषंयित्वा निघषणो- पदेशात्‌ Wares सोवोराच्नमभिप्रेतमित्यवगच्छामः | कुत्तः? CATS घषंणानुपपत्तेः। तथा चोक्तम्‌ | ““सौवौराञ्ननमिव्युक्तं पिज्ञलोनां यदञ्ननम्‌' |

दूति तैनैवाञ्जनेन fae: चिसंख्याकाः, दभपिज्ञलौः पू्व्वोक्त- लक्षणाः , श्रञ्जयति awaafa पललो। fa यथेच्छम्‌ at कथन्ति सव्यन्तराः विश्चेषेणान्तरमवकाथोव्यन्तरं तत्‌- सहिताः सव्यन्तराः शवाविष्छलाकावरदिति यावत्‌ waar i

सव्यशब्दो नानावचनः। तेन, नानाऽन्तराः,ः- इति gala एवाथः ०॥२०॥०॥

तेलज्चो पकल्पयेत्‌ ३१

चशब्दात्‌ BAT wai तदस्यातिक्रान्तेन खस्तरेण सम्बन्धो- बोदव्यः॥०॥२१॥ ०॥ |

चौ मदशाञ्च ३९॥

पतसोसूज्रदभशाञ्च BAT एवोपकल्ययेत्‌ ३२॥ ०॥

शुचौ देशे ब्राह्म णाननिन्यानयुग्भानुदडय खानुपवेश्य ३३

शचौ पवि, देशे- गोमयेनो पलेपिते केथ' ज्ञायते ! “gfe देशं विविक्तञ्च गोमयेनोप्रलेपयेत्‌' |

२०८ गो भिशीयं [ay 2 ख.

षति मनुस्मर्णात. ब्राह्मणान्‌, ब्राहणग्रहष्णात. कत्रियादिप्रति- aa: अनिन्यान्‌ ,--जिन्याः fareret:, ते भवन्तौत्यनिन्याः, तान्‌ अनिन्धयान्‌ अरयुग्मान्‌ विषमसंख्याकान्‌ ,- बहुवचनात्‌ family, Seay उपवेश्य उपवेशनच्चामौषां कषृणां दचि- णतः स्यात एवं खल्वग्रतो ब्राह्मणानां कधूपिर्डा भविष्यन्ति |

sefacrnt सन्दिद्यते। किमत्र asada ब्राह्मणएमुपवेश- येत. , उत यावदुक्तलवान्त १- इति aa, अ्रविधानादिह वंश्वदेव- स्मैवाभावः,- षति केचित तदसङ्गतम्‌ कस्मात. वेषखदेव- पूव्वेसयैव श्रादस्य शास्त्रान्तरे विधानात. तथाच Aq:

“तेषा मारक्षभूतन्तु वं yor नियोजयेत. र्तांसि fe विलुम्पन्ति खादइमारत्तवत्जितम्‌* |

दूति “च्रातान्‌ शचौनाचान्तान्‌ प्राञ्खानुपवेश्य ठैवे युग्मान- युग्मान्‌ यथाशक्ति foar’—sfa , “cage” खाद कुर्वोत- इति चास्मदौये arene) यावदुक्ते क्रियमाशे तुब्राह्मणाना- सुप्वेशनमाचं स्यात्‌ भोजनम्‌ चेवमिष्यते इष्यत एवेति चेत्‌ कुतः ? “हरिपृत्त षु युम्मानाशायेत्‌"--इति farut- पटेशादत्ायुग्मानां ब्राद्मणानामाशनावगतेः “योवा तैषां arw- शानामुच्छिष्टभाक्‌ स्यात्‌ इति लिङ्गात्‌ तस्मात्‌ ,-खाइ- कल्पस्यापे्तितत्वात --वैश्वदेवाथे' युग्मान्‌ ब्राह्मणान्‌ प्रास्खानु- uaa ततः पिदठत्राह्मणनुपकवेशयेत —x«fa सिषान्तः तथाच RAITT: |

“स्वस्तरे सव्यैमासाद यथावदु पयुन्यते | देवपूव्वन्ततः Wea: शचिरारमेत.? |

[8 प्र. २ख. | रेद्देखत्रम्‌ | Sok

इति किमयं afe वैश्वदरेवस्यासूचरणम्‌ ? उच्यते) प्रधानस्य पिषटयश्नस्य Gat ace’ वैश्वटेवमसुत्रितमपि प्राप्यत एवेति मन्ध- मानः खल्वाचार्य्यो aa वंश्वरेवं सूत्रयाञ्चकारति शिष्यते, अथवा अनिन्धयनित्यनेन areata सूचयन्‌ टेवञ्चात्ा- सू्रयन्‌ दैषे ब्राह्मणपरीक्षा नास्तीति दशयति तथाच मनुः

Cg परौक्चेत दवे क्रि wafad |

faar a क्रि ma atta प्रयज्नतः'।

efane nu Raneon

दर्भान्‌ प्रदाय 38 I

दभानासनेषु द्व! AM चाख्मदोयं खादइकल्प-सुत्रम्‌ “आस- नेषु रेमानास्तीच्य'ः-- ईति भादिशब्दोऽव्र लुप्रवत्‌ द्रष्टव्यः तेनं SUA पर्व्वन्तान्‌ प्रदाय--श्रष्यपय्यन्तं कन्ध कत्वा,--शत्येतत्‌ | तथाच AAAS: |

‘qanamiad afasa यथोदितम्‌ |

Ral way nay उक्तं cafanicay” | Sf pon anon

scare fara ददाति पितुर्नाम aetars साबेतन्तं तिलोदकं ये चाज्ञं त्वामनु याश्च लमनु तस्मे ते खिति ३५

Sea ge यस्य तदृदकपूरन्वं तिलोदकं तिलंमिश्मुदकं ददाति एतदुक्तं भवनि प्रथमं केवलमुदकं दक्वा ततस्िलमिखमुदकं 29

२९१४ गोभिलौयं (eu. २७

ददाति -इति। कैन मन्वेश ददाति waaae तिलोद्क- भिव्यनेन मन्बेण। fa ware sat—caafaq मन्वस्थाने सम्बोधन विभक्तया faqaia wear उच्ार्व्येति प्राच्चः। नैतत्‌ समो चोनम्‌ 1 कस्मात्‌ ? ‘faqata wetar—afa नामग्रहणसुपदिश्य शरसा तन्ते"--श्त्यसा वित्यस्य पुनरुपटे गस्याधवच्यो पपत्तेः | fe असोः- इत्यव ‘faqaia गट्द्येत्वाः- इत्यस्यां वशनायां किचित्‌ प्रमाणमस्ि। “ज्रसाविति नाम wzefa’——efa काव्यायन- aq प्रमाणमिति चेत्‌ न। "पितुर्नाम ग्रीवा -इत्यस्यानध- कत्वापत्ते:। गस्वान्तरपरिभाषायाश्च शास्ान्तरेऽनुपयोगात्‌ तस्मात्‌ "एतत्ते" इति ‘ag ते'- इति दयं यधा प्रयु न्यते, तथा असुकशम्मब्रसावेतत्त इति इयमेव प्रयोक्तव्यं भवत्यटष्टाथम्‌ | प्रत्यस्तोपखिंतेनादःपदार्थेन arta समं पितुर मेदवुदार्थचचेत्यादरग्णैयम्‌ | “नामग्रहनवचनमेकरेशोत्वौीसनाभिप्रायम्‌ तेन गोता- देरप्यन्नेखः''-- इति achat तथा aac ्लानसूतरपरि- शिष्टम्‌ | ‘Ni श्वरान्तं waa गोव्रस्याक्चय्यकम्मणि | Taq aug प्रोक्तः aati एवं ayia: aaa पितः we पिता त्पगकब्यैणि। 'पितुरत्तव्यकाले तु aut एवं सुद्यति। शन्मन्रध्यादिके कायं wat तपणकश्धणि। शभ्मणोऽक्षग्यकाले तु कर्ता एवं मुद्यति"ः | इति। इदञ्च तिलोदकदानं पाठेष्वेव war ब्राद्मणदस्तेषु |

[sy. 2@.] स्यखवम्‌ | ४१४

कस्मात्‌ “पात्रेषु उक्तं ददयात्िलोदकम्‌“-इति वचनात्‌ तिलोदकदानपातञ्च- “SACU @ पात्रेण ag दश्ात्िलोदटकम्‌ ।. पितरस्तस्य नाश्रन्ति दशवषाणि पश्च a FAA AMAA YE खन्‌मयं. तम्‌ | तरेव vaulted श्थाद्यादि दविक स्तम्‌” 7 eanaad बोडव्यम्‌ we किमानन्तव्यात्‌ तिलोदकभेव

aay ददाति, उत केवललोदकमपि ?-इति.। तिलोदकमेव,-- इति ब्रूमः कस्मात्‌ ? ्रानन्तय्यादेवः तथाच कञप्रदीपः। `

“तूष्णीं एथगपो दयाग्मन्तेण तु तिलोदकम्‌” | | itn ०॥३२५ ५०१

अप उपस्प॒श्ये वमेवेतर ये; ॥. ३६ ॥:

अप उदकं, SUBM WE, एवभेव तृष्णोमुदकदानपूव्वैकं मन्तरेण तिलोदकदानं, इतरयोः पिवामदप्रपितामदयोः, नाम ग्टहोला कर्तव्यम्‌ | तिलोदकदटानाच्च परतो गन्धोटकम्नपि मन्ते पाते taq दद्यात्‌ तथा चोक्तम्‌

“qual एथगपो caraay तु तिलोदकम्‌ |

गन्धोदकच्च ear सज्िकक्रमेण q” | aff अतच, "गन्धोदकञ्च'-इति चकारं कुव्वेन्‌ मन्धोदक- स्यापि, तिलो दकवत्‌ wae aay दानं बोधयति “अस्मित्रक- सरे तिलगन्धोदकेः aT पुरणं aH. उप्रयोगसूववनेः

१६१ गो धिलौयं [eq २ख.]

जमायतया पश्चात्‌ सूवयिष्ति-इति नारायशोपाध्यायाः se thon

तथा TATA ३७

तथा तैनैव प्रकारेण--नामग्रहण्पृव्वेकं मन्लोचचा रशेनेत्यथः | गन्धान्‌-- बहुवचनात्‌ गन्धादीन्‌ , ददाति दानच्चामोषां ब्राह्मण Sarda पातेषु कस्मात.

गन्धान्‌ ब्राह्मणसात्‌ क्त्वा पुष्पाख्युतुभवानि |

पञ्चवानुपूर्वाण भग्नो कुयथादतः परम्‌” इति कम्मप्रदोपवचनात्‌ ° २७ °

अग्नौ करिष्यामौल्यामन्तरणय्‌ होष्यतः ३८

viva: होमं करिष्यतो यजमानख ‘sa करिष्यामिः-- इत्यामन्तरं कत्तव्यम्‌। ननु, saad करोति,-- दति वक्तव्ये fauna होतः —-afa विभक्वतिक्रमः क्रियते? sea आमन्तणं करोति,--इत्यक्ते गन्धादिप्रदानादनन्तरमेव भ्राम- ag स्यात्‌ शहोष्यतः,- -इतितु gaa होमं करिष्यत पव ्रामन्तरणं गन्धादिप्रदानाव्‌ परत एव,--इत्यपदशति। तेन, मध्ये अन्यदपि किञ्चित्‌ ay अस्ति,--दइत्यवमच्छामः। किं तत्‌ ? भूमिभ्रो घनमण्डलकरणादि 1 तदिदमषं होष्यतः.--इ्ति विभ- क्य तिक्रमः क्रियते wae) “Nat gales: परम्‌ःः- इति वचनान्रात्रास्मित्रवसरे भूमिशाधनादि) एवमपरे तदव्र भग- वन्तो भूमिदेवाः प्रमाणम्‌ |

9१. 2a. ] WeAAa | २९३

तदिदममन्शं wag ब्रह्मणानां सक्षदेव खात्‌ , प्रधान BAIA) Raq? “aga wag ufpaga wala स्वान्‌ वा-इति Garatiq ०॥ ३८॥ ° aq ब्राहमचैः,-

कुव्वित्यक्ते aoe चद्‌ समवदाय मेक्षणेनोपघातं जुयात्‌--खाहा सोमाय पिद्टमतद़तिपृव्वाए स्वाहाऽग्नये कव्यवाहनाय इत्युत्तराम्‌ BE

नजुरतच्तराथः। श्रत किञचिदक्षव्यमस्ि यथानिेशभेवैष हामः क्तव्यः, TAMA BAT: TAHT: | UTA, खाहा- कारेण Far wary सोमाय fasad—<«nfe wats: समापनोयः। ॐकार प्रत्येकं Harel करणोयः। तथाच HAST: |

‘rei Fala चावान्ते चेव Yearefa:

साहा कारेण इत्वा ऽमनो TAA समापयेत्‌" द्रति

‘Aga Raraa एथगादिषु कुतचित्‌

श्रन्धेषाञ्ाविक्लष्टानां कालेनाचमनादिनाः?ः | sfa ai ware, निदेशसामध्यादेव पूर्व्वात्तरत्वे सिदद, पुव्वाम्‌-- इति, उत्तराम्‌--दइति च, वचनमनधेकम्‌ अरधोखते, कारणं वक्तव्यम्‌ sat, “aaa सोमाय जुहोति दत्यध्वय्येशाखादिषु देवता विपञासः श्रुयते, तज्रिरासाथमाचा््यः “gay? “उत्तराम्‌ -- इत्याद |

२१४ गोभिनौर्य fea. २खः}

इदमिदानीं सन्दिद्यते। किमयममनोकरशहामः प्राचौना- वौ तिना क्त्यः, अादहोखिदुपवौतिना, उताहो अनियमेन ?-- दति। अनियमेन,--द्त्याह। कस्मात्‌ इतः परं प्राचौ- नवोतिना क्तत्योपदेशात्‌। इतः परं खल्वाचाव्यः प्राचौनावो- तिना क्तत्यमुपदिशन्‌ अवाग्नौकरण्ोमे प्राचौीनावीतित्वोपवो- तिल्योरनियमं दश्यति। तथाच want: | ““जअनोकरणडहोमश्च कत्तव्य उपवोतिना t magia देवेभ्या जुहोतौ ति्रुतिश्ुते; | WIT वा कार्य्यो दज्तिणाभिमुखेन च। निरुप्य विरन्यस्मा aaa डि saa” | दति तथाच waa “अम्नोकरणहोमे प्राचौनावोतौ भूत्वा safe: “a sera @ दतो जुहोति टैेवेभ्यःः--इ्ति माध्यन्द्िनिये ब्राह्मणे | “अमिमान्‌ fata get ae वा शस्यसुष्टिभिः पिढभ्यो निव्यैपामौति सव्वं efauat न्यसेत्‌" | ति मात्स्ये पुराणे तस्मादुभयस्वरसादिकल्पः,- इति परिः faved: कात्यायनस्याभिप्रायः तस्मात्‌ ,-ऊहं प्रचौनावीति- लो पदेशात्‌ अ्रम्नोकरणहाभे प्राचोनावोतिलोपवोतित्वयोरनियमः, --इति सूत्रकारस्याभिप्रायोऽखष्टः परिशििक्तता wetaa:,— दति मटनारायणशूलपाणिरघनन्दनादिमतमादरणोयम्‌ | यच्च॒ वणितम्‌ ,--येषान्तिख्ल राहतो saa, येषां चाग्निः पूञ्वेमिज्बते, qatar मनाः, तहिषयं प्राचौना- वौतितम्‌ येषान्तु दं wet, सोमश्च ya इयते, खाहाका

Esa. va] VOR | २१५

रान्सा् मन्ता, तेषासुपकोतित्वम्‌ श्रथोधकवोतो सोमं पिठि- मन्तममिने कव्यवाइनच्च यजेत, प्राचीनावीती चेत्‌ ufei gar, खाहास्थाने खधापदञ्च eur जुहोति?- दति सूव्रान्तरात्‌”-- इति तदसङ्गतम्‌ THEW सोमपृव्वाइतिदइयस्यैव सूत्रणात्‌ | अस्मत्परिशिशकारणेव eta पक्षयोः खड स्तितत्वाञ्च afta च्रगन्य! द्यादति त्रयपक्षएवोपवौतिल्वं ead: तथाच मतस्य- पुराणे,--

Cat: सोमयमाभ्याञ्च कुय्यादाप्यायनं बुधः” | इत्यभिप्राय,

““वन्नो पवी तौ fasa ततः पय्युक्तणादिकम्‌

प्राचौनावौतिना कार्यमतः सव्य विजानता? °

द्न्यक्लम्‌ श्रादिपदादोम उक्तः ,-इति वाचस्मतिमियाः। तथा वैसिरीयशाखायामापस्तम्बस्‌त्रम्‌ “अथ पुनरुपवेतो दसिषख्जान्वाच्य भेत्तयनोपस्तौग्य तेनावदायाभिघायओ सोमाय पिढमते स्वधानम इति दच्तिणम्नो जुहोति, यमायाङ्गिरसे aura इति दितौयाम्‌ , saa कव्यवाहनाय खधानम- दति ठतीयाम?-- इति तथा सांख्यायनसूत्रम.। “efere ware यन्नोपवीतो प्रागासमेनो Fata जुहोति waa काव्यवाइनायः”--इत्यादि। तस्मात्‌, सुत्रान्तराणि तत्तच्छा- fanaa प्राचौनाव्येतित्वादिकमुपदिशन्ति नास्माकम.

यदपि शौनकवचनम--

‘areata होमे तु भवेदूयज्नोपवोतवान्‌ |

२१६ गो भिलीयं | sy. खं. ¡

तेतं प्रागसनये इत्वा पश्चात. सोमाय Baa”

द्ति। तदपि बह्चवि्यम्‌ तथाचाश्चलायनकल्पचूत्रम.। “प्राचौनावौतीष्मुण्समाधाय मेत्तपिनावदायावदानसम्मदा जुहु यात्‌ सोमाय पिढमते स्वघधानमोऽम्नये कव्यवाहनाय खंधानम- दरति, स्वाहाकारेण वाऽनिनं पुव्वं यज्नोपवोतौ-इति।

परिशिष्ट यवचनदइयस्य व्यवद्ि तविषयतवं गोभिलोयानामम्नो- करणदोमे उपवीतित्च्च परिश्ि्टप्रकाशकारः प्राह तदपिनं समौचोनम्‌। खलु व्यवस्थायां करमपि प्रमाणशसुपलभामहे | शाखान्तर विषयत्वादंचनान्तराणाम्‌ | खल्वत्र Baar परिशिष्ट कारेण दितिा। कल्यते, -इति चेत. , यदटच्छोपनता खल्ियं कल्पना, नतु प्रमाणोपेता) एवं खल्वपहस्तितेव शास्- amie स्यात.) अस्मत्‌परिशिष्टः खल्वेतत. कात्यायनक्ततं कन्प्रदौपाख्यम | कथं ज्ञायते? श्रष्येटसम्प्रदायप्रसिहेः। प्रतएव च्छन्दोगपरिशिषटटमित्याख्यायते भवानपि नात्र विप्र तिपद्यते एवञ्च, अस्षाकमेवेष विकल्पः काव्यायनेनोपद्दि्टः-- त्यकामेनापि वक्तव्यम खल्वस्मत्‌परिशिष्टं शाखान्तरषां विधिरचितोवणंयितुम.

अख्मदृ्धह्यकारेण परतः प्राचौनावीतित्वोपदेणात्‌ waar करणोभे उपवौ तित्वं दशितम. ,--दति ब्रुवाणो वाचस्मतिरपि श्रनाटेयवागेव। कुतः परतः प्राचौनावोतित्वोपदेणस्य पुरतो- नित्यवदुपवौ तिल्लाभिप्रायकले प्रमाणाभावात. तस्यानियममात्र- परलाया एव परिशिष्टक्लता स्पष्टो क्लतलाच्च परि शिषटटवचने सव्या- पसभ्ययो{्विकल्य; —-<fa सएवावाड |

[Ba २ख.} सद्यम्‌! १.३

“वरि शिषोयं पूव्येवचनं पूव्व पच्चाभिप्रायं, उत्तरवचनन्तु सिदा- न्ताभिप्रायम्‌ , sava aa सिदान्तद्योतनार्थो वाशब्दः?" इति महायशा; | तदप्यसङ्गतम्‌ | कस्मात्‌ वाशब्दस्य विकल्पाथेलात्‌ | ्ुति-दे विष्येन विकल्पस्यो पपन्रतरत्वाच | अपिच एवं खल्वम्नौ- करणोमेऽपि नियमतः प्राचोनावोतिले, अत we प्राचीना- वौतिना-दइति सूचणमाचायस्यासङ्तं स्यात्‌, तस्मादाचाय्य- विडडीऽयं ua; अलमतिप्रसङ्गेन

प्रज्लतभधुनोचखते। vafaaat खल्वत्र पित्रयब्राह्मणपाणो भग्नौ HUW: करण्यः) तथा aaa wala कर्प्ररौपः।

“far यः पंक्तिमृदेन्यस्तस्य पाणावनग्निमान्‌ |

हुत्वा मन््रवदन्येषां qui wag fa fata” | षति यद.-अग्निमतामेवाच्राधिकारः |. “अन्व्टकाखेष्टकाव- दग्नौ दत्वा माचरे पितामन्नै प्रपितामद्यं पूव्ववद्राह्मषान्‌ भोज- यिलाः-दइति विष्णुस्ते, “बद्धो इत्वा दद्यात्‌” इति काल्या- यनसूतरे च, अन्निवचनात्‌ विप्रपा्छादेव्यंवच्छेटात्‌ शरमयव- fear कुशमयवदहिं्बाघवत्‌ पिलयज्नोयदहो मस्य लोकषिकामो नि- षेधाच्च'- इति तकत्छ कारेणोक्तम्‌ aa समोचौनम्‌ कस्मात्‌ 2 अश्मतृपरिशिष्टकारेण अस्मिन्नेव arate अनमग्निमतो विप्र- पासी हामोपरेशात्‌ अआचार्ययेषणापि (जुडइयात्‌'- इति afad, पुनर “अनौ जुह्यात्‌" इति अरो होमोपदेशस्तु कटादि- श्ाखिविश्ेषाणानमेव area कथं Raat, faqauata ततृूतरकारत्वात्‌ अन्वष्टकासु" इति बहवचनोपन्यासाचच मध्यमायां खस्स्माकमन्व्टक्यकग्म,-द्रत्यवोचाम | BY

रट

ris wire [ 8१, ॐ. |

स्वशास्नोपरोधेन परश्चास्तादरणं कत्तमुचिलम्‌। ama वा, सद्क्तमात्रादिशखादमप्यस्माकं स्यात्‌ चैवमिष्यते तस्मा दनादरणोयभेतत्‌ |

अस्मिन्नेवावस्ररे पात्रेषु इतगेषदानादिक्रं करणोयम्‌ कुतः 7 “qat पाचु fafate’— इत्यादिवचनात्‌ ब्राह्मणभोज- नादिकमप्यस्परिनैवाक्सरे कन्तव्यम्‌ ) नच श्रनुपदेशत्‌ awa ब्राह्मशभीजनादिकम्‌- इति वक्तव्यम्‌ तस्यास्मत्‌श्रादकस्मादि- fazaia “at वा तेषां ब्राह्मखानासुच्छिषटभाक्‌ स्ात- इतिच लिङ्गात्‌) ब्राह्मणोपकेशनस्य wag इतयेषदानाटेशा- थेवत्वोपपत्तेख प्रमाणान्तराणि विचारन्तराणि चास्माभिः जन्यमीरवभयाद्पेचितानि बुहिमद्िरूहणयानि won ze te

दति महामदोपाध्यायराधाकान्तसिदान्तवामो शभटाचाओा- कमजग्रौचन्द्रकान्ततकाल्ारस्य कतौ मोभिलोयग्टद्नस्लभाण्डे चतुयंप्रपाठकसयं दितोया खख्छिका समाप्ता Ue tt

गोभिलोय-द्यसवे

चतुधपरपाठकं sata Blea!

, मी

अत BE प्राचौनावीतिना वाग्यतेन कल्यम्‌

ऋलुरक्षराखः | वाम्बमनो परैेशात्‌ मनसैव मन्तोचारणम्‌ “वाम्‌- यतेन, - इति लोकिक्या वाचः प्रतिकेधो मन्ताञख्यायाः, मन्तो- पदेणसामव्यात्‌?-- द्रति केचित्‌! तत्त्‌ नातौव समीचो नम्‌ कुतः इतः पृव्वेमपि तदविष्धेषात्‌ खलु क्तत्यमध्ये लौकिक्या वाचः कथनं शिषटेरनुमन्यते wou ete |

aaa पाणिना दभ fagat avter efaarat लेख॑ामुलिखेंदपहता असुग इति २॥

सव्येन वामेन पाणिना दभपिच्छुलौं पूर्व्वाक्लच्चैणां wzetar efa- णाग्रां @qi—tq vfaaq कुचधादित्यथंः प्रत्ययाथमात्र- विवक्षा श्रपहता इति atu afaq सेखासुक्िखेत्‌ mat मध्यतः, इति ब्रूमः कतः ? प्रकतत्वात्‌ पिष्डदाना् fe लेखोलेखनम्‌ पिण्डा कषेष्वेव SIAM |

इदमिटानो afeeua 1 सव्येन पाणिना, ब्रत्सु पादानात्‌ fa सव्येनेव पणिना लेखोक्ञेखनं कत्तव्यम्‌, भ्रहोखित्‌ afar

२३२८ watt [ease

fanaa सव्येन दभंपिच्छुल्या ग्रहणमातरं करणोयम्‌ १- इति ग्रहणमात्रम्‌- इत्याद | कुतः? सत्रिधानातिश्रयादटेव wea भ्दति प्रथमं सव्येन पाणिना खस्तरात्‌ दभेपिच्छूलोमादनत्ते, ततः सव्यास्‌ हस्तात्‌ sata हस्तेन culos at ग्होत्वा, सव्येन अन्वारभ्य लेखासुल्लिखेत्‌ - इति एवसुत्तरतापि वखनोयम्‌ \ थाच कन्छप्रदोपः। (“सव्येन पारणिनित्येवं यदतासक्षदोरितम्‌। परिग्रहणमातन्तत्‌ सव्यस्यादिशति व्रतम्‌ पिच्छुल्यायभिसंग्द्य दकच्चिणेनेतरात्‌ करात्‌ अन्वारभ्य सव्येन कुग्यादुरूलेखना दिकम्‌" \ दति sa च, तिसृणामेव कथूरा मध्ये लेखो रलेखनं बोइव्यम्‌ मन्ताठत्तिङ्क्ता ॥०॥२॥ °

~ A fi ~ + AL Oe सब्येनेव पागिनोल्सुकं रुहौत्वा erage कषृणां निदध्याद्यी द्पागि प्रतिमुञ्चमाना sf us tt

व्याख्यातप्रायमेतत. ०॥२॥ on

अथ प्रितुनावाहयत्येत पितरः सोम्यास इति॥ ४५

श्रय Tera कषूष॒दर्मस्तरणनन्तरमिव्य्धः TAA? उत्तरत्र ayy दर्भेषु waste पिर्डदानख Baud) “श्रथ शब्दोऽन्यकत्तंकत्वपक्तेऽपि यजमा नपितृणाभेव नियमायेः'?- इत्यपरे व्यचक्तते | पितन्‌ +--दति बहुवचनात्‌ पितामदप्रपिनामहयोरपि away ऋञ्वन्यत्‌ °

{ $ ष्र.२ख.] गद्यम्‌ | Qt

अधोदपाच्रान्‌ RY निदध्यात्‌ ५॥ अथशब्दः पृत्वप्रकताधंः | Senay ,-इति पर्वः छान्दसम्‌ उदटकपात्राणि,- इति केचित्‌ पठन्ति | षु,--इति, “अधथामि- Mala चरन््यत्तरबे याम्‌'”-- इतिवत्‌ सामौप्ये सप्तमौ अ्रय- मथः पूव्वपूरितान्युदकपातरासि क्षूणां सन्निधावानुपूर्वयेण ख्यापयेत्‌ tou yok

qaaa पाणिनोद्पाचं wetanaaafa waa aat दभंषु निनयेत्‌ पितुर्नाम रहौ त्वाऽसाववनेनिच्च ये चाच त्वामनु याश्च त्वमनु तस्मे ते wafa | पवसलविश्ब्देन पिढतौधेसुखयते,-- इत्यवोचाम | aa, faadtia पूव्व घ्यां wal दर्भष्‌, उदकं निनयेत्‌ कतभाष्यमन्यत्‌ ०॥६॥०॥ अप उपस इयेवमेवैतरयोः

अपरकषदये,- इति वाक्यशेषः व्याख्यातमन्यत्‌ ॥०॥

aada पाणिना gal होला सन्नौतान्तु-

तौयमाचमवदायावसलवि Tat कष्वां TAY निदध्यात्‌ पितुर्नाम गहोत्वाऽसाबैष ते पिरूडो- ये चाच त्वामनु awe त्वमनु awa खधघेति

दर्षवीं पूव्यैमेव व्याख्याना | तथा ` eal, सन्नौनात्‌--एकौक्तात्‌

९९२ गोभिल [४.३ ख.)

चरुदविषः, ठतीयमातं ठतीयांशमवदाय यथीक्ेन प्रकारेण निद ध्यात्‌ निर्व॑पेत्‌ facaaq सन्नौ तात्‌ —sfa लिङ्गात्‌ सन्रयनं तावद्टवगम्यते | waa नाम एकौकरणम्‌ Wad ;- केनः ay कस्य सव्रथनम्‌--दइति तदक्रव्यम्‌ sad, सव्वेस्नात्‌ हविषः श्रल्ममल्यसुडत्य asi चसा सह VAT कत्त व्यम्‌ तस्माच सन्नीतादवदाय पिण्डा दातव्याः,--इति Ha एतत्‌ ! "व्यावदर्मुपादाय इविषोऽमं कमभकम्‌

चरुणा सड सन्नीय पिण्डान्‌ दातुसुपक्रमेत्‌"" |

afa कप्रदीपवचनात्‌॥०॥८॥ °

अप उपस्पृश्यैवमेवेतरयोः <

व्याश्यातोऽक्तरार्धः। अवत च, मध्यमायां कष्वाो' पितामहस्य पिर्ड- दानं, efauet प्रपितामहस्य,-- इति बोदव्यम्‌ तथा चोक्तम्‌

""पितुसत्तरकण्वेन्ते मध्यमे मध्यमस्य तु | दचिशे तत्पितुशचैव पिण्डान्‌ पव्वैणि निन्वपेत्‌” | दूति ॥०॥<८॥ ° qari यजमानः, पिपिता्महप्रपितामहनाम्‌--

यदि नामानि वियत्‌ ;-खधा faa: ufaatant इति प्रथमं पिण्डं निदध्यात्‌, खधा faawisaftaquar इति fedias खधा पि- ठभ्यो दिविषहय इति दतौयम्‌ १०॥

[8a ३अे.] Tey | RRR

RAs: | तदनेन aaa, fuarferararafafan’ aa. waa पिण्डदाने विधीयतै,--इत्यादरणौयम. तेन, ये aa त्वा,--इत्वय मन्तोऽस्मिन्‌ ay निवत्तंते धाशब्दस् प्रदानार्थ- स्योपादानाच। अत च, अन्धयतरस्यापि नान््रान्नायमाने सर्व्वेवा- मैव अनेन मन्तान्तरेण freed कनत्तव्यम्‌--तरितयसम्बन्धेनेव विधानात्‌ | एवभेके ¦ यस्य नाम ज्ञायते तस्य नामोचारणपुन्यैकं पृरव्वशेव मन्तेण पिर्डदानम्‌ , यस्य नाम Waa, तस्यैवानेन मन्ताम्तरेण | कुतः ? नामान्नाननिमित्तेन मन्ता्तरविधानात्‌। नेमित्तिकं fe मन्तान्तरं नित्यं मन्तं वाधितुमीष्ट फलचमस- दरव सोमम्‌ arama तु निमित्तमेव नास्ति कुतो नेमित्तिकं मन्वान्तरं कुलो वा तेन नित्यस्य बाधः। तदेतद्‌ यथांमभि- प्रेतम._ एवमपरे |

अत wea: नामाज्ञाने तिलोदकादिटानं कथं कर्तव्यम्‌ 2 —sfa तुल्य तुत्वादभेनेव मन्तान्तरेण कर्तव्यम्‌ - इति केचित्‌ तदसङ्गतम्‌ कस्मात्‌ अतिक्रम्य विधानात्‌) तिलोदकादिकं खर तिक्रम्य पिण्डटानरणवे तन्न्ान्तरमाचार्ये विधोयते कः पुनरत्राभिप्रायः पिर्डदानमेवानेन मन्वान्तरेण कन्त॑व्यम -- fa. पिर्डदानसंबन्धेनव विधानाच्च तस्मात्‌ ,--पिर्डदा न. प्रयोगविधिरेवायम.। तस्मात्‌ ,--ज्रतौतं तिलोदकादिकमना- गतचन्चाच््ननाटदिकमनेन ANI Sahai AAT AP! मन्त्रा- न्तरा विधानादमन्कभेव तेषां दानम --इति acatautaa ¦ qa: तेषामपि समन्तकदानोपदेशात्‌ पिर्डटानवत्‌ तत्रापि

समन्तरकल्वस्योचितत्वाञ्च |

२२४ गो भिलौं [sys @y

ae 1 एवं भवता दावपि awl ufafan, कतमस्तद्त पक्षः उच्यते अनेन मन्तान्तरेण aaa कत्तंव्यभेव, नाप्य मन्तकम्‌ किन्तु, wat तिलोदकादि पराचौनद्धाच्लनादिि यथासूत्रितेनैव aad देयम! ननु, “ara wetar’—sfa तत्र aa qauala, नाम्नान्नायमाने कथं यथासुचरितेन मन्तेण दानममीषां सम्रवति उच्यते) नान्नाज्ञायमाने नामस्थान पृथिवोषदादयः शब्दाः प्रयोक्तव्याः कथं ज्ञायते ? WY यथा- stad. पिटपितासद्यप्रप्रितामहानां नामान्नानं विहितेषु मन्ता- न्तरेषु ,--पृथिवोषदिति, अन्तरिक्तसदिति, दिविषदिति विशेषोपदेशात्‌ तेषामेव पित्राद्यभिघानस्थानपातित्रमवगच्छामः | तेन, एथिवौषदसावे तत्त तिलोदकं, अ्रन्तरिकच्तसदसावेतत्तं तिलो- दकं, दिविषदसाबेतत्तं तिलीदकम--इति प्रयोगे विशेषः | ये चात्र त्वामनु यांश्च aaq as तेखधा.- इति तु सुव्यैरतैव प्रयोज्यम_। पिण्डदाने तु खधापदवन्मन्तान्तरविधानात्‌ yaa aaa निहठसिरव स्यादित्यवोचाम | तथाच स्मरणम

““एथिवोषत्‌ पिता वाचस्तत्पिता चान्तरिक्षसत.

्रभिधानापरिन्नानं दिविषत्‌. प्रपितामहः”: !

fai तदिदं समरणमाचाय्येसंवादितमथं वदतीव्यादरणौयम्‌ | रघु- नन्दनस्तु च्छन्दोगोऽपि रएतद्जानानः,--“नामान्य विद स्ततपिता- महप्रपितामहति"- इति पिर्डपिदयन्ञोयमाखलायनकल्यसुव- माकुलोजत्य ,--"नामान्यविदांस्तत्पिटपिनामदप्रपितामदहाः- sfa परिकल्पय लिखित्वा ayfaae वणयाञ्चकार ॥०॥ १० ॥०॥

(ex. 3@.] ` रद्य ख. वम्‌ | {२

निधाव saga पितरो मादवष्वं वथाभामे- मावषायध्वमिति ११॥

यिर्डान्‌ निधाय, wa पितरः- दतिमन्ं जपति अथय, निंघाय- eaacaufafa चेत्‌ न। प्रतिनिधानं जपप्रतिषेधाथलात्‌ t कथं नाम ? wala पिण्डान्‌ निधाय जपति नप्रतिपिण्डनिधा- नम्‌- इति ननु, सर्व्वेषां पिर्डानां निधानं सूत्रयित्वा परतः खूवणाटेव प्रतिपिर्डनिधानं जपो भविष्यति i एवन्तद्दि अन्यच

वण यिष्येमः निधायैव जपति पुनरन्यदपि किचित्‌ कला- तिं किभतः |

'“श्रवनेजनवत्‌ पिण्डान्‌ दत्ता विल्वप्रमाणकन्‌ | तत्पातन्नलनेनाथ पुनरप्यवनेजयेत्‌'” | aa पुनरवनेजनमतर AVM | एतदतः ०॥ ११॥ °

अपपर्य्याहच्य पुरोच्छासादभिपर्य्यावत्त मानो जपे-

दमौमदन्त पितरो यथाभागसमावृषायिषतेति १२॥

भपं-श्त्यप्रादचिष्यार्म्‌ aaefada पंय्याहत्य परिक्रम्य,

वामावन्तं मेत्यथः | “वामं पय्यीहच्यः'- इति नारायणोपाध्यायः

uzfa तदा व्यक्त एवार्थः, इदच्च पय्यावत्तेनं केचिदुदगन्त

मन्यन्ते मौतमादयसतु दखिणापय्येन्तमिच्छन्ति तथा चोक्तम्‌

Caramada कैचिदुदगन्तं Waa

aa मोतमश्रार्डिल्यो -थारख्डिल्यायन Taq” |

२६

(ey 34]

२२९१ Wires

efi तैन seq efengqe वा भूत्वी cert प्राशान संयम्य, धुरा" ya, “उच्छासात्‌ प्राशविमोकात्‌ , भमोमदन्त,-- fa मन्त्र जयेत्‌ किं कुव्वैन्‌ ? अभिपयावत्तमानः येनैव पथा- गतः, तैनैव पथा पर्धावत्तंमानः | भ्रामत्व प्राणान्‌ विमोचयेत्‌! चतधा चोज्ञम्‌ |

mara प्राखानायम्य पितुन्‌ ध्वायन्‌ यथाहतः | जपंस्तेमेव चाह ततः प्राणान्‌ विमोचयेत्‌ दति ॥०॥ १२॥ °

सन्येनेव पाणिना दभप्िञ्चुलौं रुहौत्वाऽवसलविं gaat कण्वं fas निदध्यात्‌ पिदुनांम गृडो- त्वाऽसाविं तत्त wet येचाव त्वामनु याय त्वमनु aw ते खधेति १३॥

दभ॑पिन्न लौ, पूर्व्य मन्ननेनान्ितानां तिसुग्ाभेकाम्‌। आञ्जनं-भा सभ्यक्‌ TAA | व्याख्यातमन्धत्‌ HON LRH

~ = अप उपस्पृश्य वमेवेतरयोः १४॥ ज्ञतभाष्यमेतत्‌ | भत्रापरयोदंभ॑पिन्ु स्योवि नियोगः ° १४॥०॥

तका तेलम्‌ १५

तथा तेनेव प्रकारेण, तेखं,--पूव्यैमासादितं, पिष्छेषु निदध्यात्‌ |

fe. ३ख.] Wea | ४२७

एतदुकं भवति, पितुनाम गोता असावेतन्तं ad ये wa त्वेति fuafaw द्वा अप ऊपस्पृश्छैवभेषेतरयोद दात्‌ १५॥०॥

तथा ATH th १६॥

पु्बद त्रव्याख्यानेनेवेदमपि व्याख्यातम्‌ सोऽयमञ्जनतेलसुरभोष्डं चव्वेमाखादितानां विनियोमः ॥०॥ te tok

अथ fad १७1

अपथ,--द्त्यानन्तय यम्‌ | मन्यथा खस्वनुषङ्केन विधानात्‌ भञ्नम- तैलसुरभौणां प्रत्येकम्‌ ,--अनन्तख्योतिरेकात. शुरभिमावस्यैव वा निद्कवमाशङ्गोत कञ्चिश्खन्दमतिरिति तन्निरासाथंमधेत्याह ~ अञ्ननतेलसुरमीखि निधाय अथ अनन्तरं निद्भते ,-प्रज्जतान्‌ू पिण्डान्‌ WIE नभस्करोति ५०५१७५०५

कथं निहते! उयते,-

Gare कर्ष्वा दकिशोत्तानौ wat कलवा नमो- बः पितरो stata नमो बः पितरः शूतायेति a १८ sufa,—efa aan? सिंहावलोकितन्धायेन संबध्यते दिशः घा श्िकषत्तानो ययोः पाख्योस्तौ दस्तिणोत्तानो उत्तानवचनात्‌ सव्यस्य पारेन्येललता प्रतीयते। एक्सुत्तरत्रापि व्यास्बेयम्‌ +- ऋज्यन्यत्‌ ° १८॥ ° |

९९४ भिलोयः rey. खः]

मध्यमायां सव्योत्तानौ नमो a: पितरो घोराय नमो वः पितरो carafa i १९ tt

जपति मध्यमायां wala) सव्योत्तानौ पाणी कत्वा ° # १८ to tt उत्तमायां efamarat नमो वः पितरः खधष्ये नमावः पितरो मन्यव इति ॥२०॥ इदमपि पूव्वंवद्व्याख्येयम्‌ ०२०॥ ° अथाञ्चलिक्ततो जपति नमो वः पितरः पितिरो- ` नमोवडइ़ति॥२१॥

अथशब्दः पूव्यपक्लतार्थः। पृन्वभछ्लतं कपृत्यं अभिसन्धाय, Wet- लि क्लः सन्‌, नमोव इति मन्तं जपति अञ्जलिक्लतः,- दति व्य- ata प्रयुङ्के कताञ्जलिरिव्यर्थ; “aafaara संहतः कत्तव्यो- व्याकोष; | कुतः ? fas? संहतस्योपयोगित्वात्‌ wares aaa नाद्य्‌ पयुक्तलात्‌'- इति WEATCAUTATAAT: ॥०॥२१॥

गहानवेचते गृहान्‌ नः पितरो दत्तेति २९॥

“ae: पलो? इति वचनात्‌ wera vata एवमेके ग्ड प्रा्धनयैव पल्नोप्रार्थनाया अपि aaa were प्रया मरूटृत्वाचच नितरेशनमेवाथं; एवमपरे aca भगवन्तो भूमि- देवाः प्रमाणम्‌ | वडइवचन्‌।न्तपुंलिङ्गग्डहपदोपादनास्‌, GAA व्या ख्या ज्यायसो प्रतिभाति ०॥२२॥ °

Egy. इख. ] WEA | ९२४

पिण्डानवेक्षते सदो वः feat देष्रेति es tt WAI सुत्रम्‌ ०॥२२॥ °॥ सव्ये नेव पाणिना सृचतन्तुः गहौत्वाऽवसलवि 0 $ © ° ~ ^ पव्वंखां कष्वां पिण्डं निदध्यात्‌ पितुर्नाम ्हौ- त्वाऽसवेतन्ते वासो ये VIA लामनु aA त्वमनु awa खधेति २४॥

सूत्रतन्तुम्‌ ,-प्रकरसामध्यात्‌ WMATA! व्याख्यातमन्यत्‌ ०॥२४७॥ ° | > ~ अप उपस्प्रश्यवमेवेतरयोः २५

क्रतभाष्यमेतत्‌ ०2 ॥२५॥ ° सेनेव पाणिनोदपातरं गृहत्वाऽवसलवि पि- ण्डान्‌ प्ररि षिजञ्चेटूज्जं बहन्तौरिति २६॥

RATAN: | अतर Yq "एवभेवेतरयोः"--दत्यकरणात्‌ पिण्डान्‌--इति बडइवचनाच aata aaqura तन्‌ पिर्डान्‌ ufefagqa—efa बोदव्यम्‌ | seq परिषेचनम्‌- शगन्धादौन्‌ fafataut तत अाचामयेत्‌ दिजान्‌'' | दूत्यादि,- “qrarg प्रतिप्रोक्ते सव्वोखेव दिजोसमेः ufaaiafeara पिण्डान्‌ सिच्चेदुत्तानपाव्रक्रत्‌"`।

२३० wats feu se. }

दत्यन्तकन्धप्रदो पोक्त-कन्भक्रमेख करणोयम्‌ | TaRR 1 यावद्क्ष- ल्ादत्र Raq: BARA AWA: | एवमपरे एत- faaa क्रमे,-

(युग्मा नेव सख स्तिवाच्यानङ्गःगरषणं सटा

कत्वा wey विप्रस्य प्रणम्यानुव्रजन्ततः'” | sfa करडप्ररोपाय्‌क्तम्‌-- "विश्वेदेवाः Waanfafa 23 वाच- faar पिश्डपात्राणि चालयित्वा यथाशक्ति दल्िणां ददात्‌” इति ादकन्याद्यत्ताञ्च कम्म FATT ॥०॥२६॥०॥

मध्यमं पिण्ड पत्री प्वकामा प्राश्नौयादाधत् पितरो गभमिति॥ २७॥

RATATAT: 1 सातु भोजनकाले wena qgatafaas- क्रमे,-इति द्रव्यम्‌ मन्तश्च पतिः पठति। wena? ‘ate पुरुषः स्वात्‌'-- इति मन्त्रलिङ्गात. ०॥२७॥

योवा तषा ब्राह्मशानामुच्छिष्टभाक ल्यात्‌ २८॥

उच्छिष्टशब्दोऽत्र yaaa aq मोजनपावाविष्ट- वचनः यः तेषां ब्राह्मणानां उच्छिष्टमाक्‌-उच्छिषटः भजते,-- परत्यु च्छि्टभाक्‌ -उच्छिषटमजनाहः, ख्यात्‌, ‘aeitadq— इत्यनुषज्यते किं miata ? तेषामुच््छि्टम्‌ कुतः cafea- त्वात्‌ वाशब्दः समुचये | भ्रयमपि खभोजनकाल एव प्रा्रीयात्‌ | कः पनस्तेषामुच्छिषटभाक्‌ ! यजमानादिः,--दताह | कचात्‌ !

i893 %.] गद्यसे चम्‌ | २३१

‘Rafaealem ara भुञ्जत एति क्चमात्‌ | तथां WAM “cefaunqae भुञ्जीत विदढसेदितम्‌ | दति तथा देवलः | “निह पिदमेषे तु दीपं प्रच्छाय पारखिना। भाचम्य पाणौ Ta wala शेषेण भोजयेत्‌ | ततो wifaa yas खान्‌ त्यानपि भोजयेत. | पञ्चात्‌ BIT wat अरादश्ेषसुटाहरत्‌"” |

ति | तैस्िरौीयश्चाखायामापस्तम्बसूवम्‌ | “waa: समवदाय ग्रा- सावरादैमश्रोयाद्‌ यथोक्षम्‌- इति भ्रव भूरिद्रव्य-क्ञत्खवाचि- सत्यैशब्दा्नियमोऽयमट्टाघेः,--इत्वाचचते। Mata उदाहरन्ति |

‘mig क्षलातु यः Rt नाचमश्राति aed: | लोभाश्रोडाद्यादाऽपि aa तव्रिष्फलं uaa’

sfa i “पित्रामाप्रेयं ada प्राशितं नेवाप्राशितच्छ भवति"इति,

“उपवासो यदा faa: me नैमित्तिकं भवेत्‌ | उपवासं तदा कुथ्धादाघ्राय पिदढसेवितम्‌”

षति च्रुतिद्मतौ निवममवममयतः। भावचार्य्योऽपि शश्राख्रौयात्‌'” -- ति प्रशबष्टेनतदटेव द्यति सेयसुच्छिष्टश्च प्रतिपत्तिः भ्रतो- यतोच्छिष्ट' जिष्यते, तत्र नेष नियमः प्रतिपत्तेः प्रतिपाच्छा- प्रयो जनकत्वात्‌ | यत्‌ पुनवंमवचनम्‌- ‘ore मोज्यं तथा a यत्‌ किञ्चित्‌ पच्यते टे भोक्तव्यं पितृणान्तदनिवेद्य कथच्चन' |

२३२ गोभिलौयं [-४१. 3@. |

्ति। यश्च शङ्वचनम्‌ -

कीन कमि, oF,

“afaifaq पच्यते गहे wer भोज्यमथापिवा। अनिवेद्य मुज्ञोत fawn qaqa” |

इति तत्‌ खाद्ाथपाकादन्यदपि यक्किञ्चिद्‌ varus we पथ्यते, तदपि पितृणां निवेदये भोक्षव्यम्‌--इत्युपदिशति ga: are शेषातिरिकस्य भोजनं निषेधति कथं ज्ञायते भ्रनयोरेव खाद- पोषव्यतिरिक्रस्यापि पितणां निवेद भोजनोपदेशात. | afatea --इति, ग्हे- इति करणाच्चैवमवगच्छामः। अतरएव पिर्डमूले -- पिण्डा न्तिके निषेदनसुपदिश्यते, तु तैनैव पिर्डदानं ब्राह्मण भोजने वा |

प्राह कुतः पुनरियमवधारणा ;—fawAe निवेदनं a ब्राह्मण्भोजनाथंम्‌-इति। aq, येषां fawerara_ परतो- ब्राह्मणभोजनं, तेषां त्राह्मशभोजनाथम्पि पिण्डमुले निवेदनं aar- वति उच्यते। सत्यं aaafai नतु तेषामयसुपरेशः कषां afe येषां ब्राद्मणभोजनात्‌ परतः पिण्डदानं, तेषाम्‌- इति Ga: | कस्मात्‌ कारणात्‌ ?

“उच्छिष्टसत्रिधो काय्यं पिर्डनित्वपणं ga.” | “fa तेनेव ब्राह्मणभाजनात्‌ परतः पिण्ड दानो पदेशात्‌ | शङ्कव च- नस्य तु gale हसं हितायामेवं पश्यामः,-

'पङ्किविदामनो गेहे wer वाऽभच्यमेव ar” |

इति, तदा व्यक्त एवायमर्थो--यः; qaanfasfia: | कुतः भभव्छम पि yaa: पि्डसूल्े निवे दनो पदेशात्‌ ““शङ्गवचन'

(४ प्र, खं. 1 य्द्यङखम्‌।. २१३

डेतरभोजनव्यावत्तकं, किन्तु afafea—sfa अओादार्थतेन विशेषणोयम्‌ अन्यथा ओाहप्रतिषिदद्रव्याणां waa न.स्यात्‌ तेन अ्राहार्थपक्तं यत्‌, तददक्ला भोक्ताव्यम्‌- इति ae” --द्ति वचनतात्पमपयालोचयतो रघुनन्दनस्य कल्पनान्तु नाभिनन्दामहे प्रमाणाभावात्‌ | युक्तेचाकिच्ित्करत्वात्‌। भिन्नौ खल्वेतो पटार्थौ- यत्‌ fawaa निवेदनं, यच्च खादावशिष्टम्‌ , ईति अलमसदावेशेन | प्रलतमनुसरामः।

कचित्‌ पुनरन्यथेमं ग्रन्धं वणयाच्चकार,+-- “at वा तेषां are- णानाम्‌?-इत्यादिम्‌। “a: तेषां ब्राद्मणानामुच्छिष्टं भजते, तसोच्छिश्टभाजो AAAS पुत्रपोतादेः vat wan’ पिण्डं प्राश्नीयात्‌ इति aaa, ज्रातिप्रश्लोनामपि तदुच्छिटभाक्‌- त्वात्‌ तेषामपि vat: प्राञ्जन्तु चेवमिष्यतै। तस्मान्न किचि-

देतत्‌ not rz non

अभन्नो TA इविषो जातवेदा र्मुकमङि- रभ्य॒च्छ -॥ RE

उष्मुकं efaue कषणा खितम्‌ खि्टमन्यत्‌ ° ॥२८॥ ° eee पातारि NAT प्रयतिहारयेत्‌ Il

ararfa चरस्थास्थारीनि ware fafesa, प्रलतिहारयेत्‌-केम- fan शिष्यादिना श्रानयेत्‌ waa स्वयमपि इरेत्‌ | प्रतिशब्द

ze

Pay mi fastta [33.34].

करणात्‌ at यत्रौतमासौत्‌, तेनैव aq शारयेत्‌ i अतिशन्दो- ऽसम्प्रतित्तेपाथः तेन कालविलम्बमङुव्बैन्‌ डारयेत्‌--शत्यर्धः “afitervaq’—sfa केचित. पठन्ति पात्राणि ag प्र्ति- हारयेत. ? ‘ea’ यथा भवति, तथा प्रत्यतिह्ारयेत्‌। इन्दः प्रत्ताखय,- इति वा वशनौयम्‌ von ३२० °

अध्य पिण्डान्‌ सादयेत्‌ ३१॥

उदके पिर्डान्‌ निचिपेत. पिर्डान्‌-- ति agaqa’ saute, दयोरेवावशिषटटलात्‌ iva: प्राशनस्यानियतल्वास्दभावपत्ताभि- प्रायं वा वशनौयम्‌ | wat पुनरेतद विदांसो भाषन्ते,--““पिरडान्‌ —sfa बदुवचनं षट्पिण्डखादइविषयम्‌ः?-- इति no २३१ nor

प्रणीते वाऽम्नौ ३९ "पिष्डाम्‌ सादयेत्‌"- दत्यनुवत्तते ३२ ° ti AISA वा भोजयेत्‌ ॥२३३॥

पिण्डान्‌- इत्येव Wo Hazon गवे वा SATA ३४॥

पिर्डानेव इदमिदानीं विचायते किमत्र मातादिश्राहं माता- महादिरादच्चास्ति, उत यावदुक्तत्वान ?-दइति। न,-इति ब्रूमः कुतः ? यावदुक्रत्वादेव यो षिच्छाद' खसल्वस्माकमवसान- दिनव्यतिरेकैख एथक्‌ नास्ति तथाच कर्मप्रदीपः

(8 प्र, ख.] BOTA | २२५

“a योपिद्धः waa दद्या दवसानदिनाहते | सखभत्तपिष्डमाताभ्यस्तृभिरासां यतः खता दूति वचनबलान्त्‌ कचित्‌ क्रियते तदप्याह, एव ‘na: प्रथमतः faw fata पुतिकासुतः | दितोयन्तु पितुस्तस्यास्तु तोयच्च पितुः पितुः" | इति "मातुः सपिरडोकरणं पितामह्या खडोदितम्‌?ः | इति च। परशास्रमप्यादत्तु शक्यते खथास्ो परोधप्रसङ्गात्‌ तस्मात्‌ , मातरादिश्राहं तावदत्र कन्तव्यभेव मातामहादि- GAIA करणौयम्‌ | तथाच RAIS श्राह ““कषूंसमन्वितं Bat तथाऽऽद्ं चादषोरगम्‌ | प्रत्यान्दिकच्च, शेषेषु पिण्डाः a: षडिति खितिः" | इति vara पितरादिन्रयाषाभेवात्र (दम्‌ -इति सिम्‌ no # ३४ ° अथेदानीमनेनेव Beata खादान्तराण्यपि व्याख्यातानि,- sfa मनसि कत्वा, वद्धा दिषु तावत्‌ afafenuquiefeque,—-

दिपृत्तषु युम्मानाशयेत्‌ ३५

Cafe: पुरुषसंस्कारः”?,-- इति wena पूत्तम्‌- “वापीकूपतडागादि देवतायतनानि च) अन्नप्रटानमारामाः पृत्तमित्यभिधौयते""। दूत्याय क्रलक्तणम्‌ | तेषु, पिवर्थमपि युग्मान्‌ ब्राह्मणान्‌ भोजयेत्‌ अस्मादपि लिङ्गात्‌ AACA ब्राद्मणभोजनमवगस्यते ॥०॥ ३५ von

२३९ गो भिलोव [४प्र, ख. ]

प्रदकतिणमुपचारः ३६

प्रदज्तिणं यथा भवति, तथा दभासनादिक उपचारः, कन्त॑व्यः-- इति aaita: “हदिपूरत्तंष”--इत्यनुवत्तते २३६ °

=> 0 यवं स्िलाधः ३७

तिलैर्योऽथेः प्रयोजनं क्रियते, ad: कत्तव्यः। वदिपूत्तष,-- इत्येव सोऽयं aqua: ओादविधिः ¡ विस्तरतस्त्‌, ware

वाशिष्ठं कल्पे द्रष्टव्यः | अरादमन्ताञ्च परिसंख्यानाद्‌ पलब्धव्याः | श्रतएव WHAT कात्यायनेनोक्तम्‌ |

एष खाइविधिः area उक्तः संचेपतो मया |} ये विदन्ति guia खादक््सु ते क्रचित्‌ इद शास्तञ्च way परिसंख्यानभेवच | afasiay यी dea are ae Faz” |

इलि इदमिदानीं सन्दिद्यते। किं त्राह्मणभोजनमन प्रधानम्‌, आहाखित्‌ पिण्डदानम्‌ , उताहो उभयम्‌ १- इति are शेषेण पिण्डदानविधानाव्‌ foward प्रतिपसिरेव; कस्मादियं विचारणा > उच्यते। wana शेषः प्रतिपाद्यते, तथापि नासौ प्रतिपतिः | बलिहरणे ओेषख प्रतिपादनेऽपि तत्‌ प्रतिपत्तिः,- इति यथा किं कारणम्‌ ? भ्रथकश्मणि तस प्रतिपादनात्‌ कथं ज्ञायते > फलायवादोपपत्ते; | तच्च तल तवर serena: विनाऽपि

[sy.3a@.] रु्यस्‌ चम्‌ | २२७

Ri पिर्डदानदगनाञ्च | a? पिर्डपिदयन्नादो ब्राह्मसभो जनस्य wana ne शेषः प्रतिपादयिष्यते, ब्राह्मणभोजनयस्य पुरस्तादपि कषात्‌ पिण्डदानविधानाज्चैवमवगच्छामः। तस्मात्‌ ,--भ्रथ- कस्मेवासौ, प्रतिपत्तिः। ततैव शेषः प्रतिपाद्यते waar | प्रतिपच्यथकग्ध पिण्डदानं स्यात्‌ , प्रतिपस्िरेव तस्मात्‌ ,- भवति विचारणैषा | तत्र, उभयं प्रधानम्‌ -इति भटरनारायणप्रतयो मन्यन्ते

श्लोकानपि उदादरन्ति।

“ura पिर्डदानस्य कीचिटाहमनोषिणः |

गयादौ पिण्डमात्रस्य दीयमानस्य दशनात्‌ |

Zar पिर्डदानस्य केवलस्य विधानतः |

भोष्रस्य ददतः पिर्डान्‌ दस्तोल्ानस््तेरपि

भोजनस्य प्रधानत्वं वदन्त्यन्ये महषयः |

ब्राहमणानां परीत्तायां महायल्नप्रदशनात्‌ |

इ!फलविभर्ैव पंक्तिपावनभोजनात्‌ |

्रपांक्त भोजनादातुर्महानथंप्रद्ंनात्‌

प्रामखाडइ विधानस्य विना पिण्ड क्रिया विषे:

तदालम्याप्यनध्यायविघधानखवणशादपि।

मतदेघसुपादाय मम त्वेतत्‌ हदि स्थितम्‌

प्राघान्यसुभयोय॑स्मात्‌ तस्मादेष समुच्चयः” | cfa1 तद्भे Mat; whales ठतोवप्रपाठकखान्तिमे awe पव्यन्ते। कचित्‌ fedtaaqut विहाय तस्ादस्माकं aqua आदरणीयः अत्र च, निमित्ततो ब्राह्मणभोजन

२३८ गोभिलशौयं [४प्र, ख. ]

पिरदानस्य चाननुष्ठानेऽपि }`उभयोः प्राधान्यं नानुपपन्रम्‌ | भ्रसोमयाजिपक्ते दधिपयोयागवत्‌ फलग्युतिश्चोभयवाप्यस्ति | ब्राह्मणभोजनं प्रधानं पिर्डदानमङ्गम्‌- इति शूलपाणिप्रश्तवः | | ्रब्रोत्सगः प्रधानम्‌ -इति वाचस्मतिमिख्रादरयः स्मरन्तिच।

‘mre क्त्वा Waa त्वराक्रोधविवल्जितः | उष्ण॒मन्न' दिजातिभ्यः wear प्रतिपादयेत्‌? |

इति Wa Gamat Were प्रयुक्तम्‌! तथा स्मृत्यन्तरम्‌ |

Galt wana पयो धिष्ठता न्वतम्‌ |

meal दीयते यस्मात्‌, aa are fanaa” | दति afaai नित्यश्रादादौ तावत्‌ पिश्डनिषेधोऽवगम्यते। प्राप्तस्यैव भवति प्रामिश्चतिदेशणटरेव। खल्वङ्ानामेवन प्रधानस्य | कस्मात्‌ उपकारकलत्वेनैवातिरेशस्य सप्तमाध्याये सिद्वान्तितल्ात्‌ | तस्मात्‌ पिर्डदानमङ्गमेव अङ्गु फलयुति- aia एव केवल पिरडदानविधिसु अङ्गभूतपिणर्डदानात्‌ कश्चा- न्तरभेव प्रकरणाधिकरणन्यायात्‌ ,--इति आ्रादविवेकः।

दूट्‌न्तिह वक्तव्यम्‌ | “मासमम्निहोचं जुद्तिः?- इति कुश्डपा-

यिनामयने यथा अग्निहोतरवत्‌ जुद्रति,- इति वचनव्यक्त्या aa- मिकस्यामिदहोतस्य war अतिदिश्यन्ते ; प्रधानख होमो-योऽग्नये प्रजापतये च,- इति, यथा वा “sfger यजतः द्रत्येवमादी भअव्यक्तयजतो, Waar इव प्रधाना अपि यजतयः प्रदिश्यन्ते, तयोः रूपान्तराभावात्‌ | तदइदश्रापि स्यात्‌ ्रानर्धक्यात्‌ fe प्रधा- नस्यानतिदेश उक्ल; Gan शक्यते वक्तम्‌ |

अध मन्यसे,-- नासी प्रधानस्यातिदेशः। ae तहि भङ्ग wai प्रधानं wea जुहोतिना यजतिना विदितं, द्रव्य देवते पुनरङ्ग एवातिदिश्येपे, अङ्गान्तरवत्‌- इति wale प्रक्रतेऽपि चदइचोदनया प्रधानं विहितम्‌-दइति प्रधानस्याति- देणः, अपितु अङ्मेव--इतिकत्तब्यताकलापः प्रदिश्यताम्‌ agafe faweaa fata: क्रियते? इतिकत्तव्यतानिषै- धाभिप्रायतया,--इति wer नायं पिर्डदानस्य fata, पितु तदितिकक्षव्यताया एव तस्याञ्च निषेधात्‌ fawisia दीयते। उनत्तरषेदेनिषेधात्‌ वैश्वदेवे सुनासीरौये चयथा afta: प्रणोयते, azz

शरपिच। कस्मात्‌ कारणाद्भयीोः wary पिर्डटानस्य निषेधो घटते ,- इति तावदसौ प्रष्टव्यः यदि ब्रयात्‌ ;-प्रातेरभावात्‌-इति। तं प्रति ब्रूयात्‌ ; विष्य- न्तेन प्रमेरभकेऽपि विध्यादितः arfaweta कतः खाचपदस्यैवैवमच्यात्‌ तत, विष्यादितः प्राप्तः पिर्डः प्रति- पिध्यमानस्तदितरकरणभेव प्रयोजयति सोऽयं पच्युदासो- निषेधः! यथा, wae cag ,- इत्यत्र, ब्युम्यादिप्रतिषेधात्‌ तदितरत्‌ सब्धैखम्ः, तथैवात्रापि पिषश्डेतरत्‌ अदमयः,- द्रति किञिदनुचितम्‌,

एतेन “are afawa कत्वाः-- इत्या दिवचनान्यपि व्याख्या- तानि | मोहषन्धायात. खल्वे वमुच्यते प्रशंसाम्‌ तदेवमादिवचनः- Sfearanruage बुदिमद्धिस्नमितव्यम्‌ यत. पुनरङ्गभूत चिश्डदानादितरदेव anit प्रधानं पिष्डदानम्‌-दइति वखितम्‌

२४० गो fasta [४, ख. |]

तत vera तस्य अदइत्मिष्यतेन वा ?--दइति। यदि तावत्‌ प्रथमः पत्तः, तदा विफलः प्रयासः पिर्डटानस्यापि खादता भ्य पगमात्‌ कर न्तरवचनानुपपत्तिञ्च स्यात्‌ सति ब्राह्मण भोजने पिरडदानमङ्गम्‌ , असति प्रधानम्‌ ,- इति aatfa,— दति चेत्‌ नैतत्‌ प्रमाणोपेतं न्रवोषि। कस्मात्‌ रूपभेदा- भावात्‌ यदेव खल्वस्य रूपमङ्गस्य तदेव प्रधानस्यापि, दति सति ब्राह्मणभोजने ag, विपरौतमन्यथा,--इत्यत विभेषडतु- नास्ति | फलश्युतैसभयच्राप्य विषेण कशेषस्य दुष्करत्वात्‌ |

पपि wi एतावताऽपि खादशब्दाभिधेयत्वमस्थाभ्यु पमच्छ- त्येव भवान्‌ ,- इति असलतीव ब्राह्मणभोजने, सत्यपि तस्मिन्‌ प्राघान्यभेवास्य अभ्यु पगम्यताम्‌ , क्रतसदेजरतौयेन | कुतचिदेकस्य कु तचिश्ान्यस्य प्राधान्ये पुनरभ्यु पगसम्यमाने VARGAS कल्प- नौयं स्यात्‌ | तचान्याय्यम्‌

उत्तर इनि चेन्राचायविरोधात्‌। इतिचेत्‌ पश्यसि,- Sut: पत्तः तहि समाखयिष्यते,--इति 1 एतदपि पारयसि ! कस्मात्‌ आचायविरोधात्‌ 1 “aq खादम्‌“ द्रति) सूत्यत्ना. aa: पिर्डपिटयन्नस्यापि श्रादत्वमुपदिशति 1 विरुध्यते खरवे- तद्धवताम्‌ पिश्डप्रधानो fea: 1 aaa, पिर्डमन्तरेशेव ब्रह्मणभोजनमन्तरेणापि Mesa नैतदेकतरस्िश्रेव aa चोद्यितव्यं भवति; इयोः समानलात्‌ -इति सन्तोष्टव्यम्‌ , समुचय पक्षः खल्वेवमुपोदलितो भवति यस्तु, ब्राह्मणशमोजन-

मातं प्रधानमाह, कथं पिर्डदानमात्रस्य gaa समथयितुं शच्छति,- इति विद्यः

[ews अं, |

SUT ag | २४६

यदपि शहवचनसुपन्धस्तं -- खाद ला प्रयन्नेनः- इत्यादि, . सोऽयं केवला्रोस्गे ओादइपदप्रयोगः,--इति वखिंतच्च तदप्य सङ्गतम्‌ | कस्मात्‌ ?

भोजयेदथवाऽप्येकं ब्राह्मणं ufedraay” | ufa i “sfeavafad काय्यं fawfasad qa:” |

दति ब्राह्मणभोजनं पिर्डनिव्वेपणच्छाभिधाय, पञ्चात्‌ तदहइचनार- रात्‌ | तदनेनायमपि ससुं्चयपचमुपोदलयति,-- इत्यवगच्छामः | तस्मात्‌ पोव्वापयपराम्ाभावादन्नोत्सगे wee प्रयुक्तमिति भना न्तिर्दभूव | तथा चोक्तम्‌ 1

“पोव्वोपय्याोपराख्टः शब्दोऽन्धां कसते मतिम्‌ | इति यच्च पुलस्यवचनसुपदशिं तम्‌--“सं खतं व्यच्छनाग्यान्रम्‌ः- इत्यादि i तस्यापि,-अडवया वस्मादत्राच्रं टोयते- तस्मादिदं कश्य अदमित्यु यते,-- इति वचनव्यक्या भ्रव्रटानादतिरिक्रमपि किञचि- दवमम्यत एव तदिदम्‌ ,--““संन्नायाम्‌'?- इति वा, “aa कतम्‌'?--इति वा, “aaen’—efa वा भवति जयादित्यन्तु “श्वु ादिभ्य उपसह्यानम्‌"--त्यभिधाय, चुडा प्रयोजनमस्य चौडम्‌, खदा प्रयोजनमस्य--खाद्वम्‌--इत्य दाजहार रघु AVA पुलस्यवचनमालोचनमात्रेण पश्यन्‌ Axa War- Sari तत्‌ शआरादमिति बैदिकप्रयोगाधौनयोमिकम--श्ति वर्चयाद्चकार | तदसङ्गतम्‌ कुतः ? तदभिप्रेतस्य योगाथस्छा- शब्दत्वात्‌ | खलु ACA अन्रादर्दानम TAWA: त्रादशष्दा-

at

२४२ मोभिभौयं [४ष.३ख. |

दवगम्यते। खलु दामां तडि तसुपदिशन्धाचाय्याः वसुतसु पलस्यवचनं खसरूबेतत्‌ , दौयते इति कश्मरि तिङः प्रयोगात्‌ टीयमानस्यातरस्य zaeaay, तन्रदानस्येति कस्य केनाभि- संबन्धः | दशितञ्चास्माभिः पिण्डपिदढयन्नस्यापि ओआडइत्वमाचाय- स्यानुमतम्‌ | तदपि a waaaq यच्च ,- “sea भोजयेत्‌ are frwaag fasta” | इति वचनम. aa Wea Wewe: प्रयुक्षः। यदपि,- “aaa यटा gare विधिन्नः sree: सुतः तेनाग्नो करणं कुयात्‌ पिर्डां स्ते नैव faq” | इति वाक्यम्‌ तत्रापि, तेनामनौकरणम --इति ॐतुत्रेनोपादा- नम्‌ , यतस्तेनाग्नोकरणम., अतस्तेनैव पिण्डदानम- इति

AMT: 1 भ्रग्नौकरणशषेण पिरडदानम-इत्ययवमन्र 2q: | तदिदं वाक्वम. ,—

“STaaTS यदा कुयात्‌ पिण्डदानं कथं तदा |

VEY wala पिर्ड दद्यात. तिलैः az’ | द्तेतत्पक्षाननुज्ञानाथम। प्रथमीदिष्टस्यैव at area ‘fawi- स्तेनेव निवपेत्‌ः- इति पथायान्तरेश परिकीर्तनम्‌ पिर्ड- निवेपर्स्येव शरादपदा्ललादित्यभिप्रायः। तथा मनुः

सह पिर्डक्रियायान्तु क्लतायामसख waa:

अनसैवात्तता काय्यं पिखनिन्वेपणं सुतैः"? |

्ति। च, पिर्डनिव्वपणं पितरे दानम्‌- ईति रघुनन्दनव्याख्यानं

gan --इति area) वधाश्रुताथपरित्यागे मानाभावात्‌ |

8 प, ख. ] र्द्दच्रम्‌) २४३

अस्य,-- दति करणाच पिर्डदानस्यैवावगतेः। पिचुदेश्यकदानमात- स्यैव तदितिकर्तव्यता पत्ते “a निन्वेषति.यः पिर्डम "?--द्रति, “foals शहर ः?--इति, पिण्डः eared इरत्‌- इति, “fag पिर्डः प्रवत्तं ते--इति, “पिण्डोदकनक्रियाइतोः”-- दति, "नरकसयाश्च ठप्यन्ति पिण्डेदत्तेः?-इति चैवमादिष्ठु शतशः पिण्डदानस्य प्राघान्यावगमाच् |

‘qa faaud aa पिण्डां स्तां स्त दनन्तरम्‌” |

इति परतस्तेनैव पिरडनिन्वपणस्यो पसंहा राच्चैवमवगच्छछामः उप- संहारः खल्वयं आआद्प्रकरण्णेषे दश्यत तस्मात्‌ ,--पिर्डप्रदा- नस्यैवायसुपसंहारो Weert: ,--दरत्यपि waa वक्तम.। अपिच पिण्डदान श्व पिर्डनिव्वपणपदं प्रय॒ क्ष- वान्‌ मनुः,--दत्यवगच्छामः। कथं, HAT? WY पुर RATATAT, ,- “atg तस्छादवि;ःओेषात्‌ पिण्डान्‌ कत्वा समाहितः श्रीट्‌केनेव विधिना faatefamqe:” | दति परस्तादपि,--

““पिर्ड निव्वै पण केचित्‌ पुरस्तादेव gaa” | sfa,—fawnera एव पिर्डनिव्वपण्पदप्रयोगो दश्यते ufos | कस्यचित्‌ पिर्डदानम्‌, कस्य चच ब्राह्मणभोजनं प्रधानम्‌--दत्यतो- fe कारणात ससुचयपत्तः प्रादुभवति तत्‌ किमत्र करिष्यन्ति

अन्यतरप्राघान्धावे दकानि वचनानि | खल्वयमलङ्ारः ससु्य- पनस्य दोषः | तस्मात. तत्तदाक्यप्यालोचनया क्रचित्‌

९४४ at fratia [४.३ ख. ]

faw: प्रधानम. ,--यथा गयापिषश्पिदयन्नादौ क्षचित्‌ ब्राह्मणभोजनम. ,-धथा निल्यथ्ाहयादौ waa तविशेषादुभयं प्रधानम यथा सपिण्डोकरादौ। sag fa विद्रे २ॐ॥ ll

दूति महामहोपाध्यायराधाकान्तसिश्ान्तवागोशभल्यचायथा- सजथोचन्द्रकान्ततकालङ्गारस्य कतौ गोभिलोयग्ण्द्यसूत्भाष्ये चतुथप्रपाठटकस्य ठतोया खर्डिका समाप्ता °

गोभिलोय-रुद्यसते चचतुथेपरपाठके चतुधौं खण्छिका |

nn कि ie

प्रथेदानौ प्रसङ्गाज्ञाघवा चच अन्व्टक्य विधिं frefoeast ऽप्यतिदिश-

व्राड,-

अन्वष्टक्यश्यालपे पाकेन पिर्डपिदठयन्ञो व्याख्यातः १॥

परन्वटक्यक््मरि यः areata: विहितः, तेनैव विधिना पिष्ड-

पिद्टयन्नो व्याख्यातः नगु, अन्वषटक्येन,--इति awe किमयम्‌ अन्बष्टक्यस्थालो पाकेन.- इति स्थाली पाकग्रहणं क्रियते मास-

चरुनिहच्यर्धमित्याष्ट | कथं नाम ? अन्व्टक्येने तिङ्घते स्थालौ- पाको मांसचसचेतिदयमेव प्राप्यते, तत्र यत्‌ पुनः स्थालौपाक- गरहणं करोति, तद्दोधयति मांसचररतर नास्तोति

तद्धि पिढयन्नः-- इति वक्तव्ये fawfoaaw:,——sfa कथं चिर्डग्रणं क्रियते ? उश्यते पिषटयन्नःः-- दति छते खख्षन्वा- eraizrafa अयमतिदेश: स्यात्‌ चानिष्टः | पिण्ड पिद- TAN तत्रातिदेणत्‌ एतस्मात्‌ कारणात्‌ पिष्डपिटयन्नः, इति सूतितम्‌ saat पिश्डग्रहशं कुव्यैब्रेतस्य faite विण्हप्रधानतां दयति कथं ava? fasta यव पितर- दृश्यन्ते सोऽयं पिर्डपिटवन्नः 1 तथाच निगमः | श््राहितामेः

९४६ गोभिष (8. 8 ख. ]

faaga fata, afa वा ब्राह्मणान्‌ भोजयेत्‌” इति fow- स्यासम्वे ब्राह्मणभोजनसुपदिशति ०॥१॥ ०॥ अरतिरेशवशात्रवम्याभमेव माभूदित्यतः कालान्तरविधानाथंमिदः- माइ

एवं aq | कः पुनः fawfuaast aa,—asanaqearerataraa व्या- ख्यातः, कोवा तस्य कालः उच्यते |

अमावखाया तत्‌ खादम्‌ 2

तत्‌ पिण्डपिटयन्नाख्यं खादममावस्यायां कस्व्यमिति GaN: | sfafet पिर्डपिटयन्न कथं तत्र wanea:——sfa vena: सूतं पूवं द्रष्टव्यम्‌ ०॥२॥ °

भमावस्याप्रसद्गदाह,--

दूतरदन्वाहाय्यम्‌ ३॥

eatzut ददितीयमिवयर्थः। अनु पश्ादाह्धियते,--इत्यन्वाहायं नाम wean कत्तंव्यमित्यनुवत्तते। कस्य पशात्‌ 2 पिर्डपिढयच्चपिण्डानां, तस्येव वा,--इति gai कस्मात्‌ ? उपखितल्रात्‌ ¦ wa va यपिणर्डान्वाहाव्यकम्‌--इत्याख्यायते | तथाच ग्द्यान्तरम्‌ | “यत्‌ Ae कश्मणामादौ या चान्ते दक्षिणा भवेत्‌ | श्रमावाख्यां दितौयं यदन्वाहाय्ये तदु अते |

इत्वमावद्ायां feta अादस्मान्वादाय्यत्वं स्मरति नच,

[ue] VUAAA | , 289

“पिण्डानां मासिकं खादमन्बाहाव्यं विदुबृधाः” | दति सरणात्‌ पिष्डानां पितुषामन्वाहाय्यं मारेकढसिजन कां यत्त- मयेति तत्त कारोक्तं युक्तमिति वाच्यम्‌ कैवलान्वाहाय्यषदे तद- ंस्यासम्धवात्‌ | TAMIA पूर््वोक्तग्ह्यान्तरविरोधाच् | प्रकरशच्चैवसुपरध्येत | तस्मादनम्नेरमावस्याख्राइं नान्वाहाव्य- मित्यादरण्णेयम्‌

तदत्र ब्राह्मणभोजनं पिर्डदानच्च षसां कत्तव्यम्‌ तथाच ग्टद्यान्तरम्‌ “aad faw car प्रदाय ब्राह्मणान्‌ भोजयित्वा तथैवभेतेभ्यो मातुञ्च पिढभ्यस्वीं स्रौ न्‌ पिण्डा नवने निज्य निदध्यात्‌” —sfai श्रत, मध्यमं fowa—sfa पिर्डपिढठयन्नविषयम्‌ ब्राह्मणान्‌ भोजयिला,--इत्यादिकमन्ाहाव्यखादपरम्‌ एतेभ्यः, --इति पिर्डपिटयन्नोपान्नाः खपितरः पराख्श्यन्ते! Tay, fawfaarst श्रयाणाभेव पिण्डदानं स्यात्‌ तथाच कन्म

प्रटोपः |

“कषंसमन्वितं मुक्ता तथाऽऽदयं खाइषोडशम्‌ | ^. प्रत्याड्दिकच्च, शेषेषु fuwr: स्यु: षडिति fufa:” ofa i aay पिण्ड पिटयज्नेऽप्यस्ति ०॥३२॥ °

सक्षत्‌ Hida छतं मामस्त.--इत्येतदथमाह,-- मासौनम्‌

मासि मासि क्रियते,--इति मासोनम्‌। अधिकारात्‌ ओादद्य- मपि, पुनरानन्सर््यातिरेकात्‌ अन्वाष्टायमेव ०॥४॥ °

२४८ मिल्लौय [3a खं, |

समाप्ता प्रासङ्गिको कथा प्रकतमघुनोच्ते,--

दलिणाग्नो इविषः सथस्करणम्‌

अतिरङेशस्वरसादाहितामेरपि शलाग्नावेव माभूदित्येतदथमिद- मुच्यते यो गाहपत्यादानौय प्रणीयते, सोऽयं द्तिणाग्निः ऋज्वन्यत्‌ ०॥५॥

= ततश्चवातिप्रणयः॥

ततस्तश्छादसिश्वाग्नेरेवाम्निमुदधत्य भ्रतिप्रणयः पूर््वोक्षलक्षणः कत्तं व्यः चशब्दात्‌ होमोऽपि ata BTA ॥०॥६॥ °

ष्रालाम्नावनाहितागम्नेः

अनाहितामेः aaa: maa इविषः संस्करणं होम कन्त व्यम्‌ श्रतिप्रणयश्च तस्मादेव स्यात्‌ | ननु, एतदटवाचय' शालामिः खख्छेतदधं एव उच्यते दत्तिणामेरुपरेशादनाहितामेः faw- पिद्धग्रन्न एव a स्यादित्यपि aeafaener wren: | ्रतस्त्निरासाथमेतदुच्यते ०॥७॥ eo

एवन्तावत्‌ आ्आहिताग्निशालाग्न्योर्यो fata: सूत्रितः, भरयेदानी- सुभयसाधारणणौं इतिकर्तव्यतां वक्तसुपक्रमते

एव वा--

fa aq एव अन्ष्टक्यप्रकारः सुवित विधेषव्यतिरेकख पिर्ड- पद्यन्ते स्यात्‌ ? एवं खलु प्राप्तम्‌ | ठव प्राप्ते इदटमारभ्यते--

[8 प्र. $ @.] रद्यब्वम्‌ | २४४

एका कषः

कत्तव्या,--दति gate: 1 fren तिसृणां प्रा्षल्रादेकषेलयु- ष्यते। सा ख॒ुख्वियं efaua स्यात्‌ कस्मात्‌ भन्वष्टक्यकम्धणि ाम्नेय्यभिसुखौनां कपुषामामेग्यभिसुखैः कुशः स्तरणदर्शनात्‌ , ew दस्तिणागरैः qa: परिस्तरणोप्रदेात. wet भ्रपि <fa- शाग्रतववगमात्‌ | तया BAF |

“efaurat acayg fuaay परिस्तरेत्‌"ः | दूति | efauarfafa पाठेतु व्यक्तं कष्वां दक्तिणाग्रत्वम्‌ ॥०॥८॥०॥

ASA दचिणतोऽग्नेः स्थानम्‌

तस्याः wat efaun efauai दिशि भग्ने; खानं, पुन- रन्वष्टक्षक्मवत पूव्वेतः॥०॥९॥ °

नाज्रोर्सुकनिघधानम्‌ gett

दक्षिषादं aut यदुरमुकनिषानं तदरोक्तमासौल्‌ , aca कत्तं - व्यम्‌ ॥०॥१०॥०॥ AAT ११॥ + * तत्र RUT पश्चात AeA , सोऽयं खस्तरोऽत्र Hey: ११९ ® it

ATAARAYA १२॥

अत्र weal Uae भ्रभ्यष्ननद्ध ते अश्चनाभ्बन्नमे way ३१

२१० गोभिलौबं [ey ४. ] दौवीरान्ननं areata, अभ्यज्यतेऽनेन --एत्यभ्यद्वनं तैलम्‌ °» Whe ll सुरभि॥ १३॥ अन्न कत्तब्धम्‌ ॥०॥१२॥०॥ a निंह्वनम्‌ १४ tt fagat नमस्कारोपलसितैमन्वेः दसिणोक्तानौ पाणो क्षत्वा,--

इत्येवमादिना aa यदृक्ञमासीत्‌ , तदत्र aa | ते खख्विमे प्रतिदेणागता इह प्रतिषिध्यन्ते ॥,०॥१४॥०॥

उदपाच्ान्तः १५॥

पिण्डपरिषेका्थमुदपाव्रमन्तो यस्य, सोऽयसमुटपाजान्तः पिर्पिद- UG: सात्‌ ननु, एतदवाचयम्‌ , भतिदेशाटेव प्राप्तत्वात्‌ | उष्यते | यावदुक्षकरणाथमेतदुच्यते तेन, ‘areata निःचिपैत्तुष्णोम्‌'-- इत्यादिकं कन्य va भवति भन्यदपि प्रयोजनमुत्तरत्र व्यामः Won tyne

वासस्तु निदध्यात्‌ १६

ऋलुरचराथः। aq, किमथंमिदसुष्यते, वासः खखतिदेश्याटेव लभ्यते ? वासोऽन्तरविधानाथ म्‌--इत्याइ | तुशब्देन Geta वासो- व्यवच्छिद्यते कथं mad? gata खलु वासोऽतिदेश्यादेव प्राष्मते,--इति तदधं पुनः सूवष्यममवेकभेव स्यात्‌ | तस्माद्‌ बामो-

[su.e@. ]

TUT | २५९

इन्तरमत्र विधीयते, - दत्यवगच्छामः | एककार्य्यात्वात. Gera वाखसो fasta: स्यात तज्चिहत्या मन्धोऽपि तदौयो ये चाज लामनुद्त्यादिः प्रत्येकेन दानञ्च निवत्ते तेन, “एतदः पितरो- ara: «fa यथाऽऽ्नातेनैव मन्त्रेण वाससो निधानं सिष्यति। भत- एव॒ “पूर्ववोज्ञस्य वासोनिधानविधेनिंह्य्थमेकवासोनियमाथंच्च पुनरिदमुच्यते तेन faa? वाससु निदध्याठ्‌--द्त्येकवचनो- पदेशात्‌ “एतदः पितरोवासः”-- त्यनेन यथाऽऽजातेन WaT a मेवात वासोनिदध्यात्‌"”--इति भहनारायणोपाध्वायाः अपूर्वे खरघत्र॒वासोविधौयते। अ्रतस्तदेकत्वमपि पश्चकलत्ववद्‌ विवक्षितं भवितुसुचितम्‌ ! तदस्मात्‌ वंङ्कतादिशेषो पदेशात्‌ wrad प्रत्येक वाससोनिधानं निवत्तते। ada वासः प्रत्येकं wad निघा- तुम्‌ तस्मात्‌ “एतदः पितरोवासःः- शति मन्ते बहुवचनान्त- पिढठपदोपादानात्‌ सजे aa a वासस एकक्वमसंयोगाच्च aaa त्रीन्‌ पितादौनुदिश्यैकभेव वासः प्रिरडतये निधातव्यम्‌ पित्रा fefat खल्लस्मिन्‌ प्ररे agaamare पिठशब्दस्य प्रयोग- दति watara |

अतएव कर्प्ररोपै काल्वायनः।

""श्रघ्येऽन्षथ्यो दके चेव पिण्डटामेऽवनेजने aaa fafaafa: स्यात्‌ खधावाचन waa” |

saute aafafaafa त्रुवाखः ufeaferafafeag तन्- मभ्यनुजानाति | अन्धा परिगणनान्थंक्छापक्तेः भष्यादिवत्‌ वाद्ोनिधानमपिवा परिगणयितव्यं रत्‌ wea कात्यायनः

९५२ मोभिलौब [४ प्र. ४अ. ]

स्यो पजोव्यविरोधः। भाचार्ययों gqavqaafe प्रत्येकं वाससः प्रदानं सूत्रयाश्चकार। नेष दोषः। अन्धत्रैतदभिधानात्‌ श्रभ- विष्यत्‌ कात्यायनस्योपजौव्यविरोधो यद्यसावन्वष्टक्यकश्र्येत- दभ्यघास्यत्‌। नतु तज्चैतदभ्यधात्‌। किन्तु ततोऽन्धन्रैव तेनेद- मभ्यघायि। अन्वटटक्याटन्यच्चव ACT साक्षात्‌ परम्परया वा पिण्ड पिठयन्ञन विक्रियते, तन्व्टक्यस्थालोपाकेन fow- पि्टयन्ने चे कत्वाहाससः wad वाससोबहत्वं निव्षते ¦ तस्मा- area पजौव्यविरोधः

ननु तथापि विरोध एव कथम्‌ ? sad: wave तावत्‌ प्रत्येकं तिलोदकदटानसुक्गमाचार्येण। uta afa- षिद्म्‌ तस्माद, यच्चानेन विक्रियते aaa, aq करणोयं भवति। तत्र यदि प्रत्येकं क्रियेत, तदा परिगणनान्थक्य- प्रसङ्गः। अथ agua तन्तेण क्रियेत, तश्चाचायसव- विरोधः नेष दोषः कुतः विषयभेदोपपत्तः। भाच ava प्रत्येकं तिलोदकदानसुक्तम्‌ 1 कात्यायनोऽपि |

“तृष्णां एथगपोदवयान्नन््ेण तु तिलोदकम्‌” |

दूत्यनेन तत्र तथैवाह Waa तु तेनाष्यादिव्यतिरिकेषु तन्- मनुन्नातम्‌ , प्रक्षतो। तत्र तथाऽभ्यनुन्नाने विरोधो भवेत्‌, a त्वेवम्‌। चोदको fe विक्षतावुपकारकाकाङ्धिख्यासुपकार- कान्‌ प्राक्ततान्‌ पाथान्‌ प्रापयति। क्रमश्वापज्खव्यैतां तेषां साहाय्य Faq गुणभूतः। उत्तरकालं हि प्रयोगप्राष्भावाय क्रमस्य प्ता भवति यथा चातुर्मास्येषु aata wafa wa-

[४ प्र, 8. ] CWT | २५६

मध्यन्दिने सायमित्यहृः कालेष्ित्वष्टो नामवगमात्‌ सद्यस्कालतायां विधेरनुमामात्‌ ward इयहकालतस लोपः! एवमिहापि परिगणितव्यतिरिक्तेषु तन्तानुमानात्‌ maar प्रत्येकं दानस्य लोपः स्यात्‌ तथाचोक्तम्‌ “श्रपिवा क्रमकालस-

युक्ताः सदयः fata तत्र॒ विधैरनुमानात्‌ प्रजतिध््मलोपः स्यात्‌? इति। यथा awash vad भक्षाणां विदृतलात्‌ चोदकेन fagatai प्राप्तेऽपि we भक्षाणां waged, तथा- ऽचापि प्रक्लतो तिलोदकस्य प्रत्येकं दानात्‌ चोदकेन तथाभूतस्य प्राक्नादपि तन्त्ेरीव तदानम्‌ | ननु कष्णलचरो “एकधा awd परिहरति'- इति वचनात्‌ सह समपणम्‌ तथाचोक्तम्‌ एकघो पद्ारे awa बह्ममत्राणणां प्रकतौ विदतलात्‌”--ष्ति। उच्यते। इहापि “अ्रघ्येऽत्तय्योदक्ते चेव इत्यादिवचनात्‌ परि- गणितव्यतिरिक्तेषु तन्ताभ्यनुज्नानात्‌ वचनावगतमेव तन्तमनु- छान fafa समानम्‌ |

sefacial सन्दिष्यते। किमाडितानेः ares were पिण्डपिढयन्नस्य ममु चयः, आहोखित्‌ विकल्यः, अथवा ara श्य faafa:, उताहो ada १--इति i उच्यते are faafa- waa भवति कस्मात्‌ उपदेशस्यानधकत्वापत्त:। ससु-

योऽपि युज्यते ; एकाथल्वात्‌ विकल्पोऽप्यसङ्गतः : श्रतुस्य- बलत्वात्‌ पक्त UMN wed परित्यच्येत तच्चानिष्टम्‌ तस्मात्‌ , awa निघ्ठत्तिरित्यवगच्छामः। fawfaeay: खल्व स्मच्छाखायां wat नखलु सखशास्तोक्तसुपेच्य पार- aifga योतसुप्रादातुसुचितम्‌ तथाच Aare: |

५३ ai faatta [sy ख.)

“afmar जरिविधा प्रोक्ता मुनिभिः क््यकारिणम्‌ | क्रिया परोक्ञा aatar चायधाक्रिया। सखशाखाख्रयसुतृज्य परशाखाशखयन्तु यः। कक्त्मिच्छति दुर्मेधा मोघं wae चेष्टितम्‌ Walrad खशाखायां परोक्तमविरोधि F 1 farfsacasanfaniaifenaaq”

इति भरपिच qaa उदपात्रान्तलं पिण्डपिटठयन्नस्य qauar- चार्य्य; पारशाखिकं खतं नाजुमन्यते। ओते पिर्डपिटयन्न wa- वधानाजिघ्रणादिकमपि उदकनिषेकात्‌ परतः Aad) wat पाह wefan: ara एवाचायसम्मतः पिरडपिटठयन्नः, ओ्रौताजिमतस्ु पारशाखिकोऽपि ओौत एव, भमिहोत्रादिवत्‌ , —tf tio १६ tou

अवसिता प्रासद्धिको कथा भयेदानौीमष्टकाकन्मरेषमेवागुवन्त- मह,-

AAT मष्टम्या स्यालौपाकः १७

कन्त॑व्यः,- इति सूत्रथेषः। wert a,—sfa निर्वापः

yo | १ॐ॥

ME जुह्यात्‌ १८ तशय खालौपाकस्येकदेश्ं जुहुयात्‌ १८ °

अष्टकायं खाति जुषटोति १९

[eu gw. VAT | ३५४

RATT: पूर्व्वे यव शुहोतिना सिदे पुनजहोतिम्रहशं शाक- चरोरपि शोमप्रज्ञापनाथम्‌॥०॥१८॥

सालौ पाकाहताऽन्यत्‌ Pe

कतभाष्वमेतत्‌ ०॥२०॥ ° शाकं व्यञ्चनमन्वाहाय्यम्‌ २१॥

अनु पश्चादोदनचरोराद्धियते,-दत्यन्वाहायं शाकं व्यञ्जनं कुयात्‌, --इति सूवगेषः। wea भवति भ्यामष्टकायामोटनचरोः पञ्चात्‌ MHA: RAW सच शाकचरुरोदनचरोव्यष्लना्थंः मांसादिचसवत्‌ तथाच पूर्व्वाटकायासुक्तम्‌ |

“भ्रोदनव्यच्ननाथन्तु पश्वभाबेऽपि पायसम्‌

wea अखपयेदटेतदन्वष्टक्येऽपि Haw” | शति होमोऽपि पूव्व्तश्तेखेव स्यात्‌ कुतः शाकस्य wWeA- तयोपन्धासेन खातन्तानिराकरयत्‌। तथा. चोक्तम्‌

“WARY फारगुनाष्टम्यां स्वयं पन्नयपि वा पचेत्‌

यसु शाकादिषोमः कार्य्योऽपूपाषटकाऽऽहताःः दूति अन्वाहाय्यः,- दति केचित्‌ पठन्ति। तवच, शान्दसत- माशख्यणोयम्‌ अन्वाहायश्चररिति चरसग्बन्धविवश्चया वा कथ- चित्‌ सङ्गमनोयम्‌ भन्वाहार्े,- दति पाठे, भन्वाहाय्ये ; पूर्व्वा टकाघ्ाः प्रक्रतलादोदनचरोः पष्ादाज्िवमाशे मांशबरौ-

२५९ गोभिक्ौवं [sy ४३ ख. |]

ततस्थाने,- ष्येतत्‌। तथाच, वदीयमां सचरुखथाने wa शाकं ae कुर्यात्‌ ,--श्त्यथंः। अन्वाहाययाहे,- इति कथं नं व्यते (नाष्टकासु भवेत्‌ आदम्‌" --दइत्यषटकाक्छन्वाहाय- qrefatarq—ecarw तस्माद्‌ यथोक्त एवाथः *॥ २१॥

अथ पिदठदेवद्येषु प्रशुषु-वह वपां araae:. faaea ofa वपां जुहयात्‌ २९॥

wane: gatarar: पखितिकत्तंव्यताया भतुद्रच्यधः पितर ये पशव भ्रालभ्यन्ते a ca पिदेवत्याः पशवः) तेषु पिटदटेवल्येषु पश्यषु,-- वष वपासिति way वपां जुह्यात्‌ पिदढदृवत्याश्च पशवः,-- “शो तियेऽभ्यागते Be महोच्ेण महाऽजेन वा दद्यात्‌" -ष्त्येवमादयस्तन्तान्तरोक्ता भादरणोयाः। कृतः ? ane?

विधानाभावात्‌ भ्रोदनचरोच्चात्र, पिढभ्यसूवा,- दति निव्वापः स्यात्‌ कस्मात्‌ ? पित्रथत्वात्‌। एवं, सव्योत्तराभ्यां पाणिभ्यां aay way फलोकुय्योत्‌ way प्र्षालयेत्‌ प्रसव्यमवधघटयेत्‌ देसिणत उदहासयेत्‌ नच प्रत्यभिघारयेत्‌ अटर्चस्य aa निष्ठत्तिः स्यात्‌ कुतः मन्तसिङ्गविरोधात्‌ | vay, भवदानानि सत्रौय तिधा विभागमक्तत्वेव खखालोपाका- छता सौ विष्टक्तदाहता वा श्रवदाय, faa: खाहा-दइ्ति सक्ल- टेव लुडयात्‌। प्रोक्चरनिव्वापप्रधानहोमाञ्च प्राचौनावीतिनेव awa: | कुतः पिवथत्वात्‌ | तथा चोक्तम्‌ श्राचौनावौतिना कायं पिवेयषु प्रों पशोः दज्िशोदासनान्तञ्च चरोर्निवं यणादिकम्‌

[sa 3a. ] TTR | २५७

सन्नयशथ्चावदानानां प्रधानार्थ etac: | प्रधानदहवनच्धेव शेषं प्रक्ततिवहवे त्‌? |

दति ५०॥२२॥०॥

देवदेवलत्येषु-- जातवेदो वपया गच्छ देवानिति nes

Zara ये पशव आलभ्यन्ते इमे Zaza: पथवः Aq जात- वेद इति wate, वपां yeaa ,- इत्यनु वत्तते श्राह के पुन- वदेवत्याः पशवः उच्यते योऽयं agate ‘aqar गवा यजेतः-इत्येवमादिना सूत्रयिष्यते ; ये तन्तान्तरे,--“हिरण्य- कामो ऽमावस्यायां मणिभद्र रोडितेनाजेन यजेत, गोऽखकामः पौणमास्यां श्वेतेनः,- श्त्येवमादयः, ATA Satan: पशवः तत, वासुकरणि वास्तोष्यतये त्वा,--इति निव्वापः। शोभे तुं विशेषं वच्यति 1 मखिभद्रयागादिष्ठु मणिभद्राय ला,-इ्त्यादि- निर्वापः मणिभद्राय खाहा,- इत्यादिको होमः won २२ ॥०४ कथं पुनन्नायते; यन्ञखिभदरयागादिषु aferga,—sarfea faatagtal भवतः,- इति उच्यते

अनान्ञातेषु तथाऽऽटेशं यथाऽटक्षाये खाहेति जुहोति २४

्रा-सम्यकं Wa area तन्न भवतोत्यनान्नातम्‌ तेषु यथेव यते, तथैवादेणो यथा भवति तथा कत्तव्यम्‌ एतदुक्तं भवति ^ -~, येषु समशनोयवरुहोमो पनयनत्रतान्साविववरुषटोमादिषु देवता ३३

ue गोभिलौय [8प्र, ४ख.|

निर्दिश्यन्ते मन्ता: ; ay यदेव wat तदेवादिश्च निव्वेपत्‌ HINT | एवञ्च, समशनीयचरौ श्रम्नये ता,-इत्यादिनिर्वापः, अनये खाहा,- wafers होमः एवं सावितचरुहोमादिषु यथायथमूहनोयम्‌ | येषु पुनराग्रहायश्यादिष देवता नोपदिश्यते इोममन्तञ्चाव्यक्तलिङ्खः ; तेषु यावन्मात्रं वाक्यादवगम्यते, तावत- एवादेशः निर्वापे 1 ्रादिष्टमन्तेण तु होमः येषु पुनबैत्यादिषु मन्तो नोपदिश्यते नापि gaat. तेषु dart ला,-दइत्यादिना निव्वाोपः, Gar खाहा,-दत्यादिना होमः स्यात्‌

भ्रव टान्तः धयथाऽषटकायै खाडेति जुहोतिः,-इति। यधा Maeva खाति यदेव क्णो नामधेयं तेनेव जुहोति, एवं danfeafu,—efa बोडव्यम्‌ we ननु, विषम उप- न्यासः,--चै तारिष देवता मन्त्रश्च नोपदिश्चते, चेवमष्टका | aa हि दैवता उपदिष्टा उच्यते। wagufest तच देवता, तथापितु भ्रन्तिमाष्टकायां अ्टकायै खाहाः,- इति क्मनाम- सेयेनैव होमः क्रियते, सुवप्रामाश्यात्‌ | खल्वयं कम्नामधेयेन Slalsa दृष्टान्तोक्ततः | तस्माददोषः ०॥२४६॥ °

स्यालौ पाकाव्‌ ताऽन्यत्‌ २५ व्याख्यातायं सूतम्‌ ॥०॥२५॥ ०॥

SG प्रस्नायमाने गोलकानां मध्यमपणंन जुदु- यात्‌- यत्‌ कुसोदमिति २६

(sy. 3@.] रुद्धदअ्म्‌। २५६

णं प्रसिदम्‌ | तस्मिन्‌ प्रज्ञायमाने प्रकषण ज्ञायमाने गोसकानां पलाशानां मध्यमपणेन मध्यमच्छटेन BRAT, यत्‌ कुसो दमिति- Heat | भथ, प्रन्नायमाने,-- इत्ये तदवायम्‌ - इति चेत्‌ यत्‌ खलु ऋणं प्रकर्षेण ज्ञायत एव केवलं, पुनरपाकन्त शक्यते, aaa होमोऽयं यथा स्यादिव्येवमर्थत्ात्‌ एतदुक्तं भवति | ऋण- मवश्यमपाकरणोयम्‌ | अन्यथा टोषश्रवणात्‌ तथाच ख्यते |

“तपसौ चाग्निहोत्रौ ऋणवान्‌ fae यदि | अग्निहोत्रं तपथचैव aaa धनिनो भवेत्‌" | इति तधा

ऋणं ये प्रयच्छन्ति बुदिमोहात्‌ area | धनदातुस्तदोयं स्यात्‌ पुण्यं तेच पुरोहिताः |

sta “"ऋंखानाञ्चानपक्रियाः- इति चोपपातकगणनायां मनु- नोक्तम्‌ यदि पुनरव्यन्तमेवाधनो शक्रोति तदपाकन्तम्‌ , तदैवं जुह्यात्‌ ,- इति अन्ये तु वणयन्ति,- नटे धनिके तटक्थमागि- निच, णापाकरणासस्वे जुहुयात्‌ ,-इति। तदसङ्गतम्‌ कस्मात्‌ रान्नोऽप्यन्ततस्तदटक्‌थभा | नहि कदाचिदपि रान्नोऽभावोऽसि। तमिमं होमं यावव्सद्यखणं ताच्छह्य मिष्छन्ति | fanvlagq मन्यन्ते ॥२७॥०॥

अथातो इलाभियोगः २७

वर्तिष्यते इति gate: 1) same: पून्मप्रक्ञतापेत्तः | कथं

२६० mfr [४प्र. 3m]

ara? यथा qataravaretta भ्रवश्यकन्तव्यानि, एवमिद- मप्येतस्मिन्‌ निमित्तं सत्यवश्यभेवःकससंव्यम्‌ ,-- ईति अतःशब्दो- डेत्वर्थः। यस्मात्‌ ;-

“ऋताङताभ्यां wat सृतेन प्रमृतेन वा?

दति क्रष्याऽपि जीवनं मन्वादौनामनुमतम्‌। अतः Wand कारणात्‌ इलं लाङ्गलं तस्य भ्राभिसुख्येन योगो इलाभियोगः, --क्षिप्रारम्धः ,-- इत्येतत्‌ ॥२७॥ Oo

Gu नक्षते खालै पाक पयित्वे ताभ्यो टेवताभ्यो- जुह्यात्‌, इन्द्राय AVA: पच्न्यायाशन्ये मगाय रे८

ऋलुरच्चराथः देवतानां विसमासकरणं निर्वापद्ोमयोः एथक्त- प्रज्ञापनार्थम्‌ ॥२८॥

सौतामाशामरडामनघाञ्च यजेत ९९

ऋलुर्षराथंः। “as? इत्यत ्रढां--दइति पाठान्तरम्‌ विखमासकरणं yaaa) श्रथ, पूव्यैवत्‌ चतुष्थन्तनिर्देशेनैव सिदे किमथं विभक्िमतिक्रम्य यजेत,--दति ga: क्रियते ? श्राज्ये- नामूषां देवतानां होमप्रन्नापनाधमिल्याहइ कथं नाम ? पूव्वै- विभक्तिमतिक्रामन्‌ यजेत,--षति पुनः yea, पू्व्वारामेव

4

[४ प्र. ख.] सद्यसव्रम्‌ | ९६१

देवतानां चसभागाभि सम्बन्धः नामूषाम्‌ -इति दशयति wai पनटे वतानामाच्येनेव होमः स्यात्‌ तथा चोक्षम्‌ |

“आश्वयुज्यां तथा wai वालुकश्मणि याच्निकाः | यज्ञाय तच्छवेत्तारो BART ways |

दे पञ्च हे क्रमेखता इविराहतयः सताः |

शेषा आज्येन होतव्या इति काल्याय्नोऽब्रवोत्‌ःः !

दति ॥०॥२८॥ ०॥

एता UA SAAT: सीतायन्नखलयन्ुप्रवपशप्रलवन- पथ्थयणेषु ३०

येत,--इत्यनुवत्त ते | सोता लाङ्लपडतिः, ae’ सेश्रमिव्येतत्‌ | ततर यो यन्नः सोतायच्नः। चायं कष्टस्य Fae पूर्न्नोत्त- UE wa पक्घत्रोहियवमध्ये चतस्य पृ्वार्दोत्तिरां ,- दति केचित्‌ ia qed सोतायन्नः शरदि वसन्ते स्यात्‌ कस्मात्‌ विशेषाभावात्‌ | पकं शस्यं छेदनात्‌ परतः चैतादाक्षष्य aa परिष्क्ते देशविशेषे wid, सोऽयं खलः aa खलयन्नः क्तव्यः खल्वयं खसयन्नोऽप्युभयव्रैव करणोयो भवति ;-- यवानां खले, ब्रोदोणां खले 1 प्रवपणं बोजवपनम्‌ प्रशब्दात्‌ VAST AAT BRAT यन्नः स्यात्‌ प्रलवनं धान्यानां ेद- नम्‌ प्रशब्दः पूव्यैवत्‌ पयथयणं--परि सव्यैतोभावेन धान्धा- मां खलादृगहनयनम्‌। «Yas सोतायन्नादिषु एता एव देवता; यजत

Ver गोभिलौवे [ ४. सख. |

ननु, प्रवपणक्रमस्य युक्तत्वात्‌ कस्मात. क्रममेदः क्रियते? उच्यते। सीतयन्नखलयन्नोस्तावटादितो निदेशः त्रीदहियवयो- Sata धान्यथोस्तयोः करणप्रन्नापनाथंः। प्रवपणादौनां क्रम- मतिक्रम्याभिधानं शारदधान्यमतिक्रम्य तेषां करणप्रन्नापनार्थेम्‌ तेन, सोतायज्ञख नयन्नयोरुभयत करणात्‌ ward यन्ना मवन्ति, प्रवपणादोनां सक्लत्‌ करणाच्च त्रयः, मिलित्वा संववसरे सौता- यन्नादयः सप्र सम्पद्यन्ते अष्टमञ्च इलाभियोगः,- इति i अत एवोक्तम्‌ “सप्त सोतामखादटयःः- इति |

इूद्मिदानों afega i एता एव,- इति किमनन्तरोक्ताः alan Saar: पराङ्श्यन्ते आहोखित्‌ geal इन्द्रादयः ! ताहो wal एव १- इति aa, yal: पञ्च,- दति कैचित्‌ वणंयन्ति कुतः ? देवताशब्दसामान्यात्‌ Gera तावत्‌ एताभ्यो- देवताभ्यः, दति देवताशब्दः ययते, अत्रापि, रता देवताः,-- दति देवताशब्दः क्तः तस्मात्‌ , पूव्वासेव रेवताशब्दप्रयोगात्‌ yal एव WHA नोत्तराः | तदसङ्गतम्‌ | कस्मात्‌ यस्मादुस्षरा- सामग्रहणे सौतायाः ग्रहणं स्यात्‌ नच सोतायज्ञे सौतायाः परित्यागः कत्त सुचितः।

अन्ये तु, सव्वासामेव ग्रहणमिच्छन्तः, gaat yat: पश्च चव्वाहइतयः उत्तराश्वाज्याहइतयः,- दति मन्यन्ते तदप्यसङ्ध- तम्‌ | कस्मात्‌ एवम्‌--इत्यकरणात्‌ | एवं खस्वेवमिति Hara | खलु देवतायाः पराम द्रव्यमपि परामष्टव्यम्‌ —x<fa किञ्चित्रियामकमस्ति | तस्मात्‌ , एताः,--दति aaa: प्रकषत- परामग्रकत्वात्‌ एवकारकरणाच्चाविशेषेण सर्वासामेव देवतानां

[suse | TILA | ९६३

UUAT:, THAT SIA: | GAA चरुणा उत्तरासामाज्येन होमः दति तु नाजुमन्यामडहे प्रमाणाभावात्‌ | तस्मात्‌ सव्वौ- सामाज्येनेवाच होमः स्यात्‌ तथा चोक्तम्‌ |

““केवलाज्यद विष्काः स्युः सप्त सौतामखाद्यः'? | efa, अतिक्रान्तपरामथख्च नाचायस्याननुमतः,--इत्यसक्लदा- वेदितम्‌ i Re tot

आख राजञ्चोत्कर्षु THT २१॥

भ्राखुराजो सुषिकानां राजा ay vata यजेत seta, - इत्यत्व राः पांशवो भन्ते | चशब्दात्‌ सर्व्वेषामेव सोतायन्ना- दौनामन्ते घाज्येनायमाख जख होमः स्यात्‌ | तथा चोक्तम्‌ ^केवलाज्यडहविष्काः स्य॒: सप्त सोतामखादयः | आज्येनाखं यजेदमौ तदन्ते, नित्यमेव aq”

दूति | भ्राखराजाय खाहा,- इति होमः सौोतायन्नादिषु भाखु- राजहोमे स्िप्रहोमन्यायमिच्छन्ति यज्ञेत,.- दति पुनः करण

an, |

पूर्वर ककम्म्याशद्ानिरासाथंम्‌ ०॥३१॥०॥ इन्द्राण्या; स्थालो पाकः ३२

कन्तव्यः,--इति सूत्रथेषः। cera ला- दति निवापः ३२॥०॥

तख जुह्याटे काष्टका तपसा तप्यमानेति ३३ RAIA ३२ ॥०॥

२६४ गो भिल्लै [४१. ou. J

स्थालोपाकावुताऽन्यत्‌ खालौ पाकावताऽन्यत्‌ ३४॥

amie सूत्रम्‌ feaqd प्रकरकसमास्ययम्‌ भत्र fafa- दत्तव्यमस्ति तत्र तावत्‌ एच्छामः। कः पुमरिन्द्राण्याः खालो- पाकस्य कालः ? तत्र केचिदाद्ुः। चतुर्ट्को हेमम्तः- इति अषटटकाचतुषरावगमात्‌ fageda कर्मरोपटेशात्‌ चतुयट्टकाया- मेतत्‌ कत्तव्यम्‌ ,-दइति। तदसङ्तम्‌ कस्मात्‌ चतुरष्टक- पल्चस्याचाय्याननुमतलत्वात्‌ | तदिदमभिहितमस्माभिः ,--“तया गोतमवाकं खण्डो इत्यत्र | We तु.--चतयाः पाकयन्नमध्ये पाठात्‌ RATE तत्रानुपटेशात्‌ तददिषयताम्‌ एतस्य मन्यन्ते | तदप्यसमौचौनम्‌ | कुतः भनान्नातेषु तथा,ऽदे शम्‌-- इत्यनेनैव तत्र कन्थणः favara एकाष्टकेति मन्लिङ्गवि रोधा अन्ये तु, पारिभाषिकमेव भस्य कालम्‌--दच्छन्ति |

aa वदामः एकाषटटका,- इति मन्वलिङ्गाटेकाषटकायाभेतत्‌ कत्तव्यम्‌। तदिदं सामथ्यं नाम प्रमाणं वाक्यस्य बाधकम्‌ | UTE कां पुनरियमेकाष्टका नाम aa व्याख्यातारो faaca | माष्य- नन्तराऽटका एकाटका,- इति पृव्वेमौमांसामच्ये भाचार्येख णवरस्वाभिना निर्णोतम्‌ "माची वैकाषटकायुतेःः'- दति qa- यतो भगवतो जंमिनेरप्येष एवाशयोऽवधा्व्यते। ““भ्रन्याऽपौति- चेन्न भक्तित्वाटेषा हि लोके? दति qaaq aaa जेमिनि- माष्यनन्तराया WN एकाटकालं लोकप्रसिद्मिल्याह | तथा भापस्तम्बोऽपि “Are: aldara उपरि wevat, तस्या- Bay Wer या सम्पद्यते ताभेकाष्टकेत्याचक्तते?-- इति qaaa-

[eu 8a.] रद्यखचम्‌।. २६५

तदेवाह | मद्ाब्राद्मणभाष्ये तु चैत्रानन्तरायामप्यष्टम्यामेकाटका- शब्दप्रयोगः समधितः। केचित्त, area ऊष्कालभाविन्या- मटका यामेतेन भाव्यम्‌ ,--इति वदन्ति तस्यास्त्वेका्टकाल्वे किचित्‌ प्रमाणं पश्यामः। माष्यनन्तरायास्वष्टम्यास्तथात्वन्तु लोकवेदसिद्वमित्यवोचाम | तदत भगवन्तो भूमिदेवाः प्रमाणम्‌ ° ३४ °

दूति महामहोपाध्यायराधाकाम्तसिद्ान्तवामीशभटाचायथा तजग्रौचन्द्रकान्ततकालद्गरस्य wat मोभिलौयग्टद्यसूबभाष्ये चतुथ प्रपाठकस्य चतुर्थां खण्डिका समाप्ता °

२४

गोभिलौय-खद्यसते |

नतुथप्रपाठङे पमौ खदिका |

cat नित्यनेमित्तिकविषिः, अधेदानों काम्बविधयों वक्ष्या: सेषु तावत्‌ -- काम्येष्वत ATA

अतजरं arg विधिसुपदे्याम इति anita: wou ene = ¢ चेक wag च॑के २॥

gag नित्यनेमित्तिकेष्वपि वच्यमाणो विधिभवति,--ति एके WIA मन्यन्ते ॥०॥२॥०॥ कोऽसौ fafa: saa ,--

पश्चादम्नेभूमौ न्यञ्च पाकौ प्रतिषटाेदं ममे- भजाम इति॥ ३॥

जपेत्‌ ,- दति सूत्रेषः। पश्ठादमेरित्ाद्युज्ञायम्‌। न्यश्चपाशि- प्रतिष्ठापनश्च ,--

“efag वामतो वाद्चमात्ाभिसमुखभमेवच |

करं कारस्य कुरव्वोत करणे न्यञ्चक्मणः” | ति कश्मप्रदौपोक्तप्रकारेण कत्तव्यम्‌ खस्वयं--^“भूमिनपः” --ग्त्याद्यायते ॥०॥२॥०॥

[e342] zueay! ९९७ fa यथाऽऽ्रात एव मन्तोजप्तव्यः 2 न। कथं तहि

aaa धनमिति दिवा

रात्रौ क्रियमाणे कश्मणि ag शब्दाम्तं,--दिवाक्रियमाणे wife शनम्‌'-- इत्यन्तं कला, इदं श्ुमेरिति Bat जपेत्‌ ॥०॥ ॥०॥

इमधस्तोममिति ठचेन परिसमूदेत iy tt

दमं स्तोमम्‌ ,-श्ल्यादिना waaay ufeeq?q—fafaat- नम्न्यवयवानेकोकुयात्‌। waa ्िप्रहोभेभ्यः। तथा चोक्तम्‌ | “a garg सिप्रहोभेषु दिजः परिसमूहनम्‌ | sfai fagauraat समाहारः ठेचः। “ऋचि ेरत्तरपदादि- लोपश्च च्छन्दसि” इति तत्पदं सिष्ठम्‌ “छन्दोवत्‌ aarfa कवयः कुव्वेन्ति*--इत्यभ्यु गमात्‌ तदिदं परिसमूहनं यथा करणोयं, तदाह Brera: | "“क्ल्ाऽग्न्यभिसुखो हस्तो Barret सुसदहितौ | प्रद्तिचं तथाऽऽसोनः gay परि समूषनम्‌ दूति aaa ,-- दक्तिषदस्तेन कुशान्‌ ग्टडोता,--श्त्यसङ्गतेषा कल्पना भवदेवस्य hot Rie a

AQUA: पुरस्ताद्ोमानाम्‌

वेरूपाक्लः.--उपञ्च तेजश,- इत्यादि जपः,- ति केचित्‌ fae-

Res गोभिलौय (eq. ५ख. |

crane afay विद्यते, सोऽयं वैरूपाच्ः--भूभेवः खरोम्‌- द्त्यादिकोमन्तः,--इति AWAIT: पव्यमानमन््रकाण्डे तु "'भूमृवःखर महान्तमाकनं प्रपद्ये--इति परतीकं प्रपदयेषत- यैव प्यते ““विरूपात्तोऽसि दन्तानि" इत्येतदारभ्य वेर ura: aad: भट्भाषयेऽपि, “विङूपा्श्ब्टोऽस्मिन्‌ विद्यते afa बैरुपात्चतो मन्तः विङूपाचैऽसौव्येवमादिकः”-दव्युक्ञम्‌ खल्वयं वेरूपात्तः होमानां पुरस्तादग्रतो जप्तव्यः wea चिप्रहोमेभ्यः। तत प्रमाणं awa: |

होंमानामिति Faq सहोमकेष्वेव काम्येष्वेतस्य कत्तव्यतां दश्यति। पूर्व्वाणि तद्यंहोमक्षेष्वपि कर्तव्यानि ? न,- ड्य चते। कस्मात्‌ भ्रग्निसम्बन्धेन विधानात्‌ न्धञ्चकरणं परि समूद्नञ्च खल्व मिसं बन्धेन विधौयते खल्वहोमकेऽग्निरस्ति पथापि खयात्‌ -एतस्मादटेव कारणात्नत्ाप्यम्निमुत्पादयिथामरे, --इति अतोच्यते नाप्रयोजकत्वात्‌ नैषा areal Haat | कस्मात्‌ श्रप्रयोजकलात्‌ चिदं खल्वम्निमनूद्य तत्‌संबन्धेन जपादिकमेव वाक्यानि विदधति, पुनरम्निसुत्पाददितुमपि प्रयो- जयन्ति। कथं Waa? वाक्यस्य तव्रासामर्यात्‌। उभयपरत्वे वाक्यभेदापत्तेश्च कथम्‌ ? अनिसंबन्धेनेतानि कर्तव्यानि, अग्नि शोत्पादनौयः,- इति यदि दावप्यर्थो विधित्‌सिती, भिद्येत afe वाक्यम्‌ | अन्धदस्य रूपं विधोयमानख अन्यच्चानू यमानसख्य भवति | तस्मात्‌ ,-सखहोमकेष्वेव एवमन्तानां करम्‌ ,- दति सिम्‌ | त्छकारमसतु,--हामानां वच्यमा णप्रागुक्तनित्यनेमित्तिकानाम्‌ ,- दति वण्याद्चकार॥०॥६॥ °

18 प्,५ख. | CITA | ९६६

काम्येषु A AVS lO |

प्रपदः,-- तपश्च तेजख,-इत्यादिकोमन्ः, काम्येषु पुरस्थात्‌ जपत व्यः! चशब्दात्‌ सहोमकेष्वपि एतदुक्तं भवति दिविधानि तावत्‌ काम्यानि भवन्ति-दहोमसंयुक्तान्यदोमकानि तत्र, वंरूपात्तो- चो मसं युक्तेष्वेव, प्रपदसतु सव्वैतैव स्यात्‌ —afa i तदिदं काम्यपदं हामादन्येषामपि काम्यानां ग्रहणाथम्‌ Arava ऊ्चैम्‌- दति CHW: WAR काम्यान्धभिप्रेत्य सूत्रयाश्चकार,- षति faut | अतएव चशब्दः सहोमकानां ससुद्धयाथ; ¦ अथवा qay चंके,-- इत्य भयेषामभिकारात्‌ पृव्वव्वप्ययं विधिः स्यात्‌ | अतस्तत्रिरासाथ काम्यग्रहणम्‌ चशब्दभेवकाराथं वणंयतस्ततत्व- कारस्याप्येतेव वणना अनुमतेति गम्यते एवश्च, पूर्व्वा रि पूर्व्व - व्वपि पत्तः प्राप्तानि,-इति बोदव्यम्‌ HONOR ager प्रपदवेरूपाच्तयोजपप्रकारोऽभिधौयते,-

तपश्च तेजसेति जपरिला प्राणायाममायम्याधथमना- वेरूपाल्षमारभ्योच्छसेत्‌

तपश्च तेजश्च,--इत्यादिमन्वं ( प्रपदरुप्रं ) जपित्वा, तत्परिसमासौ, प्राखानामायमनं प्राखायामः--“त्रिरभ्यस्तः पूरककु्करेच- काख्यः प्राणायामः.-इति सब््यासूत्रोक्तलच्तणः , तमायम्य छला,- इत्यथः प्रधमं प्राणानायम्य पश्चात्तपश्च तेजश्,- दूत्यादिमन्तजपः,- इत्यसङ्गतेषाकल्यना अधंमनाः' अर्थ; प्रयो-

२७० RIC) (39. 4a.)

जनम्‌ , तस्मिन्‌ मनो aw, सोऽयमथेमनाः,- यः afaed: साधयितुमभिप्रेतः, तं ध्यायन्‌ ,--इत्येतत्‌ ! बेरूपादचमारभ्यः 'उच्छसेत्‌' प्राणान्‌ विसुश्चेत्‌ , विसुख बवेरूषाक्तं aa समापयेत्‌ आहत्य,- इति कञ्चित्‌ पठति, बैरूपाक्तं अघा ara रेचयेत्‌ , --इति व्याचष्टे qi प्राणायामोऽप्ययं कम्येष्वेव श्यात्‌ नं Gayi कथं stad? भधमनाः,+- दति करणात्‌ प्रपद- जपामम्तर विधाना अतर Haze | प्राणानां संयमनभेवात्र कत्तव्यसुपदिश्यतै,

नतुप्राणायामो यथोक्गलक्षणः,--दूति | तदसङ्खतम्‌ | कस्मात्‌ 2 प्राणयाममायम्य,- इति सूत्रणात्‌ 1 मन्यथा, प्राखानायम्य.- दति Haq | एतन,--प्राणघारणमान्रं वदता रधुनन्दनेनेतदनु- पपत्तिभिया, प्राणानायम्य,- इति aq परिकल्पय लिखितं, तद- प्यनाद्रणीयम्‌ प्राणायाममायम्य,--इ्त्येतस्यैव पाठस्य सव्वेत्रो- पलम्भात्‌ पर्वे्व्याख्याठमिस्तथैव avarg | fuera प्राणायाम- मेव यथोक्रलत्तणमाचरन्ति, प्राणषारणमात्रम्‌। War प्रपदो दैरूपाक्षश्च ्िप्रहोमेषु भवति i कुतः?

“a कुव्यात्‌ सिप्रहोभेषु दिजः परिसमूहनम्‌

वैरूपाक्तच्च जपत्‌ प्रपदच्च विवर्जयेत्‌” इति वचनात्‌ ०॥८॥०॥

काम्येषु जिराज्रामोजनम्‌

काम्येषु wag कत्तव्येषु तिराज्रमभोजनं प्रथमतः करणोयम्‌ आइ काम्येषु,- इति किमथं क्रियते ननु काम्येष्वत ऊम्‌,

[sug] रह्यसूचम्‌ | २७९

-इत्वधिक्लतान्येव काम्यानि। नैष दोषः gag चेके,- दूत्य भयेषामधिकारात्‌ पर्ववेष्वेतत्‌ कदाचिदपि माभरदिव्येवमर्थं- त्वात्‌ काम्धग्रदणस्य Wo wee

atfa at भक्तानि॥ १०॥

विरातमत्रापि सम्बध्यते। तीणि वा भक्तानि भोजनानि ard- व्यानि। ataafa निवमाथतया पयवसानात्‌ भक्तान्तराणां निहरस्सिरवगम्यते एतदुक्त भवति तविरातरभमेकभक्तं नक्तं वा कुयात्‌ ,- इति अभक्तानि,-इति पाटेऽपि atea भभज्ञानि, ईति भक्तत्यमात्रभेव लभ्यते,- इति समान एवार्थः। वाण- ब्दात्‌ जघन्योऽयं Ut! तेनाशक्तस्येव स्यात्‌, तु WA श्चापि ॥०॥१०॥०॥

निलप्रयुक्तानान्तु प्रथमप्रयोगेषु ११॥

नित्यमषरहयानि कम्माणि प्रयुज्यन्ते, तानि नित्यप्रयुक्तानि,- “रित्यनकाममारं fad प्रयुक्लोतः-दत्येवमादोनि। तेषा प्रधमप्रयोगेषु waaay विराताभोजनादिकं नतु प्रतिप्रयोम- मित्यर्थः। भ्रशक्यत्वादित्यभिप्रायः। श्रधवा। यानि faa प्रयुज्यन्ते, तानि नित्यप्रयुक्ञानि त्रौहियवहोमहरितगोमय- मादौनि, aafaad: | तदनेन, भनित्यप्रयुक्तानां प्रति- प्रयोगं करणं दप्यति। तुशब्दोऽनथकोनिपातो मुखसुखार्या- वा॥०॥११॥ ek

२७२ गोभिलैयं igo. ym. ] उपोष्य तु यजनौयप्रयोगेषु V2

यजनीयेति पक्तादियन्नमादः। तेषां यजनोयानां यः प्रयोगोऽनु- sii तेषु उपोष्य प्रयोगः क्तव्यः, तत्र बिरात्राभोंजनादिक- fama: ame: पूव्वेवत्‌ बोडव्यः

पाइ ! अथ, इटमवा्यं ननु ततोप्रवासविधानादेव प्राप्यते, अथोयते,-- कारणं वक्तव्यम्‌ sad faa तावत्‌ पक्तादिचरौ उपवासः सवितः, सं काम्येषु प्राप्रोति, अतः काम्येपि ae प्रा्यथमेतत्‌ सूचितम्‌ waar: उपवासवत्‌ तिरात्राभोजना- दिकमपि स्यात्‌ , अ्रतस्तत्तिहत्यथमेतदुच्यते। कथं नाम ? उपो- व्येव पुनस्िराच्राभोजनादिकमपि क्षला,-दइति। way, तु- अब्दः तिराताभोजनादिव्यवच्छेदको भवति। एवं वा-

यजनोयेऽहनि प्रतिपदि प्रयोमोऽनुष्टानं asi, तानि यज- नोय प्रयोगानि अलच्छौनिर्णोदादौनि। तेषु यजनौयप्रयोगेषु, उपोष्य प्रयोगः | उपवसथ एव तत्र पुरञ्चरशं नतु जिराज्ा- भोजनादटौत्यथः यजनौयपदेनात प्रतिपद्च्यते। कस्मात्‌

“यजनीयेःद्धि dare दिशि दश्यते? |

दूत्यादि प्रयोगदप्नात्‌ wafers तु उपवसथस्य विशेष- विधिमदिख्रा विरा्राभोजनादटेस्तताप्रघत्तिरनुसन्धेया ° १२॥ °

उपरिष्टादेचएसान्निपातिकम्‌ १३

Lem uml

ग्यम्‌ न्‌) ९७३

यत्‌ किल सज्िपसितमेव श्रायते, तत्‌ साजिंपातिकमनियत- निमित्तं परिकेषादिकमाचच्छहे। तदिदं सात्रिपातिकसुपरि्टा- a भवति दोक्षा पुरश्चरणं विराश्राभोजनादिकमित्येतत्‌ | उपरिष्टात्‌ warm: पश्चात्‌ दौक्षा यस्य, तदिष्मुपरिष्टार्तम्‌ ° १३२॥ °

काम्यपरिभाषामभिधाय, अथेदानीं काम्यानि कन्माखमिभधीयन्ते-

अरण्ये was प्रयुञ्चौत दभेष्वासौमः १४॥

अरण्ये प्रपटं ययोक्तलक्तणं प्रयुच्लोत। कथम्‌ आसनः; उप- विष्टः। HRI दभु कुशेष ॥०॥१४॥०॥ दभषु, -श्त्येतदिदटानौँं fafaafe,—

WRAY ARIS सकामः १५॥

न्रद्मष्चसमष्यवना चरथं तेजः तत्‌ कामयते,- षति ब्ह्भववश्वंष- कामः। qed ब्रह्मव्वसकामः, प्राकलेषु प्रागग्रेषु, दर्भ ष्वासोनः Wee प्रपदं ngata—sfa सम्बध्यते। केचित्‌ yay सुत्रेण सषशास्येकस्‌ब्रतामिच्छन्ति॥०॥१५॥०॥

SEARCY पुज्रपशकामः १६

gary via a: कामयते, सोऽय पृतवपश्कामः, उदक्‌कूलेषु उदमम्रेष दर्मष्वासीगः अर्ये wae प्रयुष्लीत,-- इत्यगुषत्तंे

॥० 1 १६॥ °॥ ३५

२७४ गोभिक्तैध iy ख, ]

उभयेष॒भयकामः १७

उभयं कामयते,-दत्य॒भयकामः ; ब्रह्मवञ्चसकामः पुतरपशकामञ्च भिलितोभयकामः-- इत्येतत्‌ अपर श्राह “उभयकामः- ब्रद्म- वखसकामः पुत्रकामश्च Wl ब्रह्मवचचसकामः WATE” —sfai खल्वयसुभयकामः, उभयेषु प्रागग्रेषु SETI aq fafaafeaad: | दरमेष्वासौ नः,--भर् प्रपदं wala, Tay. ada एव सेयं fagat काम्यक्श्यविधानार्था। काम्येषु परपद, इत्यस्य विथेषार्था,- इति केचित्‌ ०॥ १९॥ °

पशु खसत्ययनकामो तरौहियवहोमं प्रवुञ्नोत सहख- बाहर्गोपल्य इति १८

पशुनां खस्ययन मङ्गलमारोग्यमिल्येतत्‌ तत्‌ कामयते,- इति पश्खस्ययनकामः atfeaar प्रसिद्धौ ताभ्यां मिखाभ्यां होमो- त्रो हियवद्ोमः। तं प्रयुश्लीत इयात्‌ , सदसत बाष्ुरिति मन्तेण | सिप्रहोममतेच्छन्ति। प्श्शब्देनाक्र गावोऽभिप्रेयम्ते,-इत्यव- गच्छामः। कस्मात्‌ aoe इति मन््रलिद्गामुग्रहात्‌ ठदत्‌- लुद्रपशुनासुपरिष्टादिशेषोपटेशाच्च ॥०॥ १८॥ °

कोतोमतेन महावृक्षफलानि परिजप्य प्रयच्छेत्‌ १९

सहागुण्योगात्‌ महादठक्तोऽभिप्रेतः, परिमाणमद्वात्‌ एव- मेके! महागुणयोगात्‌ परिमाणमहक्वाचच महाहलः |. एवमपरे

[8.५ ख.) | गस्ह्यसूम्‌ + +

कः पुनरसौ ? यः कचिद्ञोज्वफलः चतनारिकेलादिः+-- इत्याह | agiaae फलानि महाद्चफलपनि | कौतोमतेन कौतोमतशब्द्‌- वता aay :--““कोतोमतं संवननं--दइत्यादिना मन्तेशेव्येलत्‌ | परिजप्य ग्रयच्छछेत्‌ दद्यात्‌ ॥०॥ ee tot

कख प्रयच्छेत्‌ १--

यदात्मनि प्रसादमिच्छेत्तस्ये २०

श्रात्मनि खस्मिन्‌ विषये यस्य प्रसच्रतामिच्छेत्‌ , तस्मे प्रयच्छेत्‌

Now Roe | fa पररिजपितानि सव्बाण्येव फलानि तसे प्रयच्छेत्‌. नं। किन्तहि १--

एकमूयाधस्यात्मनो युग्मानि FATT २१॥

तेषां फलानां मध्यात्‌ waqaifa-genfa समानि, फलानि GAA: WAIT कुयात्‌ कल्पयेत्‌ एकेन भूयांसि एकभूयांसि-- एकाधिक्ानीत्यर्थः | एतदुक्तं भवति कानिचित्‌ फलानि परि- जप्य तेषां मध्यात्‌ कियन्ति अ्रयुग्मानि फलाति, यस्याकनि प्रसादमिच्छेत्‌ aa प्रयच्छेत्‌, तेभ्यश्च एकेन फलेनाधिकानि भ्रतएव युग्मानि फलानि marae कुयात्‌ ,--इति आदह ननु सन्धिसाम्यात्‌ अयुम्मानि,-- इत्यपि शक्यते वणयितुम्‌ > उच्यते सत्यं शक्यते वणयितं , कल्यनामौरवा पत्तेखु तधा वश्यंते। माङ्निकत्वाच्चातमनो युम्मानामेव वख्यितुसुचितत्वात्‌ |

ROE wre [ ४, ५ख. |

युम्मानि किल माङ्गलिकानि भवन्ति; “afaqws युम्सानाश- येत्‌"--इ्त्यादिदयनात्‌॥ ०५२१४.

qasafa पञ्चच: २२

पञ्चानामृचां समाहारः Way!) aw द्व ,--श्त्येवमादिकः पचचर्श्थोऽधिक्ञतो बेदितव्यः ॥२२॥ °

afar प्रथमं पाधिवं aay २३॥

तस्मिन्‌ भधिक्लते ced, तदिषये,-- इत्यथः प्रथममदयं क्छ पायिवम्‌ पृथिव्यं क्रियते,--इति पार्धिवम्‌--प्रामसेताद्यथम्‌ --श्त्यथः वत्तिष्यते--इति gata: ॥*॥२२॥५०

अमासमभुक्ता २४ tt

कुर्यात्‌ ,--लति gaits: 1 अस्मात्‌ विशेषोपदेशात्‌ अतं सामान्यस्य पुरश्चरणस्य तिराचाभोजनादेनिहत्तिरिति ae व्यम्‌ ॥२४॥ ° |

अगक्तौ वा पेयामन्यतरं कालम्‌ २१५

अद्ेमासाभोजनस GSA प्रक्षतमडइमासं व्याप्य पेयां वा पोत्वा पाचिवं कम्म कुव्यात्‌ “tar खाकणाऽच्छमण्योः"'-- दरत्ाभिघामिकाः। किं सायम्‌ १? न! 'भन्धतरं कालम्‌" प्रातर्व्वा साकं वा,--इत्यनियमः॥ ०॥२५॥ °

lsaue. ] TILA | 29S

यतात्मानं UTI २६

यत्र यस्मिन्‌ काले Gai fata ,--तस्मिन्‌ काले भ्रातानमाव्र- aati परिपश्येत--दपणादावितिवाक्शेषः।

aq वा.--

aa यस्यां पैयायामाल्ानं परिपश्येत्‌ , तांपेयां पौला,--दति gatai पैयामनेन विशिनष्टि ०५४२६ ॥०॥

एतद्‌तमड मासव्रतेषु २७॥

यत्र यत्राहमासत्रतसुपरेच्यने , तत्र॒ तत्र,--““्राचितगतकामोऽद- मापत्रतः"--दइत्येवमादो , एतत्‌ अनन्तरोक्तं ad बोदव्यम्‌ ॥०॥२७॥

भ्रासङ्गिकमभिघाय wer wad पाथिवं क््ाह,-

पोणमासखा८राचादविदासिनि se नाभिमाज- मवगाद्याचततण्डुलान्गन्तेष्वास्येन जुहयात्‌-खाह- ASH २८ waar राचरो,--ष्त्यतिरोदिताथेम्‌। “fae: गोषः, यस्य छदस्यास्ति विदासौ, अविदासो ग्रोञरऽप्यक्तोणजन्तः, —raa: | afaq अदिटासिनि इदेः- इति केचित्‌ ora Yay ARS ग्डद्यासग्रद्े।

“ma ufwana वारिणा परिसंठतम्‌ | ufazifad छदं faaimren aire विद्‌:

Sot wy firette [sa ue. ]

ति तदेतस्िन्‌ श्रविदासिनि टे, aifaara नाभिपरिमितम्‌ उदकम्‌ WAN भवलौय, भक्तततण्डलान्‌--भ्र्षता यवाख तण्डलाद्च तान्‌-यवभिखान्‌ व्रैैहितखलान्‌ ,--¶्त्यथः। wWa- तानां यवानां तखलान्‌ ,--दव्यन्धे ! wat पुनर्‌ ्रत्षतशब्दन नण्डलानेव विशेषयन्ति ;-भच्तानखरिडितान्‌ तरलान्‌ ,-- इति तदेतदुभयमप्यसङ्गतम्‌। कस्मात्‌ ?

“गो वादहनसुद्रपशखस्तिकम्भसखपि fay

जलद्ोमे मिखाभ्यां दष्याभ्यां होम cua |

रति वचनात्‌ | तस्मात्‌ adie एवाथः! तानिमानक्षत- AWA WIA AAA पञ्चानाखचामवसानेष West मुखेन जुहुयात. खादेत्यचाय्यं 1 Fa जुह्यात्‌ ? sem जलै, पनम्निकत्वादस्मिन्‌ होमे शवाहाकारविलोपं क्चिदाशद्ोत मन्द्‌ मतिरिति खल्वाचाय्यः खाहेति सूतयाञ्चकार। तस्मात्‌ , ATET- कारावस्ान एव होमोऽयं स्यात. ऋगन्तेषु,-- इति afe किम- धम्‌ प्रत्येकं ऋटगवसानेष होमप्रज्ञापनाधमित्याहइ। wera खस्वेकं वातिः पञ्चर्चन स्यादित्यपि क्िदाशङ्घोत। waa, अनग्निकत्वात्‌ यावदुक्तमेव कत्तव्यमिति द्रष्टव्यम्‌ ° ॥२८॥०॥

अथापरम्‌ २८

sume: पूर््वाक्षत्रिरा्ाभोजनाद्यानन्तर्वयाधः पूव्येप्रक्ञतप्च- अीनुसन्धानायः वा wa एतस्िन्नेव cay भ्रपरं अन्यत कन्ध, वज्िच्यते,-- दरति quay: he ॥२८॥ °॥

तदपरं wa अभिधोयतै, भा खर्डिका परिसमाप्तेः ,--

{su ५ख.] TWA | २७६

प्रथमयाऽऽदिलसपतिषेत भोगक्ामोऽघपति- चन्तव्विं षये सिद्धाव्यर्थः ३०

भरतस्य पञ्चचस्य प्रथमया ऋचा,-- ठच्च इव पक्स्ति्ठति,-- इत्मादिकयेत्येतत्‌ wfeuqufasa भाराधयेव्‌।, उपस्थान- चेदम्‌ ,--

"“तदसंसक्तपाण्णि्व्वा पएकपादरपादपि।

कुग्यात्‌ क्रताच््न चिव्वीऽपि ऊदवाडरथापिवाःः

इति कञ्मप्रदौपोक्ञप्रकारेण करणीयम्‌ कः उपतिेत भोग- कामः" भोगे कामयते,- इति भोगकामः। कस्मिन्‌ प्रदेशे उप- तिष्ठेत ? भ्रधपलिचक्तुव्विषये 1 यस्नादथपतेः सकाशात्‌ भोमं कामयते, aad: चन्लुव्यिषये चन्र्भोचरे uti. एवं wa खलस्य, ‘faurfa’ “nay प्रयोजनम्‌ ३२० °

दितौययाऽऽदिल्ये परिविष्यमाणेऽचततण्डलान्‌ जुहयात्‌ वडइत्यन्नखस्त्ययनकामः २१

पटं चायते,- इति पतं वाहनमाचच्छहे | हहत्‌ शब्दो महद चनः | हहत्‌ तत. पत्रञ्धेति हदत्पतरं इसत्य खादिक पुखते तेषां aeq- यनमारोग्वं क।म॑यते, --इति हत्व त्रखस्त्ययनकामः --प्रजजतस्य पच्चचचस्य दितौयया ऋचा,--ऋतं wa प्रतिष्ठितम्‌ ,--शयेव- मादिकयेत्येतत्‌ wifes सवितरि परिविष्यमाणे, waa- तण्डलान्‌ FEMA ,--ष्त्यक्ताथेम्‌ ! परिवेषः परिधिरित्यनर्था-

९० गो भिल्ली [8 प. ५. |

न्तरम्‌ यतर खेल्ादित्यस्य किरणाः aaa मर्डनौभरूताः तस्य परितो मालाभाः wae, सोऽयमादित्यस्य परिवेषःः- इत्या चस्ते तथा चोक्तम्‌

"वातेन मर्डलोभूताः सूर्याचन्द्रमसोः कराः |

मालाभा व्योजि तन्वन्त: परिवेषाः प्रकौसिंताः'ः।

ति तदिदमुपरिषटाद्त्तम्‌ | चलिप्रहोममचेच्छन्ति २१

ढतौयया चन्द्रमसि तिलतष्डलान्‌ लुद्र पशुखस्त्य- यनकामः॥ ३२॥

wary पञ्चचवेस्य ठतीयया ऋचा,--भपभिभागोऽसि,- श्व्याटि- कयेतयेत्तत. चन्द्रमसि परि विष्यमाशै तिलतब्ड लाम्‌ जुहयादित्व- जु वत्तते। तिलतण्ड्नलान्‌ ,- इति, भक्तततश्डलान्‌ ,— «fa वदृव्याख्येयम्‌ को FRA? क्ुद्रपशखस्त्ययनकामः। च्ुद्र सश्शब्देनाजाविकाय्यु ते | CAAT YAM ३२॥ °

चतुथ्याऽऽदियमुपस्थाया्थान्‌ प्रति पद्येत खस्त्य- थवानागच्छति ३३

WHA पञ्च्चस्य qe कूचा,--कोश दव gat वना, war दिकधेव्येतत. yaaa भ्रादिव्यसुपस्याय, अधान्‌ प्रति लक्तौ- कत्य, तान्‌ साघधयितुमिति यावत. पद्येत गच्छेत्‌ अर्थान्‌ प्रष- खेल, इति प्राठेऽपि, भधान. साधयितुमिति पूर्वोक्त ward: 1

[2a 4G.) WUT | २८१ णवं गच्छन्‌ GAT गन्ता, खस्यधथवानागच्छति | यमथंमभिखन्धाव

गच्छति, vert खस्तिमांश्चागच्छति ग्टहम्‌ on ARNO |

पञ्चम्याऽऽदिलयमुपस्ाय रुहान्‌ प्रपद्येत, सस्ति रहानागच्छति aia णहानागच्छति ३४ It

WHA पच्चर्च॑स्य पञ्चम्या ऋचा,--्राकाशस्येष भाकाशः,- द्त्यादिकथेव्येतत्‌ | तदनया ऋचा पूव्वेवदादित्यसुपस्ाय wey

प्रति लक्तीङ्ञत्य प्रपदयोत गच्छेत्‌ ,--प्रवासखः,- इति वाक्यशेषः waar) wera परित्यज्य प्रपद्येत गच्छेत्‌ प्रवसेदिव्यथः। wea प्रपद्येत,- ति पाठे, ग्टहात. सकाशात. wada,—sfa सं wad: | wi प्रपद्यमानः खल्वयं afe aya यथा भवति तथा ग्ण्डानामच्छति। दिव्यैचनं पञ्चच्चाधिकारसमािप्रन्ना- UAHA ° १४ °

दूति महामहो पाध्यायराघाकान्तसिदान्तवा गौ ्भट्वाचाथा- तजसोचन्द्रकान्ततकालङ्वारस्य कतौ गोभिलौयग्डद्मसूव्रभाष्वे चतुथंप्रपाठकस्य पश्चमौ खण्डिका समाप्ता o i

३६

गोभिलौय-गद्यसवे

चतुथपपराठरे wet wheat

nnn कि ae

मूरिदिनकाममारं निलयं प्रयुञ्चौत १॥

भूरिश्ययं मन्तप्रतोकः भूरिल्यादिकमनकाममारं मन्तं मित्यमह रह; Agel) अनकाममारशब्देन, “Ha: Woy सू इव इथे” इत्यादिको मन्तो भयते कुतः योगात्‌ प्रसिदेश्च , योगस्तावत्‌ | मरणं मारः, काम इच्छा) कामेन मारो यस्मात्‌ सोऽयं काममारः, सन भवतोत्यकाममारः। अकाममारोन- काममारः। इच्छयेव मरणं यस्म्रादित्यथंः 1 प्रसिदिशाध्येटसम्प्रदा- यागता वोदव्या॥ ° WV

केवलमिच्छयेव मरणमस्माग्मन्तात्‌ सम्पद्यते, भपितु यः aaa मन्रमडइरहः प्रयुङ्कः, तस्थ,-

पापरोगान्नाभिचारादइयम्‌ २॥ पापरोगः कुष्ठराजयच्छादिः भ्रभिचारः श्येनसन्दं शादिः। तस्मात्‌ भय भवति ne HR ey

अलच्समौ निर्णोदः २॥

अनच्छः प्रसिद्धा तस्या निर्णणरो निर्हासे नाशकः,- इत्येतत्‌ | कः TALS ? वच्यमाणो होमः *॥३॥ ०॥

[४्प्र,६ख.] TOIT | | शचं खल्वथमलच्मोनिर्णदो होमः,-

यजनौयप्रयोगः 8

यजनीयेऽहनि प्रयो गोऽनुष्टानं यस्य,-- सोऽयं यजनौयप्रयोगः यन्ञदिने क्तव्यः ,--इत्यथः 1 यजनौयप्रयोगलादुपवसथएवावं पुरश्चरणं स्यात्‌ | यद्यपि यजनौयप्रयोमोऽयं, तथापि तदौयचर्णा करणीयः, किन्तु द्रव्यानादेशादाञ्येनेव स्यात्‌ |

पर We: यजनौयस्य प्रयोगोऽनुष्ठानं यख alba यजनोयप्रयोमः। नः GaSe यजनौयप्रयोगलवं विन्नातं येनाय मनुवादः स्यात्‌, किन्तु भविन्नातं विघोयते। तेन, यज्ञनोयवत्‌

प्रयोगः--इत्यथः सिद्धोभवति। तस्मात्‌ धन्प्रदेगोऽयम्‌ “उपोष् तु यजनीयप्रयोगेषु"-इति afaa उपवासोऽव प्रदिश्चते। कथं पुनरसति वतिप्रत्यये aaa: शक्योऽवगन्तुम्‌ ? शक्य; ,--दइ्याइ कथम्‌ १९ यजनौयशब्दोऽयं aaa सम्बहः तत्‌खहचरितं उपवा सधम" शक्रोति लक्षणया गमयितुम्‌ शक्रोति चेद्रमयित्‌, परदेष्टमपि शक्रोति। एवं खल्वन्तरेणापि वतिप्रतययं वत्य; शक्योऽवगन्तुम्‌ | TSANG: सप्तमाध्याय प्रपञ्चितः , तत्रेवानु-

समन्धेयः॥०॥४॥ ०॥ अथेदानीमलक्सौ निर्णदो इहामोऽभिघौयते,-

मूर्ञाधिम इसल्येकंकया ५॥

मूर्खो धिमे,- इत्यादिकोऽष्चौऽवाभिप्रेतो twa: तासां खख-

Rts मोभिज्लौय [ea ख. |

टानागथाभैकं कया ऋचा TRA अआइतिर्हातव्या अलच्छ्ौ- निणोदः,--इत्येकवचनात्‌ सब्वोभिरेकेवाषतिः स्यादित्यपि कटा- faamer सात्‌ कस्यचिग्मन्दमपिः, भतंस्तत्रिरासायमाचाय- एकं कयेत्याष्ट ०॥५॥ °

fa मन्साणामध्ययनक्रमेणव अष्टावाहूतयो होतव्याः? न) murat 2

at तिरखोति सप्तमौ ne i

या तिरञ्चौत्यनया ऋचा सप्तमो भाहतिर््ोतव्या सेयमक्‌ प्रदे शान्तरपटितेति द्र्टव्यम्‌। तदेवमष्टचचस्य षड्भि ग्मि: पाठक्रमात्‌ षडातोहत्वा, या तिरश्चौत्यनया ऋचा प्रदेशान्तरपरिपटितया सप्तम्यादुति्होतव्या। fea तावदतिनियुक्रैवाषटच्चस्य सप्तमो Ria च॥०॥६॥०॥

तदनन्तरम्‌ ,--

वामटेव्यच्च:

वामदेवो नाम ऋषिः, तदौया wa: वामदेव्यञ्चः। भ्रथवा। वामदेव्यं नामसाम, तत्‌ यासु wy गीयते ता वामरेव्यर्चः। "कयानश्चित्र भ्राग्रूवत्‌"-इतित्युचो भच्यन्ते तासामप्येककयव ऋचा VA: AY, नतु त्यचेनेव। कुतः? एकंकया,- दत्य

मुवत्तनात्‌ तदिदमुपरिष्टात्‌ स्पष्टो करिष्यामः none i एतदनन्तरच्च

{४१. ¢@. | र्द्यसूचम्‌) केष भमडाव्यहत्चवश्च Ii

महाव्याहृतयो भूराद्यास्तिखः। तासामप्येकं कया एकंका भरषति- हातव्या wet Shon

प्रजापत FTHAAAT Ile

प्रजायते त्वदित्यष्टचस्याष्टम्या ऋचा उत्तमा sar श्रादतिर्ह- तव्या) तदेवमष्टचस्याष्टम्या ऋचो विनियोगः सूतितः। पादह! WY, उस्तमा,--इत्येतद्वाच्यं पाठक्रमादेवेतस्या उश्मलसिद्दः, श्रथोच्यते,- कारणं वक्तव्यम्‌ ? उच्यते) Tel उक्षमत्ववचना- दूपोत्माऽपि काचिदाडइुतिविन्नायते। का पुनस्पोत्तमा नामा- इतिरभिप्रेता ? Ty येयमष्टचस्य सप्तमौ ऋक्‌- अपेहि त्वम्‌ , - इत्यादिका साम्प्रतमप्यविनियुक्गीव feat, सेयसुपोत्तमा शत्य- वगच्छामः। कस्मात्‌ कारणात्‌ aa विनियोगान्तरानवगतेः, उपस्थिततलाच्च | तदटेवमष्टचस्य क्रमपरिपटिताः “परिवाधं यजा- महे इत्येवमन्ताः षट्‌ ऋचः, प्रदेश्यान्तरपटिता या facat- व्येका, वामटेव्यच्चस्तिस्रः , महाव्याद्रतयस्तिखः एवन्तावत्‌ व्रयोदशाहइययो भवन्ति ¦ अपेहि तमिति चतुदशो। प्रजापतेन तदिति पञ्चदशो बोशव्या तथा चोक्तम्‌ |

“"विहारो वामटेव्यचां व्याहृतीनां तथेवच | TASMAN WA स्यादटपेडि चतुदशोःः॥ इति otc ite jj

Rug गोभिज्लौ्यं [४ष.६ख.] पव्थवसितोऽलच्छौनिर्णोदः श्रधेदानीं कर्कान्तरं वक्तमारभते,-

यशोऽहं भवामोति यशस्काम wifzaqufaga पूव्वाह्हमध्यन्दिनापराह्षु ee i

यशोऽदं भवामीति पञ्चचऽत्राभिप्रे तः | तेनादित्यमुपतिष्ेत। कः यशस्कामः | यशः कामयतेयः, सोऽय यशस्कामः। कस्मिन्‌ काले? पूव्वाह्मध्यन्दिनापराद्ेषु। तिषष्वपि सन्थासु,-- Ty!) कुतः परतः सन्धिवेलयोः पूर्व्वाह्णापराहपदप्रयोग- दशनात्‌ | एवञ्च, निल्योपस्थानादनन्तरमेतदपस्थानं स्यात्‌ | यथा- yaa एव सम्यक्‌ इति केचित्‌ ०॥१०॥०॥

fa यधापटरितेनेव पञ्चर्चन ai कथन्ति >

प्रातग्ह्णस्येति सन्नामयन्‌ ११॥

प्रातरह्वस्य,-- इति Aaa सन्रामयन्‌ , सम्यक्‌-- यथालिङ्गं, नामयन्‌ परिणमयन्‌-जहं कुव्वेन्नित्यर्थः। एतदुक्तं भवति Mea तेजसः,- इत्येतस्मिन्‌ मन्त्रस्थाने --मध्यन्दिनिख्य तेजसः, इति मध्यन्दिने, WIR तेजसः,--इत्यपराह्नं , as कुथ्यादिति॥०॥११॥ ०॥ HA ATATE —— सन्विवेलयोरुपश्यानटखस्ययनमादिलयनावमिल- द्यन्त तवाऽऽदिवयानुदियासमिति पूर्वाह्न, प्रतिति-

न्त त्वाऽऽ{दलानुप्रतिष्ठासमिव्यपराह्लं १२

^ [3a eu. | गद्यसत्रम्‌ ¦ २८७

समन्धिविलयोः प्रातः सायमित्येतत्‌ soar कत्तव्यमिति सूत्- Ae: केन रादित्य नावमित्यमया भतुष्टभा यजुहयसहितया कस्य उपस्थानम्‌ ? श्रादित्यस्य कथं sad अधिकारात्‌ | aafasia किमथपुनरि दसुपसखानम्‌ ? awa! ofa aga श्रयति गच्छति प्राप्रोव्यनेनेति खस्ययनम्‌-मङ्लफलक- faa: किं दयोरपि सन्ययोरविशेषेण यज्ुहं यस्याभिनिषवेशः 2 a, किन्तर्दि! उदयन्तं ता,--इत्येतद्‌यल्ः gous विनियोक्त- व्यम्‌ | ufafased ला,--इत्येतद्‌यन्लुरपराह्न प्रयोक्तव्यम्‌ ! तथा a, लिङ्गवणादनयोष्विनियोगः,- इत्यभिप्रायः wen १२ nen

APALATE ,-

श्राचितशतकामोऽहमासव्रतस्तामिखादौी atfe- का्सौीदनं ब्राह्मणान्‌ भोजयित्वा १३॥

पराचितशब्देन शकटो भणयते कुतः ? “आचितं शकट ATE” षति qaqa) शतशब्दो वहइत्ववचनः, कुतः? नेघण्टुके काण्डे ‘ad 'सहखंः-- इति बहनामसु पाठात्‌ shears शतं कामयते.--दइत्याचितश्रतकामः | यद्यप्याचितशब्देन शकटो- भण्यते, तथाप्यत्र शाकटो भारः ;--तावत्‌ परिमितं सुवण- मिदानभिप्रे तसित्यवगच्छामः कस्मात्‌ ? शकटमाव्रस्यानति- प्रयोजनत्वात्‌ तावति सुव्णंऽप्याचितशब्दस्य सङतितत्वाच्च।

तथा AA “"सुवणविस्तौ Zara कुरुविस्वसु तत्पले |

रथ गोभिलौयं [४१५.-६ख. |

तुला feat पलशतं भारः स्याह शतिखंला |

भ्रावितो दश भाराः-स्यः शाकटो भार afar” | sfai अपर रह “श्राचितशब्देनात् बहपशुधनधान्यमामनः mwa तथा हि चरिता्घत्वादाचितानाम्‌"- इति ख॒ल्वय- माचितशतकामोऽदमासत्रतः सन्‌ .—qataa विधिना atard ad क्तला,-दत्येतत्‌ 1 afay एव ताभिखः तामिश्रस aw- पक्षस्य, wel प्रतिपदीत्यथः च्रौदिकांसौदमं ब्राह्मणान्‌ भोज- faa atea: प्रसिदहाः कांसशब्देन द्रोण्परिमाणं awa | कस्मात्‌ ? “द्रोणः स्यात्‌ कांसमानकः'-- इति वचनात्‌ त्रीडी- णां aid त्रौहिकांसं, त्रोहिकांसस्य मोदनो भक्तः ब्रीहिकांसौटनः, तं त्रोहिकांसौदनं ब्राह्मणान्‌ भोजयित्वा |

स्माह त्रोहिकांसस्य , त्रौहिकांसयोः, त्रीदहिकांसानाम्‌,

—<fa ava विग्रहस्य सख्वाटेकत्रेन faa? कारणं वक्त aq? उच्यते। प्रयमोपखितत्वा>ेकवचनसंयोगाच्च रएकलवेनै विग्रहमाचच्छे। त्रोहिकांसौदनमिल्येकवचनै शुयमाशे खल्वे कलत्वमागच्छति दयम. , भागच्छति चेत्‌ ,--न युज्यते विना कारणमुत्‌सरश्टम. उत्तरत्रापि, (तस्य',--इत्येकवचनसंयो- ta त्रौहिकांसस्य परामशचेवमवगच्छामः। अपि च। fea- बहंत्वाभ्यां विग्रहे त्राद्मण्वहत्वं स्यात्‌ तचानिशट्म. कस्मात्‌ कारणात्‌ ? खाद तस्य दोषदण्नात्‌। कारणस्य चाविशेषात्‌ तथा मनुः,

“सत्क्रियां देशकालौ द्रव्यं ब्राह्मणसम्यदः।

पञ्चैतान्‌ विस्तरो इन्ति तस्ात्रे हेत विस्तरम.”2

[sy दख. ] TTT | bce

इति। तस्मात्‌ , सतिक्रियाशयनुरोधादनव्राप्येकवचनेनेव विब्रहः —- इूत्यादरणोयम. ॥०॥१९॥०॥ ata ब्राह्मणान्‌ भोजयिल्वा,--

तख कणानपरासु afagarg प्रयगयामाननि- tae चतुष्ययेऽग्निमुपसमाधायादिल्यमभिसमुखो- चुहयाट्‌-भलाय ATH WAIT खाडति १४॥

तथ्य प्रकषतस्य atfeniag, कणान्‌ ,-

“कम्बु काश HUTT फलौकरण्कक्शाः'' दत्यक्षलकणान्‌ | PEA ,-- दति सम्बन्धः | ते खश्विमे कशाः तुषाः,- इत्याचक्षते ।! अपरासु सज्धिवेलासु भस्तमयसन््यासु,- इत्यर्थः | बडवचनात्‌ तामिखपक्मभिव्याप्य सर्व्वाखेवास्तमय- सन्ध्यासु Wa होमः स्यत्‌, पुनः प्रतिप्द्येव,-द्ति द्रष्टव्यम्‌ प्रत्यक्‌ पञ्चिमायां दिशि, चतुष्यथे,- दति सम्बन्धः। प्रामात्‌ निवासभूतात्‌ निष्क्रम्य fata गलावा। aque: प्रसिद्धः तिन्‌ uf उपसमाधाय यथोक्तेन विधिना, भादित्यमभिसुख्खः, --भाभिसुख्येनादित्यमुखः , प्रत्यक खः ,--दइत्येतत्‌ “भलाय eer’? “ama खाङहा?-श्त्येताभ्यां यलुभ्या पथक्‌ YE यात्‌ “अनिसुपसमाधाय ,-- दति वचनात्‌ चिप्रहोमोऽयम्‌ कथं ara? भम्निमुपसमाधायैव Gea, सव्वामप्याहतं कत्वा,-ष्ति॥ १४॥ °

एतयैवावताऽपरौ तामिश्रौ १५ 39

९६८ गीभिलये [ey ख, |

एतयैवानन्तरयैवाता रीत्या भ्रपरावपि ताभिसनौ छष्णपन्लावभि- व्याप्य sag सभ्धिवेलासु जुदधात्‌। इदमिटानों सन्दिद्यते। एतया,- इति fa ब्राह्मणभोजने; परामभेः, भाडहोखिदटश्मास- व्रवादेः?,-दइति। त्राह्मणभोजनादेः ,- इत्याह कस्मात्‌ भ्राहता,- इति करणात्‌ खखद्चमासव्रतमातत्‌ कतुधन्धः खल्वेतत्‌ कथं wad? “आ्आचितथयतकामोऽदेमासव्रतः?- इति कत॑विशेषणतयोपन्धासात्‌ | तस्म्राददैमासत्रतस्य OTA: ¦ अपि qi awa aay अ्राठत्तिरिदोपदिश्यते। wad aufe सक्तदेब व्रतमन्धतोपदिष्टम्‌ —faangararay प्रयम- wing’ —saa तदिहापि वण्यितुमुचितम्‌

अपर wei तामिखान्तरेषु ब्रह्मचारो स्यात्‌ —xrfa व्रतान्तरोषदेशान्नाडईमासत्रतस्य परामशः | इतरया अदैमासव्रता- देव नद्य चयस्य AAA तदवाच्यं स्यात्‌ -श्ति। तदपिन समोचौोनम्‌ | कुतः ? अदैमासव्रते ब्रह्म चयस्य पूव्वेमाचार्ययेणा- नुपदेश्यात्‌ प्रथमताभमिखरे तदिन प्राप्रोति away? मा प्रापत्‌ , कानो हानिः | अ्रदमासत्रतस्य पुरञ्चरणरूपतया तवापि तावतेव प्रथमताभिशखे ब्रह्मचयस्य प्रा्तिः। यथा तु प्रघभमेऽपि ताभिश्च प्राप्रोति ब्रह्मचव्यं, तथा परतो वं यिष्याम; ॥०॥१५॥०॥

ताभिश्रान्तरेषु AMAT खादासमापनादासमा- पनात्‌ १६

WRIT मध्यवचनः ताभिखप्चयोरन्तरे मध्ये यान्यहानि,

[४्प, ६९. ] WHIT | BEY

तानि तामिश्रान्तरारि। पूष्वापरयोस्ताभिखयोनिंदंशात्‌ तम्भध्य- पतितानि शक्तपतच्चदिनान्यपि सन्दंशपतितन्यायेन wg) वेषु अहःसु ब्रह्मचारौ मैथुनवल्नों, स्यात्‌ भवेत्‌ | भासमापनात्‌ AwT- समा पनपव्धन्तम्‌ | क्मसमापनदिनस्य तामिश्रान्तरतेऽपि क्- समापनात्‌ प्ररतो aa ब्रह्मचयनियमः,- दलेतदधम्‌ ;- 'प्रासमापनात्‌ः--द्त्याहइ | यद्यपि, पव्वैलेन तवापि मैथुन- निषेधोऽख्येव , तथापि निमित्ताम्तरप्रयुक्खख तख कम्पमोङ्गत्वं नास्ति ,- इत्यभिप्रायः |

एव वा,-

तामिश्राणामन्तरे मध्ये याश्धहानि, तानि afar, ag लाभिग्रान्तरेषु WET ब्रह्मचारो स्यात्‌ वडवचनात्‌ प्रचभेऽपि तामि ब्रह्मचय्यं प्राप्रोति) तामिखान्तरेषु कर्म्म पटेयाश्तदन्तः- पातिष शुक्तपचाष्वहःसु AWA स्यात्‌ ,-शत्याश्ङ्ायामाइ ; --भ्रासमापनात्‌ ,- fa कन्समापनप्ययन्तमित्य्थंः fee- चनं प्रकरणशखरि्डिकयोः समाश्यथमादरा्धंद्च ie ॥१६॥ °

दूति महामहोपाध्यायराघाकान्तसिद्धान्तवागोशमभटहाचाया- ग्रीचन्द्रकान्ततकालडूमरस्य क्तौ गोभिलोयग्डद्यदच्वभाष्ये चतुचप्रपाठकस्य षष्ठो खण्डिका समाप्ता °

Tifratta-waaa

नतुथेप्रपाढके सप्तमो afeat:

{ कै

VAS प्रकरणान्तरमारभते,-

वसानं जोषयेत * १॥

अवस्यन्ति निवखग्यस्मिन्‌ ,--दत्यवसानं aera भूखानमिहाभिः- प्रेतम्‌ , गहमेव कथं ज्ञायते? सम लोमथम्‌'-इत्यादि- विशेषणानां साम्यात्‌ (तत्रावस्ानं प्रागृदारम्‌ः--द्रत्यादिद्व- णोपपत्तेश्च | तदिदमवसानं जोषयेत,--जुषो प्रोतिषेवनयोः- दूति स्मरणात्‌ सेवेत, परिण्टद्ोयादिव्येतत्‌ ॥०॥१॥०॥ अवसानमिदानीं fafaafe,—aaienfa: खतेः,-

समं लोमश्मविभरधशि॥२॥

aa समानम्‌ ,--अनिमोश्रतभमित्ययथं; |) लोमशम्‌ लोमानीव कोमलानि aufa यत विद्यन्ते, तदिदं लोमशमिव्युच्यते। भथ ati ‘aufy भूभेर्लोमानिः- इति वचनात्‌ यथाखुत एवाथः | भविसरंगशि। aa क्वस्य वेश्मनो नदीतीरमैदहक्तपातमतङ्गजादि- fafasamt विनाशो सन्भाव्यते, तदिटमविख्ंशि। “saat जोषयेतः,--इति aad सम्बध्यते ०॥२॥ °

* लोषयेत्‌ ,- इति पाठान्तरम्‌ |

[४्प्र. जख.) ण्य चम्‌ | ९६३

प्राच्य SETA AT AAT: प्रवत्तरन्‌ ३॥

ATS: ATMS: 1 Sela: उदद्लख्यः वाशब्दो विकल्पार्थः

ay यश्िन्‌ खाने, भापः caw Ty ,-- प्रकषण Maal वक्तेरन्‌

नतु fata) cata खभावतो गच्छेयुः, मतु प्रयब्राग्तरेण, o P a yea $

--द्ति वा वणनौयम्‌ ‘sama जोषयेत" इत्यनेन सम्बध्यते |

यच्छछब्दोऽयमुक्तरवाक्यगतः साम्यात्‌ FAs तच्छब्दं नापे-

चते एवसुत्तरत्रापि द्रष्टव्यम्‌ ye ॥*२॥ ° I

अत्तौ रिण्योऽकण्टका भकटुका यन्नौषधयः स्युः

8 सशोरमिव We gett नियासो wad, wht विद्यते यासां ताः तोरिष्यः, ता भवन्तोत्यक्तोरिष्यः ,-भकादिभ्यो भिनाः,- इत्येतत्‌ अकण्टकाः, कण्टकरडिताः,--मदनादिभ्योऽन्याः। अकटकाः। कटुकाः RSYUYR:, ता भवन्तौत्यकटुकाः निम्बादिभ्यो frat: 1 कटुस्तिक्तम्‌ तदेवश्भुता woul यत्र यस्मिन्‌ स्थाने, ख्यः खभावतो भवेयुः ॥०॥४॥०॥

MCI ATHWS ५॥

गौराः शक्तवर्णीः पांसवो रेणवो afaa, तत्‌ गोरपांसू ब्राह्मणस्य, भवसानम्‌ ,--द्रति खमस्बरध्यते॥०॥५॥ °

4

लोहितपाटस aaa i ६॥

अवसानम्‌ ०॥६॥ ९॥

२६४ ai fasta [em o@..]

AMUSY वेश्यस्य

परयसानम्‌ ,--श्त्येव॥०॥ॐ॥ ° | aafvarai विरेषमभिघाय , भ्रधेदानौं सामाग्येनावसानं विशि ate,— स्िराघातमेकवण मशुष्कमनषरममरुपरिहिनम- किलिनम्‌

यो्भिरभिहन्धमानं यन्न विदौ यते, तत्‌ खिराघातम्‌ एकवण - मभिन्नरवणम्‌। यत्नोत्पद्यमाना भोषधयो शुष्यन्ति, तदश्ष्कम्‌ | यत्रो बौजं प्ररोहति, तदूषरमिरिणमित्यनधाोन्तरम्‌ तत्र भवतौल्यनुषरम्‌ | यत्र दूरं खनङ्धिरल्यमेवोदकमुपलभ्यते, त्र रिव्य॒श्यते। तथा चोक्तम्‌ |

“श्वौ पसुत्रतसाख्यातं शादा चेवेष्टका स्मता

किलिनं सजलं प्रोक्तं दूरखातोदको मरुः” | इति weer सव्वैतो षैशितं यत्‌ स्यानं तस्मरुपरिहितम्‌। तत्‌ भवतोत्यमरपरिडहितम्‌ किलिनं, सजलं खानम्‌ तत्‌ भवतोत्यकिलिनम्‌ ०॥८॥ ° पनरपि विशेषेणावसानं विशिनष्ि- तिभिः aa:

दभ सम्मितं बद्मवच्चं सकामख।॥ <

AWARE व्याख्यातम्‌ | तत्‌कामसख, दर्मसन्धिनम्‌- दमः बुर; सम्यक्‌ मोयते wat परिच्छिद्यते वा यत्‌, तथाविधं, -दर्भयुक्त-

L3a. चै.) र्द्यसूत्रम्‌ | ९६५

मित्येतत्‌ तथा ग्टद्यान्तरम्‌ यस्मिन्‌ कुशवोरणप्रभूतम्‌?”-- दति वास्तुविद्या विद्धिरप्यभिडह्ितम्‌ |

"कुशयुक्ता Waar

SAAMI क्रमेण AY” fa. केचित्‌ पुनरेतदविदांसो भाषन्ते--दमसभश्मितं कुभ्- जिग्धितम्‌ः--इति॥ ॥९॥ °

वृहन्तरोवलकामख १, हत्तखे वारणशरादिभिः सन्तं यक्तम्‌ ne ee non खदु ढेः पशुकाम | ११॥

दुढ रेद्‌ व्वोदिभिः afwafafa वत्तंते। सेयं faa, यथाक्रमं त्राह्मणसचतियवेश्यानामवसानस्य वशेषणाथ कथं NAR? तथैव ब्रह्मवचस-वल-पशणकामनानामाश्ञस्येनोपपक्तेः यथा चोक्तम्‌ |

“FATA शरबडला

SAAMI RAT महो

भनुवणं हदिकरी

मधुरकषायास्तकटुका चः“ |

दूति ॥०॥१९१॥ °॥

श्ादासम्म्रितम्‌ १९॥

शादा,--ति, इटकामा इः | कस्मात्‌ ! देणान्तरप्रसिषेः “गादा

२६६ m fasta (४१, om. |

tear qar’—sxfataqara तया सम्मितं तुषं -चतुरसर- मित्यथेः | भत, सम्मितम्‌--इति क्रियते, पूव्वेस्मात्‌ सख्ितथब्दा- देतस्य सम्मितश्ब्दस्या्चमेदप्रन्नापनाथंम. ॥०॥ CR wer

मरण्डलदौप्रसम्मितं at i १३॥

मणडलं वत्तलम_। रौ पशबष्दे नोब्रतसुच्यते कतः ? “हो पञु्रत- माश्यातम 2"--द्ति वचनात्‌ away तत्‌ दो पञ्चेति मणडल- Sid, aqafad तदाकारम वाशब्दो विकश्पाधंः। सम्मित- शब्दः YA ०॥ १३॥ °

यव वा WA: खयं खाताः सव्धतोऽमिमुखाः सुः १४

यत॒ यस्मिन्‌ wit at, War भ्रवटाः, खयं खाताः--मतु क्त तिमाः, uaa: सव्वासु fey fafey षं, afar इतरेत- राभिसुखाः, स्युः await waa: एतदनेनोक्तं भवति सब्वैत- उच्छ्रितं मध्यतश्च किचिव्वि्नम. ,--दति aq किल दिशां विदिशाष्च विचारणा नाभिप्रेयते, तत्र “सर्व्वतः-- दति करोत्या- चाय्यः। तथाच ग्टद्मासंग्रहः |

“दिशाञ्च षिदिभाद्चैव aa ara विचारणा |

सव्वेतस्तत्र शब्दोऽयं विधियो निपात्यते" | sfai एवंवा,--

सन्वेतोऽभिसु्ठाःः--भामिसुख्ये सष्वदिगविदिष्नुषाः। एतदन-

[8 प्र, तं.) गद्यखचम्‌,।. Lig

नोक्तं भवति aad: fafecayq , भभितञ् सेतम्‌ aa- वावटानां सव्वैतोऽभिसुखत्वसम्भवात्‌ इयमपि विषूचो यथाक्रमं बरा ह्मणक्षत्रियबेश्यानामवसामस्य विगेवणशार्था,- इति afaq भा मान्धेनावसानस्मम विशेषणाथो,- इत्यपरे ° १४॥ °

तच्नावसानं प्राग्ारं यश्स्कामो बलकामः कुर्व्वोत १५॥

तंव तस्मिन्‌ खाने | भवस्यन्दयस्मिन्‌ ,--इत्यवसानं WE प्रागृ्ारं Hala | कः ? यशस्कामो बलकामः | AMAT वा, वलकामो- वा,--इत्यथः तदत्र, “खादिरे anifa, पालाश्ने बघ्नाति, रोदहि- aa बघ्नाति, -दइतिवदिकल्पो tear: | कस्मात्‌ कामशेष्टा- भ्यासात्‌ यदि पुनरुभयकामोऽभिप्रेतः स्यात्‌, तडि वशोबलकामः, —tfa कुयात्‌, अलं कामशनब्दाभ्याखेन | तस्मात्‌ ,कामशब्दाभ्या- सादटवगच्छामः-विकल्योऽयम्‌ ,- इति १५ °॥

उदग्‌दार पुत्रपशकामः॥ १६ तत्रावसानं कुर्व्बोत,--इत्यनुवत्तते ° १९॥ ° a दलिणादार सव्वकामः १७

efauer< दत्तिणा नाम दिक्‌, तदृदारम्‌,-भ्रवसानं gata,

--दूत्यमुवर्तत एव सन्बैकामः,- इति, यत्‌ किञ्चित्‌ यशोवला-

दिकं कामयते, तत्‌ सन्वैमेतस््ाद्गवतौत्यथ; ° १७ | 3G

२६८ मोभिलौमं [४ प्र, om. |

NATIT कुर््वोत १८॥

पञिमहारमवछानं A Raa ॥०५१८॥ °॥

अनुदारञ्च १९

भनु पश्चात्‌ हारं यस्य, तदलुष्ारमवसानं Fala चकारो कुर्व्वतित्यनुषङ्गार्थः किमनेनोक्तं मवति ? णएतदनेनोक्तं भवति य्हा्रनायिमुखमेव wet करणोयं तु atucdaa,— दूति waar. भनुद्दारमित्यनेन feat ze निषिध्यते wa नाम! संसुखदारं ्श्ाद्दारच्च ay करणोयम्‌ , इति ev te he i

WEEITA २०

अनुदारमषसानं कूर्व्वोत,--दत्यनुवत्तते | WIAA AMAA हारं aa, तथाविधमवसानं नकुर्व्वोँति। मन्धग्णहदाराभिमुखं ग्डइद्ारं कर्व्वोत,-- इत्येतत्‌ तथा वासतुविद्याविद्धिसक्नम्‌ Corman: कट मभिच्यन्तकोणवेषेश्च | ae वासतुदारं विद्मनाक्रान्तमन्धेख'” | चति ॥०॥2॥ ^ तथा ग्हदारं कुयात्‌ :--

यथा संलोको ल्यात्‌ २१॥

यचा येन प्रकारेख EUR समन््योयाशय-होम-मोजमादिक्ियां

[#च, ख. 1 THIN | ३४६.

wan ग्टइपतिनं पतित-श्-चरडालादौनां संलोक्मै-बालोकमैं ष्यात्‌ भवेत्‌ सलोकि'- इति wis, ग्टइमध्यगतं धनादिकं यशा वहिःखितसख जनस्य संलोकि, अपाशोकममम्यं खात्‌, - इति वशनोयम्‌ ॥०॥२१॥०॥

वर्जयेत्‌ THA IAT we दचितस्था | न्यगोधमपरादे Ais AU AIATMATA V2 bt Wal जटी पकंटोत्यनथान्तरम्‌ 1 न्यग्रोधो az: अपरः पञ्चिमः।

ACHAT ०॥२२॥ किं पुनरेतैरेताश्रु दिच्छवख्ितेमंवति ! cea

अभ्वत्यादम्निमयं विद्यात्‌ रच्चादत्रूयात्‌ प्रमायुकान्‌ AIT BAG १ोड़ामच्यामयसुदुम्बरात्‌ 23

पश्लयात्‌ -पूव्यैतः fama | भ्रशात्‌- दक्षिणतः खितात्‌ प्र मायुकान्‌ ,--प्रकषेण SANA ,अल्पायुषः,-- इत्येतत्‌ माड्ुकः, इति निघण्टौ इखनामसु चतुथं पदम्‌ | प्रमायुकान्‌ प्रक्षष्ट- पित्तान्‌ —-sfa केचित्‌ न्यग्रोधात्‌--पश्चिमतःखितात्‌ | भ्रश्छा- मयम्िरोगम्‌ 1 उदुम्बरादुत्तरतः fear ° ॥२२॥ °

दित्यटेवतोऽ्वव्यः त्तो यमदेवत: | AAA वारुणो AA: ATAU उदुम्बरः २४

ऋलुरच्राथैः। TA यमदेवत, -षव्यत्रैकाक्ठरन्युनतायामयपि aq छन्टोभङ्गदोषश्चोदयितव्यो भवति भवति चात्र ब्राह्म

३०५ गोभिलौयं [ey om]

शम्‌ “न दयेकस्मादत्तरादिराधयन्तिः"- इति देवताकौन्तन-' मुत्तरम्‌ we ht ARNON | यदि पुनः पूव्वादिष्वश्छययादय पेत्चायामाइ,-

तानखस्थानखान्‌ कुव्वौंत २५॥

तदा किं Ferg १,--इत्य-

$ wy

तानश्वयादौन्‌ पूर्वा दिष्ववस्यितान्‌ भ्रखश्यानखान्‌ कुर्व्वीत | खेषु qaiag स्थानेषु तिखन्ति,- इति Waray, खखानखाः waa, तथाविधान्‌ Fala यथा तै खसानेषु qaifey तिष्टन्ति, तथा कुब्यादिति यावत्‌ तथाकरणच्च च्छेदनादुदर- गादा बोदव्यम्‌ | तत्र चोन्तरसूतोक्तो fatty gear: | | “तान्‌ खस्थानस्थान्‌ कुव्वों तः? इति पाटे, amazes

aay सेषु स्थानेषु सितान्‌ gqaifefa व्याख्येयम्‌ यस्मात्‌ yalfewafeiawafey अग्निभियादिकं, खस्थान- खििरैष्वप्यभ्युदयः, aaa खस्थानखितान. कुर्व्वीत,-- खेषु wing रोपयेदिल्यथः ¦ आह ¦ कानि पुनरमीषां खष्यानानि! पूव्वेविपरौतानि,--इति ब्रूमः कस्मात्‌ ! वासुविद्याविदां वच- नात्‌ तथा चोक्तम्‌ |

“याम्या दष्वशभफला-

जातास्तरवः प्रददिशेनैते।

उदगादिषु प्रशस्ताः

घर्ष बटो द्‌म्बराष्वव्याः”? | ति,

[४१. o@. | TTA | ३०९.

“भवनस्य वटः ya जातः स्यात्‌ साञ्वेकाभिकः। उटृम्बरस्तथा याम्ये वारुणे पिप्पलः शभः | yaaa धन्यो विपरौतो विपब्धये'"

दति चेवमादि॥०॥२५॥ °

यदा खले तानश्वलथा दी नुद्रेत्‌ STAT, तदा तदोषशान्त्यथम्‌,-

एताश्चैव saat अभियजेत ९६

एता अनन्तरोक्ता saat अभियजेत | एवशब्दात्‌ Taqaty च्छेदयेदा तस्यैव देवतामभियजेत, पुनः wat: | चशब्दः ूर्व्वोक्तकल्येन सम्बन्धकरणाथः। सम्बन्धकरणस्य प्रयोजनम्‌ ,- यदा खल्िमे waar: क्रियन्ते, तदेवायं कल्पो यथा स्यात्‌, -दइति। वक्ते चैवं सम्बन्धक्ररणे, एवशब्दः पूर्व्वोक्तप्रकारेण विथेषबोधको gear: | अथवा चशब्दः च्छेदनपके मनृक्तप्राय- शित्तान्तरानुसन्धानार्थः | कधं नाम? एता देवताश्च अ्रभियजेत, Haq जपेत्‌ ,-इति i तथाच मनुः |

'"फलदानाञ्च FU छेदने नप्यरृक्गतम्‌ | गुल्यवल्बीलतानाच gfaarara atquray”’ | एति 1 कल्पान्तरसमुच्याथमपि ane वणंयन्ति। कथं नाम ? यदि तानखसानस्यान्‌ FA , तदा,-- “feaig यदिन तरूस्तान्‌ तदन्तरे पूजितान्‌ वपेदन्यान्‌ | पुत्रागाशणोकारि्ट- वकुलपनसान्‌ WAIT |

Ro? m fata (sa. 0g. |

इति वाशुविद्याविदुक्तं कुर्यत्‌ ,- इति afed कल्यान्तरं we zea समुचीयते,-- इति मन्यन्ते ॥०१५२६॥ *

मध्येऽग्निमुपसमाधाय क्रष्णया गवा यजेत २७

मघ्ये vate गडदस्याभ्यन्तरे, तदथपरिग्डदौताया भूमेः | कधं saa? स्निडहितपरित्यागे व्यवदहितपरिग्रहे कारणविशेषस्या- भावात्‌ “qa: प्रोढपदेग्डहेऽमिं प्रतिष्टाप्य-इतिचसाम- विधाने ब्राह्मे दथंनात्‌। अग्निम्‌ उपसमाधाय,- इत्यक्तम्‌ | HUI क्ष्णवर्णया गवा यजेत सेयं स्नोगवो भरभिप्रेता,-- दत्यवगच्छामः। कस्मात्‌ कारणात्‌ कछष्णया,--इति स््रोलिङ्ग जिद शात्‌ ॥*॥२७॥ °

अजेन वा श्वेतेन VS

~ ° 2 ¢ ° यजेत,- इत्यनुवत्षते | ऋलजुरच्चराथः। वाशब्दाद्‌ गोरभावै सत्ययं कल्पो MTT ° ॥२८॥ ° fai केवलया गवा Rata वा अजेन ? न। कथन्ति १,--

सपायसाभ्याम्‌ RE

पयसि मवश्चसः पायसः; तत्‌सहिताभ्यां गोऽजाभ्यां यधालाभ- AMAT यजेत | लाघवं चिकोषंः खव्वाचायः, सपायसाभ्याम्‌ , --ष्ति सूत्रयाच्चकार, पुनर्गाऽजयोः साहित्यप्रतिपिपादयि-

षया कथं Maat? श्रजैन वा,--दति वाश्चब्देन तयो्विंकल्प- प्रतिपादनात्‌ ॥०॥२९॥ ०४ MAA चालामे,--

{a9 जख. ] द्यसत्म्‌ | २०३ पायसेन AT i Be Il

Rata यजेत तदव, ayaa जिवापे च, वास्तोष्पतये ला,-- afa टेवतानिदंशः स्यात्‌ कुतः ? समाख्यामात्‌ | दवदेवत्यलात्‌ 'जातवेदोवपया गच्छ garq’——afa वपाहोममन्तः स्यात्‌ केवलपायषघपचे तु, वपायां अभावात्‌ वपादहोमष्य लोप एव स्यात्‌ | अवदानानि aa aqenaaeafa: कुतः वामसक्लिक्ो- द्ोरतापवादामावात्‌ ॥०॥२०॥ °)

लतश्च प्रह्ञतिवत्‌ पायसरमांसचरू्‌ खपयिला,--

वसामाज्यं AGM पायसमिति संय॒य॥ se I

वसाम्‌ ,--दइति ूतावदानमांसयुषमादहूः afe aera भवति ते खलु मांसे निगच्छन्तौ वसा asus सिन्रोभवति पृथगुपलम्यते। भाइ एतस्मात्‌ लिङ्गात्‌ पृल्वेभेव वसां एथ- गुदरिष्यामः Asada कुतः? कल्पनागोरवापत्तेः | प्रमाण्विेषस्य चाभावात्‌ तस्मात्‌ , चरुदयस्येव खव्णमातादव- गतेरन्धयधोपपन्रं fag चव्वेतन्तरमनुमापयति,--श्त्याख्ेयम्‌ | श्यते खखन्यतापि तत्‌ सम्बन्धात्ताच्छब्दयम्‌ ;--दण्डयोगादृण्डः पुरषः --श्त्येवमादौ वहनम्‌ |

ganufacrat awa wed व्याख्यातम्‌ मांसं पश्लवदा- नमांसम्‌ पायसं पूर्वोक्तम्‌ (इति! एतानि चलादि, स्युय,-- न्यु भिश्वे,?--दति रणात्‌ सम्यक्‌ मिखयिला |

कर्बीक्रमस्‌,--भरवदानानि पायस श्रपयिलवा, कंसेऽवदान-

३०४ गोभिलौय (gy. om, |

रसमवासिश्य, सवस्तरेऽवदानानि ज्त्वा, नवायां दखनायामशु- शम्द्ेदयिला, कंसपाचे arava, वस्ादिभिः ay संमिखयेत्‌ , --ष्ति॥०॥३१॥ °॥

ततख,--

अष्टशतं VA FAT ३९॥

भटटग्टहोतं गटहोत्वा Meal Weld क्रला,-- इत्येतत्‌ | WAT weed wear? संभिखितात्‌ ,- इत्याह कुतः fas UY तदर्थत्वात्‌ पूव्वं तथैव ewaiqi wad, मध्यात्‌ gaiwifeta प्राक्ततो wat निवत्तते। कस्मात्‌ ? वैक्ततस्य विशे- घो पदेश स्याधथवच्च।त्‌ गूष्ामपि नात कश्चिद्दिशेष;। एवमेके | अरन्ये त्वाहः,-- “सन्नो तस्य wage fa: ग्रहणात्‌ षड्वदा- नानि भवन्ति, apg waaay दिः ्रहणम्‌- तेन usa भवन्ति, पुरस्ताचोपरिष्टाच्चान्यस्य, एवमष्ट्टहीतं भवति इति तदत्र भगवन्तो भूमिदेवाः प्रमाणम्‌ भव- दानखानमवापि प्रत्यच््येत्‌ कुतः ! “परत्यनक्यवदानखानानिः? --इत्यविशेषेणोपदेशात्‌ ane कारणविशेषस्याभावात्‌ ° ३२

जुह्यात्‌ ,- इति सामान्यत.उक्तम्‌, wert ततैव विशेषो- ऽभिधोयते,--

वास्तोष्पत इति प्रथमा ३३

[ 8 ध, 9 @. ] द्यस्‌ चम्‌ | ३०

वौ स्तोष्यते,--इति मन्ते प्रथमा श्राइतिर्डातव्या wa किचि- SUVA | परस्तात्‌ ATMA: Wo ३२॥ °

वामटेव्यञ्ं; ३४

faa: ताभिः fre श्रादूतयो होतव्याः te ३४ °

महाव्याहृतयः ३५ faq एंव ताभिरपि fae एवाइतयो होतव्याः ॥०॥ ३५ ॥०॥ प्रजापतय इल्यत्तमा ३६

प्रजापतये खाहा --इत्यनेन AVI उत्तमा अन्ता आआदुतिर्हातव्धा | wie निदे थवलादेव प्रथमोत्तमलतवे fat, प्रथमा,-- इति उत्तमा, —efa चावाच्यमिति चेत्‌ न। भअर्धवच्लात्‌। कः पुनरथ; उश्यते wast प्रथमोत्तंमलमभिदधोनः खल्वनयोरेवादत्योर भामाभिसम्बन्धं ज्नापयत्याचायः, सव्वासामाइतोनाम्‌ | तस्मात्‌, "वामटेव्य्चः (महाव्याहृतयः इत्यन्तरालसनत्रिताः षडाडइतयं- Wada स्यः, चरस्णा। तथा चोक्तम्‌ I

“आश्वयुज्यां तथा Bal यन्नकन्मखि यान्निकाः यच्चाधंतच्च॑वेत्तासे Baad waa | = पञ्च हे MATA हविराहुतयः Gar: | Har राज्येन होतव्या इति काल्यायनोऽत्रवौत्‌” eft dana) रघुनन्दनादयस्त्े तदजानन्तः wal एव चर्बाहतीरिष्छन्ति | तदशास्म्‌ | aa हे एव चव्वीडतो we- ३६

Rg मोभिलौयं [४१. शख. |

ग्टदहोतेन मवतः | शन्तरालवत्तिंन्यः षडान्याद्ुतयस्तु सक्लट्‌- weladafa ° ३६ *

हत्वा दश बलौन्‌ हरेत्‌ ३७

ऋलुरक्तराधः | भ्रमिधानादटेव caer gar,—saazae- fafa चेत्‌ a1 सम्वन्धकरणाथत्वात्‌ इत्वा,-इति पुनव्यैचनं खलु होमवबलिहर्णयोः wasnt! सम्बन्धकरणस्य प्रयोजनम्‌ ,--होमशेषेखेव वलिदहरणं यथा स्यात्‌ ,-इति। भथ वा | इत्वा,--दत्येतदवचने, प्राक्‌ favaa आवापः इति aa- णात्‌ उपन्यासक्रमाचच खिष्टक्चोमादव्वागेव बलिहरणम्‌ ,--दत्यपि कदटाचिदाशद्का स्यात्‌ कस्यचिदिति, इल्वा,-इत्थाद। कथं नाम? खिष्टकदादिकमपि इला बलोन्‌ इरेत्‌ ,--इति। wa are: “कम्रा पवगविहितं वामदेव्यगानमिदानीं माभूदित्यतः, हुत्वा,--इति वचनम्‌ कथं नाम इत्वा बलौन्‌ Stq ततो- वामदेव्यं मायेत्‌ःः- इति

ननु, दश,--इत्यपि अ्रनधकम्‌ , दशानाभेवोपरिष्टाद्पदेशात्‌ भन्तर णाप्ये तहचनं, बलौनां दशलं लभ्यत एव उच्यते “gr ्यूदीवाचीभ्योऽहरहनित्यप्रयोगः”-- इति सूत्रयिष्यमाण्त्वादस्िन्‌ कश्चि भ्रनित्यत्वमपि तेषां कञ्चिदाशद्धोत। भतस्तत्निरासाथं दश, —<sfa सूत्याञ्चकार श्रथ वा “प्रजापतये खारेति मध्य उप- इरत्‌"- इति सामविधानव्राह्मणे एकादशानां वलीनां हरण- दनात्‌ अत्रापि मध्यतोऽप्यधिकं बलिष्रणं स्यादितीमामधिका-

{ प्र, ख, ] DITA | 308

ष्रड्ममपनेतुः दश,--इत्याह waa वलयो भवन्ति a पुनः सामविधानवदेकादश प्रजापतये खाडहा,-इति होम एवात स्यात्‌ बलिः,-इत्यभिप्रायः। चवं ब्राह्मणविरोधः,- इति शङ्नौयम्‌ तस्मात्‌ कल्पात्‌ कल्पान्तरत्वाटेतस्य अत एव होमेऽपि aa विशेषः wad) सच तततैवातुसन्धेयः। तस्मात्‌ , ब्राह्मणं शओ्रौतामिविषयं कल्यान्तराभिप्रायं वा,--शइत्याखेयम्‌ ° २७ °

अथेदानीं क्र बलयो CRAM? कथच्च १--इत्येतदक्तव्यम्‌। तदुच्ते-

प्रदक्षिणं प्रतिदिशम्‌ sc

बलीन्‌ हरेत्‌ ,-इत्यनुवत्तते ऋजुरच्तरार्थः। अथ, प्रदच्चिणम्‌ , --इत्येतद्वाच्यम. ननु वच्यमाणदेवतोपदेगसतारेव प्राद्ति- wa सिद्धेः नेष दोषः कस्मात्‌ यस्मात्‌ प्रल्लतस्यामेः प्रादचियेनात्त वलिदहरणमित्येततप्रतिपिपादयिषया uzfaa- भित्याइ अन्यधा Hate प्रादच्तिखयं स्यात्‌ ° ॥३८॥*॥ fa केवलासु दिक्ु१न। क्र तहि १!

अवान्तरदट्‌शेषु॥३८॥

वलन्‌ हरेत्‌ ,- इत्यनुवत्त तएव चशब्टोऽव्र लुप्तवत्‌ ZV अवान्तरदेशेषु बलीन्‌ दरेदिव्य्थः। दिशो्दिशोरन्तरालमवा- TSH, ,-- इत्याख्यायते ° २८ °

अथेदानीं, RA बलोन्‌ इरेत. ,--दव्येतत. वक्तुमारभते,

40g wi firata [ ४१. o@. | अनुपूर्व्य शाव्यति हरन्‌ Be

qa पूञ्ैमनु,--दत्यनुपूवैम्‌ , तस्य भाव MAGA , तेन AWE aI, बलीन्‌ हरेत्‌ ,--त्यलुवत्तंत एव किं Faq? भव्य तिहरन्‌ व्यतिहारमङुव्यैन. व्यतिहारे sere: पौव्वोपय- विपययः,--इत्यनयाोन्तरम्‌ |

कस्य पुन व्यतिहारो निषिध्यते भानुपूव्यस्येव्यादइ | कुतः ? सच्निधानात्‌ मन्ताणाम्‌ ,--दति प्रतिपद्यामहे कस्मात्‌ ? तेषामपि बौदसन्निधानस्य सम््वात्‌ वक्तव्यं तहि? नलु विधानसामर्थ्याटेव व्यतिहारो भविष्यति, अथोच्यते ;- कारणं वक्तव्यम्‌ भ्रादराधम्‌ ,- इति ब्रूमः आह ननु सूरभेवेतद- वाचं पून्धसूतराभ्यासुत्तरसूत्रेण चैतस्य गतार्थत्वात्‌ Tad नेष दोषः। कस्मात्‌ ? सामान्यप्रापे विंशेबकथनस्यापुनर्कत्वात्‌ | लेख- att खल्वियमाचार्य्याणाम. ते खल्बादितः सामान्येनाभिधाय पुनस्तदेव fantarfacaa | सोऽयमलङ्ारो दोषः |

पतस्मिन wean पूव्येसत्रदयक्रमानुरोघान्मन्तान. faze किमादितः सर्व्वासु feg बलिहरणं ततोऽवान्तरदेशेषुं उत उत्तरसूत्रानुसारात्तदुकेनेव RAT? उताहा उभयतापि पराठ- क्रमस्याविशेषात्‌ fanaa: ?,- इति कदाचित्‌ शिष्या सुद्धेयुः, अतः परमकारुणिक waar: सूत्रमिदं रचयाञकार | ननु तथापि न्नायते ;--प्राचोनस्य पराचोनस्य वा क्रमस्यानु- पूव्वामतामभिप्रेतम. ,- इति 1 पराची नस्य,-- इत्याह कुतः यतः प्राचौनस्य क्रमस्यानुपूर्व्वा खल्वभिप्रेयमाये मन्त्राणां व्यतिहारः

18 प्र. 9 खं. रुद्यष्ड चम्‌ | Bod

wai aafava) उत्तरस्रतात्ययपय्यान्तो चनाच्चैवमवम- च्छामः। यदि तावत्‌ प्राचौनस्य क्रमस्यानुपूत्व्यसिदाप्रेतमभि विष्यत्‌, न्‌ नसुत्तरत्र पुरस्तात्‌ ,- इति, श्रवान्तरदेभे,- इति चेवमादि- देशकौत्तनं नाकरिष्यत्‌ | अकार्षीचाचायः | तस्मादवगच्छामः, —a प्राचोनस्य क्रमस्यानुपूव्व्येमिह प्रतिपिपादयिषितम्‌,--इति भथ, तथाप्युत्तरसूतरे देणकौत्तनमनथंकम्‌ ;-- ननु मन्वाणां व्यतिहारनिषेधादेव प्राचीनस्य क्रमस्यानुपूव्मैमच्र भविष्यति, -इत्युक्ताम्‌ | सत्यमुक्तम्‌ | तत्‌ खल्वे तदुत्तरसूते cantina सति शक्यते वक्तुम्‌ पुनरन्यथा कथम्‌ ? देशकौक्तनवलात्तत्तदे- शानामेव बलौनां तेते war: भवन्ति तव्रादितो feq, ततो- fafeg बलिहरणे मन्ाणां व्यतिहारोऽवव्ननीयः स्यात्‌! देशक त्तनस्य Paya, तन्नदेशानामेव बलीनां ते ते मन्त्राः, -इत्यत कारण विशेषाभावात्‌ यथापटितैरेव मन्वैरादितो feq ततो fafeg बलिदरणोपपत्ते व्यतिहारस्य वक्तमशक्यत्वात्‌ sag किं विस्तरेण ४०॥ AAAS Sate मन्ताणां व्यतिहारो निषिद्धः, cerita भिधौयन्ते ; देवताश बलौनाम. ,--

इन्द्रायेति पुरस्ता इायव इल्यवान्तरदेशे यमायेति claua: fos इत्यवान्तर देशे वस्शायेति पश्चान इाराजायेलयवान्तरटेशे सोमायेद्यत्तरतो मडन्द्राये- त्यवान्तरदेशे AGRA इल्यधस्तादृं नमो ब्रह्मण इति दिवि॥ ge tt

६१० गोभिलौयं [४ प्र, ख. ]

ऋजुरत्तराधंः | अ्रघस्तादिति नौवचैर्टानसुपदिश्ति। atfafa ्रह्मवलावन्वेति | ऊम्‌ ,-- इति ऊैसुत्च्तिष्य टानाम्‌ ! दिवि, --द्ति दिवं मनसि निधाय निकच्तेपाथेम. बलिहरणमन्ताणा- QAM नमस्कारः स्यात्‌ कुतः ? ‘sag नम इत्येवं बलिदानं facta | वलिदानप्रदानाधं नमस्कारः कतो यत; |

इति प्रक्ञतौ तथादश्नात्‌। पिढभ्यः,--इत्यत चान्ते खधाकारः स्यात्‌। कस्मात्‌ “ख धाकारेण निनयेत्‌ fost बलिमतः सदा” |

दूति वचनात्‌ त्रह्मवलो तु यावदुक्गत्वादादित एव नमस्कारः स्यात्‌ | विेषवचनस्य GaAs सामान्यवचनस्योपरोध इष्यत- एव विकल्पः, अतुलखवलत्वात्‌ सामान्यविश्चेषयोवि कल्य- ष्य कचिदप्यदश्नात्‌। satay Gara: कात्यायनस्य,-- इति नैतदन्यथयित शक्छम.। सामविधानवब्राह्यणेऽप्येवमेवेतत्‌ समाम्नायते,--इति नात्र विकल्यो युक्तः कल्पयितुम. wat पुन- रेतदविदांसो भाषन्ते,--शब्रह्मखे,--इत्यतान्ते नमस्कारः स्यात्‌ क्तः १? Waal तथा दृष्टलात्‌ | Aatued वा स्यात्‌ उपदेश- साम्यात्‌ एवञ्चेत्‌ , विकल्पः, तुल्यवलल्वात्‌'- इति सुभूमि- करणमुभयतश्चाद्धिः परिषेकश्च प्रज्जतिवदतापि कत्तंव्यः॥०॥ ge tt

प्राच्युदवाचौभ्योऽहरहनिव्यप्रयोगः 8२

प्राय बै वाचोभ्यः,-- तत्त दिग्देवताभ्यः,-- इत्येतत्‌ | wart खख्ि-

४१. ख. | खह्यसनम्‌। ३११

हाधोदिगभिप्रेयते। कथं ज्ञायते तद्लेरवाचौनं दौयमानलात्‌ | सन्निद्ितपठितस्योस्य वैपरीत्याच्च। तथाच नित्यवलौी कश्च प्रदीपः “इन्द्राय वाभ्रुकये त्रह्मणि'"-- दति एताभ्यः खलु देव- ताभ्योऽहरहः wad, नित्यप्रयोगः,--नित्यमवश्य प्रयोगोऽनुष्टानं कर्तव्यः बलौनाम | एताभ्यो देवताभ्यः प्रत्यहं बलिडरणमवश्य कन्तव्यमित्ययः तदिदं प्रसद्गादत सूतितम्‌ | अरहर इरिति प्रत्यह- करणार्थम्‌ नित्यपदमावश्यकलतवार्थम्‌ क्रमश्च पूत्मैसूत्रोक्त एव स्थात्‌ | वैपरीत्ये कारणाभावात्‌ क्रमभेदः खल्िहोचैवैपरोल्ये- भावाचौग्रहणाधः,-- इत्यवोचाम aufea: खलयमेव क्रमः manana | भअ्रभिदहितञ्चैतत्‌ सव्यैमस्माभिरधस्तात्‌ ,-- अथ dad रत्तोजनेभ्यः'”-- इत्यत ° ४२॥ ° प्रासङ्गिकमभिधाय प्रज्ञतमेव पुनरनुव्तामह,--

Wat संवत्सरे नवयन्ञयोवां ४३॥

वा शब्दस्थोभयतान्वयः कत्त व्यः नवयन्नयोः--इत्येतदपि वौ ससितं दरषटव्यम्‌ तेनायमथ; | saat संवत्‌सरे वा नवयन्नयोनवयन्नयो- वां नित्यप्रयोगः,--इत्वनुव स्त ते | नवयनज्नयो रिति दिवचनकरणात्‌ वरौ हियवयन्नयोरिति teary 1 श्यामाकयन्नस्य तु वनख विषयल्वा- दिद wae: |

प्राह कस्य नित्यप्रयोगः ? यथोक्तस्य कममणः, -इत्याचच्म- हे कस्मात्‌ ? “saa प्रधानगाभिः--इति वचनात्‌ | तथाच सामविधाने amd “धातो वास्तुशमनम.“--द्त्येतस्िन्‌ प्रक-

३१२ गोभिलीयं [४ १, ऽख.)]

रणे, “वहुपशधनधान्यदिरण्वमायुसत्‌पुरुषं वीरसूः सुभगा भवि- waa शिवं gel वासु भवति, चतुष मासेषु प्रयोगः संवत्‌सरे वा पुनः प्रयोगः”-इव्यान््नातम. ।! तस्मात्‌ ,--प्रक्तस्य afaa- यस्य प्रयोगः,--इत्यसङ् तैषां agar साम विधाने खलरदव लि- व्रयस्योपदेशविरहात्‌ प्रक्तस्यैव RAT: पुनः प्रयोगोऽवगम्यते। तस्नादिह्ापि तथैव वशं यितुमुचितम्‌ > ४२॥ °॥

दति महामहोपाध्यायराधाकान्तसिद्ान्तवागौ शमटाचाया- मजश्रोचन्द्रकान्ततकालद्ारस्य कतौ गोभिलौोयग्द्मस्त्रभाण्ये चतुथ प्रपाठकस्य सप्तमी खण्डिका समाप्ता No J

गोभिलोय-गुद्यसवे

चतुधप्रपाठके Beat wheat |

TAU TSSURTAML AA UM TIATSHBT Ite Ul

व्याख्याते खवणाग्रहायणौकश्मणो | तलयोः BAT:, weary यवान्‌ शिष्ट्ा,--अ्वशिष्टान्‌ war उव्वैरितान्‌ कत्वा, -- इत्येतत्‌ wana —sfa वचनादासादितानां यवानां मध्यात्‌ yaaa भज्जनादवशनेषः क्तव्यः, भज्जनात्‌ परतः | कतः भनक्त तत्वात्तेषाम्‌ | तथा चोक्तम्‌ | “saa यवाः प्रोक्ता wer घाना भवन्ति ते” |

efa. शिष्ा-इति करणाच, एतत्ममकरणाथंमन्षतानाम- aaa: करणोयः, तु यदि दवादकच्तनाः शिष्यन्ते, तदेवेतसख्छ कर्मणः करणम्‌ ,--इत्य॒ पदिशति neue ie tt

We वोदङ्‌ वा गरामान्निष्क्रसम्य चतुष्यधेऽग्निमुप- समाधाय इये राक इःयेककयाऽञ्जलिना जुद्ु- यात्‌ २॥ MAS वा उदक्लुखो वा गरामाच्रिष्करम्य fara सत्निवानाति- Zag निष्क्रमखस्यैष नियमो चतुष्ययसख चतुष्पथः प्रसिद्धः तस्मिन्‌ “्रग्निमुपसमाधायः--इ्यक्ताधम्‌ इये रके, -द्ति तस ऋचोऽभिप्रेताः ताक्षामेकेकया ऋचा, भच््नलिना--व्याको-

Bo

३१४ गोभिलौयं (gy. ट्ख. |

शक्तेन ufueta जुहुयात्‌ ;--प्रक्तानचंतान्‌ अथ, अभिनि सुपसमाधाय,--दइत्येतदवाच्म्‌ ; ननु जुहोतिचीदनया aetaq प्राप्रोति। न,--इत्याह कस्मात्‌ ? यस्मादग्निसुपसमाधाय,- -इत्येतदवचने चतुष्यधे खल्वसौ होमः स्यात्‌ उदकडदवाच्तततण्डु- लानाम्‌ | तस्माटेतदुचते | च्िप्रहोमन्यायेन खल्वयं होमः स्यात्‌ | aga चागिनिसुपसमाधायेवुच्यते। कथं नाम ? अग्नि सुपसमाधायव जुहुयात्‌ तु परिसखमूदहनादिकमपि Tar, --दति॥०॥२॥

Wea वसुवन पधौल्यडमुदौकमाणो देव- जनेभ्यः

प्राङ्‌ प्राद्धखः, sama अमेः सकाशात्‌ कतिचित्‌ पदानि wari वसुवन ufa—xfa agar विरभ्यस्तेन,- इत्यथः | कुलः UMAMAAHW AIA यजुषः पाठात्‌ AA उपरिष्टात्‌ | उदोत्षमाणः अद्ैमवलों कयन्‌, देवजनेभ्यः देवजनानु- दिश्य प्रक्रतानामनक्षतानमच्नलिसुत्मजेत्‌ ,- इति सूतरशेषः। "'उद्वैम्‌"- इति पदस्योत्र्गेण संबन्धोन तु Tata कथं wat? उदीत्तमाणः,-- इति उदुपसर्गेखैव तदवगतेरनथकल्वापत्तेः | दूद्मिदानीं सन्दिह्यते। वसुवन एधि-इत्येतद्यज्ुः किसुत्‌- क्रमेन संबध्यते, श्राहोखिद्दोतच्षशेन, उताद्टो sary १- इति उतक्रमणेन,- इति केचित. तदसङ्गतम्‌ कस्मात. ? यस्मारेवं लति भ्रत्ततबलिरमन््रकः स्यात. तच्चानिष्टम्‌ “gaat म्‌

[ 8 प्र, दख. 1 रद्यसूव्रम्‌ | ६१५

निरव; इति सऋअमरणात.। अव्यक्तस्य प्रधानसंबन्धसिद्धान्तो- इप्येवमुपरुष्येत | अतएव, उदौत्तशेन daa: —xafa नाद्धिया- az, अपरे तु,-देवजनेभ्यः,- इति चतुधौनिदं शादयमेव नम- स्कारान्तो वलिमन्तः,--इति मन्यमानाः ,--वसुवन रधौति मन्तस्योत्क्रमणेन संबन्धृम्‌ इच्छन्ति! तदषप्यसुन्द्रम्‌ कस्मात.

कारणात इतिकरणाभावात एवं खल्भिप्रेयमाणे, “इन्द्रा

येति पुरस्तात्‌"? इत्येवमादिवत. , टैवजनेभ्यः,-- इत्यत्रापि इतिः

क्रियेत तदकरणादवगच्छामः,--नायं वबलिमन्वः,--इति।

AARITRUAGT यजुषः संबन्धः तथा चोक्तम्‌ | | Cag’ वख्ितिमन्त्ेण दे वेभ्योऽस्येत. यवाच्ञ लिम्‌ तथेतरजनेभ्यञख प्राञ्चमन्यद्‌ यथाविधिः"

दूति ¦ उत्क्रसणमुदौक्णच्च दयमपि मन्तानुपदटेणादु व्याहृतियोगेन

स्यात qutfafa केचित्‌

अद्रा ननु भ्रागेयमिदं ay: “ayaa एधि'- इतिं

तथाचागनेयेन यज्ञुषा टे वजनेभ्यो बलिदींयते इत्यनु पपननमिव प्रति-

५५

भाति। नायं दोषः “Get गादहपत्यसुपतिष्टेतः' इतिवदचना- दुपपतिसम्भवात. | तथा चोक्तम्‌ | “किमिव हि वचनं gare, नास्ति वचनस्यातिभारः'-दइति। अपिच) टेवजनाथमम्ने- रष्येषितत्नात. ना तानु पपरस्िशङ्काऽवसरः। अयं खल्वां मन्तस्य afafa घननाम वन सम्भक्तौ अमे, लमस्मिन्‌ aaa वसु- वनः घनसं विभागगीलः एधि भव योऽवमत्षतवलिमया saz, a विभज्य यथायोग्यं tance: प्रापय इति प्रसि छने वाना

इृव्यप्रापकल्वम्‌ | तस्मात. सव्वेभुपप्यते ०॥२॥ °

३११ गोभिलौव {श्प. रख. ] तिथ्यङङतरजनेभ्योऽर््वाड्कक्तमाणः 8

fade facatd aa भवति, तथा,--इति क्रिया तिग्रेषणभेतत्‌ | saat “प्राच्चमन्यद्‌ aaifafa’—sfa वचनात प्राञ्चमेतं वलिं हरेत. ततश्च एवं व्याख्यायते | fase तिरञ्चौनः सन्‌ , इतरज- नेभ्यः श्र्ततान्न लिमुत्ृजेत. प्रकतेन वसुन एधौत्यनेन मन्त्रेण | किमविशेषेण > न। कथन्तडहिं अव्वाङ्पेच्चमाणः। अघो- (अ ~ ऽवलो कथयन्‌ TAS अधोमुखः , अवेक्षमाणो afatqy ,— दूति वा वणनोयम्‌ ॥०॥ 8 °

अनवेत्तमागः प्रे व्याक्षतान्‌ प्राश्नौयात ५॥

नवेत्तमा णोऽनवलाकयन्‌ | अनपेक्षमाणशः,- इति पाठेऽपि, अपे त्ययमुपस्गः,--इति एवाधः। किमनवेच्तमाणः ? प्रलतान्‌

बलिदिग्दटेशान्‌ प्रत्येत्य पुनरागत्य। किम्‌ ? अग्निसमीपे

TH 1 कुतः ९? प्रक्षतत्वात. प्रतिशनब्दस्लरसाच्च | wAaTa ,--

प्रक्तान्‌ होमवबल्योरवशिष्टान. इत्यर्थः प्राश्नीयात्‌ सुन्लौत। एवच्च सरव्वेषा मच्ततानां होमवल्योवि नियोगः स्यात्‌ ॥०॥ ५।॥०॥ fata एव प्राञ्ौयात ? न।

(क. =~ उपितेरमाखेः सह

उपेतः समौपमागतेरमात्वैः सह मिलित्वा { भमात्वशब्देन पुतेभ्नाद्यप्रश्नयो Vy उच्यन्ते! aaa भवति। यावदयं

[४प्र,दख.) द्यम्‌ चम्‌ | ३१७

zefamen जुहोति वलिद्चोत्सृज्याग्िसमोपं प्रयेति, तावदमाव्या HAA समीपमागच्छेयुः ---येन तेः सादैमक्तत- प्रा्नमस्योपपद्यते ,--इति। खल्वयमथः उपेतपदसखरसा- दवगम्यते॥०॥&॥ °

काम्येन खल्वेतेन aa भवितव्यम्‌ fa पुनरस्मिन्‌ aaa छते फलं स्यात्‌ तदुचते ,-

खस्त्ययनम्‌

व्या ख्यातोऽत्तरार्थः। तदिदं HIV: फलवचनपरं सुतं वामरेव्य- गानविधानाधम्‌ | अनथंकत्वापत्तेः परिभाषाप्राप्तं वामटेव्यगानं खल्वन्तर्णप्येतदइचनमिदानीं कत्तव्य भवति ! उत्तरतः कर्ममा न्तरसूत्रणादिदटानौभेतस्य कञ्मणौऽप्रवगावगमात्‌ | WaT श्राह | करा पवर्गविदितं वामदेव्यगानमिह सस्ययनम्‌-- इति ॥०॥७॥०॥

वशङ्गमौ शङ्केति पृथगाहृती व्रौडियवहोमीौ प्रयुञ्चौत wou

वशङ्गमो,-इति मन्तेण, शङ्य,--दइति मन्तरेण च, प्रथक्‌ नाना भ्रात ययोः, तौ एथगाइतौ व्री दियवद्ोमौ प्रयुच्ीत कुर्यात्‌ t ननु, एथगाइतो,--इत्येतदवायं ; मन्तयोः एधगुषन्धासात्‌ atfe- यवहोमो, - इति दिवचनाच होमयोहिंलावगतेः न- इत्याह | कस्मात्‌ ? यस्मात्‌ एतदटवचने त्री हियवयो हन्दबलादितरेतरयोगाव- गतेमिं लितयोत्री हियवयोर्हमः स्यात्‌ तस्माटेकंकमन्तेरी कै कस्य

Sts गोभिलय [8प. दख.)

Slag पथगाहइती,-- इति वचनम्‌! तदच द्रव्यप्रथक्ता दाहत्योः पथक्तमित्यसुमयं प्रन्नापयितुः थगाडइतीः- इत्याह एवच्च, वशङ्गमाविति मन्तरेण त्रौहिहोमः, शङ्घेत्यमेन यवहोमः स्यात्‌ तथा चोक्तम्‌

‘augatfata ateta ugafa यवांस्तथा असावित्यत्र नामोक्ता जुहयात्‌ च्तिप्रहामवत्‌"”

दूति अस्माइचनात्‌ स्िप्रहोमोऽयम्‌ जाह असौ,-- इत्येतस्मिन्‌ aif नाम उक्ता जुहुयात्‌ ,-- इत्यक्तम्‌ ज्ञायते; कस्य नाम्नो वचनम्‌ १-- इति तहक्तव्यम्‌ उच्यते॥०॥८॥०॥

यखात्मनि प्रसादमिच्छत्तस्मे <

यस्य,-- अविशेषात्‌ far: पुरुषस्य वा, aia afaq विषये, प्रसादं प्रसत्रतामिच्छेत्‌ अभिलषति, ad, तस्य, नाम उक्ता, —efa संवन्धः "तस्यै aay इतिवत्‌ (तस्मै- इति च्छान्दस्या प्रक्रियया षष्ठयर्थे चतुधों श्रपर आह तस्मै--दइति ताद्य चतुर्थी यस्यात्मनि प्रसादमिच्छेत्तदयं तसुदिश्य त्रीडहियवदहोमौ ugata—sfa गतेन संबन्धः अनवाऽपि वचनव्यक्त्या तस्यैव नाम्नो वचनम्‌ .—sfa मन्यते तं प्रसादयितुम्‌-इत्यस्यामपि वणनायां गतेनेवास्य मबन्धो दश्व्यः,--इति॥०॥<॥ ° a किमस्य त्रौ हियवदहोमस्य aaa प्रयोगः न,-

निव्यप्रयोगः॥ १० tl

[snr@] गद्यम्‌ चम्‌, ३१४

नित्यमहरहः प्रयोगः--ग्रथादाप्रसादात्‌ प्रत मनुष्टानम्‌ ॥०॥ १०॥ A ~ © एकान्तर््या यामह मासत्रते दे कम्मण ११॥

“agat gat मनसा प्रपद्ये?” दइत्यादिकाखचमेकाक्तय्या माच- He) कस्मात्‌ तस्या इदटानों क्रमप्राप्तलात्‌। प्रसिदेश्च प्रसिडिवौजच्च ,--“यस्यास्त एकमत्तरम्‌”- दति मन्वणं: तदस्याभेकाकूखायाख्चि चत्वारि कमणि aafaufai तेषां मध्यात्‌ इं क्णो waa स्याताम्‌ के पुनद कश्मर अचे मासत्रते स्याताम्‌ ? आयुष्कामग्रामकामकन्ब णौ, इति AA: | कथं ज्ञायते? अनयोविण्िद्टिफनलकलत्वात्‌ | साध्यानुगुणत्ाच साधनस्य तथा चोक्तम्‌ चत्वारि चे काचय्यायां aafa फलमेदतः। तत्रादईमासब्रतता दितलीयचतुधयोः' | दरति fattraquarg पारिभाषिकव्रततैव स्यात्‌ ,--विशेष- स्यानुपदेशात्‌ —sfa द्रष्टव्यम्‌ ॥०॥११॥ ०॥ तानि चत्वारि कब्माणि सपरिकरमिदानौमभिधीयन्ते-अर्टमिः सूतेः,- पौयमा Tat खदिर णङ्णतं जुहयादायुः- कामः १२॥

पौणमास्यां रात्ौ,--इत्यु्ाथंम्‌ | खदिरः प्रसिदः। तन्मया र्वः कौलकाः-खदिरशङ्वः | तेषां खदिरशद्कःनां यतम्‌ ,--

३२० गो भिलौयं [suc]

(WANS: सं ख्यावचनः)- जुह्यात्‌ , प्रक्ततया एकान्षव्यया ऋचा, ्िप्रहोमन्यायेन,-- इत्यथः aga प्रकतिधम्मानुरोधात्‌ समित्‌- प्रमाणाः समिज्ञक्षणयुक्ताञ्च कत्तंव्याः। तथा चोक्तम्‌

“सत्वचः UTI: काय्यास्तोच्णाग्रा वोतकण्टकाः |

सभिल्लक्षणसंयुक्राः सूचोतुच्यस्तथधाऽऽयसाः'ः | दति। को जुहवात्‌ ! भायुःकामः। आआयुजोवितं कामयते यः, सोऽयमायुःकामः। कस्य आयुःकामः? अविभ्रेषादातमनः पुचा- दनां ani कथं पुनः “शास्वटेशितं फलमनुष्ातरिः- इति faa सिद्वान्ते पुतादोनामप्यायुःकामयमानोऽधिकरोति,--इति awa ब्रद्ा कन््तल्वादित्याद। wa खल्विदं ग्ण्ह्याणमपि फलजनकं भवितुमर्हति, Ahad यजमानस्यैव Weis पुत्रादयः। खल्वसौ यजमानोऽन्तरेषं तान्‌ सखमेवाभ्युदयं कामयमानो भवति निहतः तच्नारललात्तस्य तथाच गगह्यासं ग्रहः |

“पल्लयः Jalsa कन्याश्च जनिष्याश्चापर Far: |

Wel दति समाख्याताः यजमानस्य दायकाः |

तेषां संस्वारयोरीन शान्तिकख्मक्रियास्रु |

प्राचार्यविहितः कल्यस्तस्माद्‌ wat इति सितिः” चति ०] १२॥ ०॥

आयसान्‌ बधकामः॥ १३॥

भयो लोहम्‌ तद्भवान्‌ Waray TEA --प्रक्ञतलाच्छतप्तश्या- कान्‌, प्रकतेनैव विधिना qear कः ? वधकामः। इननं

[3a च्ख.] THT Ay | ३९९

बधः,- इत्यनन्तरम्‌ तं कामयते यः, सोऽयं वधकामः। कस्य बधकामः 2 शवचु्ामथात्‌ fe कञ्चिदासनोवधं कामयते॥ ° १२॥ ०॥

अथापरम्‌ १४

अथशब्दः--बधकामकर्मणा व्यवहितस्यापि पूव्येप्रकतस्यादैमास- त्रतस्यानुसन्धा नार्थः | अधैमासत्रते F कश्यणो,- इत्युक्तम्‌ ¦ तचंक- मायुःकामस्योक्तम्‌ भ्रधापरमपि भरैमासव्रतं aw Waa! वत्तिष्यते.- इत्यथः ०॥१४॥०॥

Me वोदङ्‌ वा Tafa चतुष्पथे पव्वते वाऽऽरण्यैर्गोमयेः : खणख्डिलं प्रताप्यापोद्याङ्ारान्‌ मन्तं मनसाऽनुद्रल् सपिराख्येन जुह्यात्‌ १५॥

श्राङ वोदङ्‌ वा ग्रामात्रिक्रम्य',-द्त्युक्षाथेम्‌ “aqua qaqa वा" चतुष्पथपव्धैती प्रसिद्धौ तयोरन्यतरसिन्‌ “aT waa ग्राम्यैः, “Maa? —a दास्भिः, Safa’ लोदपात्र, प्रताप्य प्रकर्ेणातिश्यं तापयिला, तस्मात्‌ खण्छिलात्‌ “अ्रङ्ाराम्‌' अभ्नि- मयान्‌ , We Woe, "मन्व" प्रकतभेकाक्तय्यामन्तं, (मनसा छदट्येन, sage’ waqa, ‘efi: vd, ‘aa’ gaa, ‘aga’ ga year? प्रतक्षे खण्डिले ,--इत्याह कुतः प्रज्ञतत्वात्‌ लुदहोतिचोदनाबल!दपोट्‌ ष्वेवाङ्गारेषु Et म: १, -इति चेत्‌! नैतदेवम्‌। . कस्मात्‌ ! यस्रादेवंसति ४१

१२२ गोनिनौयं [ey.cu.]

खर्डिल प्रता पनो परेशोऽनथंकंः खात्‌ भपोहनोपटेशेन चाङ्गा- राणां खर्डिल-प्रतापनमा ताधतया कम््ानङ्गत्रोवमतेः ` एवच, प्रनमिकलादव्र farsrawat 4 स्यात्‌, किन्तु उदर्कदोमवत्‌ यावदुक्तमेव स्यात्‌ ,--इति द्रष्टव्यम्‌ अत्र च, सखर्डिलप्रतापनादो यद्यपि मन्तो नोपदिश्यते, aaifa व्याद्ृतिप्रयोगः, किन्तु quits करणोयम्‌। तथा WaT: |

“ama मुखेनैव होमे fara तथा

Meat प्रयोक्तव्या मुखे नाणु लक्षणम्‌"? | fan ०॥ १५ ° तस्माच्च सपिरादुत्याम -

ITA दादश यामाः १६॥ wa भवन्ति) फरोविधिरयं फलार्थवादः। aad waa?

काम्यानां श्रुयमाणफलत्वस् राविसतन्धायेन वणं यितुसुचितलात्‌ | तस्मात्‌ ग्रामकामस्यात्राधिकारः॥ nee to |

धमे ्रावरायाः १७॥

हत्या मच्वलन्त्यां केवले YA जायमाने त्रयवरादैयाः ग्रामाः Tar भवन्ति भ्रवराश्चैयशब्टो हौनवचनः। aatsatrem: हीना येषां तै aman: भवरादयशब्दे नैतत्‌ दयति, धु मप्रमाखाल्पल- Weanai फलास्यत्ववहतवं मवति, परन्तु न्यु नकल्येऽपि तयो ग्रामाः सम्परयन्ते,--दति रपरे तु मन्यन्ते -ज्वालादौक्ितारतम्बेनापि फलतारतम्बं भवति,--इति॥०॥१७॥ ०१

fea. रख. ] दशर चम्‌ ।. ३२९ अमोघं कम्दयाचच्षते १८॥

इटं ग्रामकामक् wad भअव्यथेमिति भाचच्चते कथयन्ति area: | भमोघवचमेनेतदहययति,- यदि sara भवति, धूमोऽपि जायते, तथापि नैवेदं ae मोघं भवति, ्रपितु कियदपि ग्डक्तेवादिकं फलमस्य स्वादेव,- इति कुतः अमोघवचनस्यैवमथत्वात्‌ ०॥ १८॥ °

दत्यविक्छिक्तिकामो हरितगोमयान्‌ सायं प्रातजद्- यात्‌ १६

छस्तिवं तनमुपजीवनमित्यनर्थान्तरम. भविच्छित्तिरविच्छेदः- अविच्यतिरित्येतत्‌ दत्ते विच्छित्तिः वत्य विच्कि्तिः। तां काम- यते,- इति ह्य विच्छित्तिक्तमः sre: कतमा पुनरिह ठत्ति- दभिप्रेता ? यिलोच्डादिरूपा,--द्रति ब्रूमः | कुतः ? लसा एव ब्राह्मणा दि्वसितया प्रसंथनात्‌। तथाच afaqauma स्मरति भगवानतिः।

“aig agisfafed: संखिता aa विनः |

बहमानमिह प्राप्य प्रयान्ति परमां गतिम.“ |

दति मनुरपि।

“GAVE भूतामामल्यद्रोडेण वा FA: | या afeai समाखाय विप्रो जौकेदनापदि.।' यान्रामात्रप्रसिद्यथं खे: क्मभिरगदितेः। ..

१९४ गोभिलीयं [४प. ८ख. |

wana शरीरस्य ` कुर्व्वीत धनसञ्चयम्‌ | क्र ताखताभ्यां Naa सतेन Wada वा | सत्याद्रताभ्यामपि वा तत्या कटाचनःः।

धूति Ca लोकतव्रस' aaa हन्तिदेतोः area |

afagiranat gai जोवेद्राद्मणजो विकाम्‌"' दति च। तस्मात्‌ ,--युक्ता श्रभ्यु दथहेनोः शदाया वत्ते रविच्छित्ि- कामना भपर आह ठस्तिशब्देन अुतिस्मरतिविहितकश्मानुष्टान- मुच्यते | कतः ?

‘nastanfafaai afa’ यसत्वनुतिष्ति |

aatssaiaa विधिना परं aw विन्दते" दूति स्मरणात्‌ | मनुवचनाच्च

“एषोदिता eee ठत्तिरविप्रस्य शाश्वती |

स्रातकत्रतकल्पश्च सल्लश्डिकरः Ya” | दूति तदसङ्गतम्‌ कुतः ठत्तिशब्दस्येदमथ्या प्रसिहेः। हि जौवनोपायमाह,- इति स्मृतिषु प्रसिदम्‌ यदपि अआअरणम्‌-- 'धयावन्नौवमविच्छित्राम्‌'?-- इत्यादि, तदपि भखदुक्तामेव ठति स्तौति तस्या अपि wera भवदुक्ताम्‌ भरप्रसिददेरेव मनुरपि चतुर्थेऽध्याये प्रधममस्मदुपवशितां हिं, परतसु ख्ञातक- व्रतमभिधय, प्रकरणेपे “एषोदिता ग्णहस्धस्यः?-- इत्यादिना यथाक्रमं तदुभयमेवो पसंदरति,-- इत्यवगच्छामः | कथम. उप- क्रमो पसंहारयोरेकाथलोपपत्तेः | अन्वया खख सावन्धदु पक्रम्यान्ध- दु पसंरत्रनवधेयवचनः स्यात्‌ | भवत्परिकख्िताया्च ठत्तेरा-

fey ट्च. ] गद्यम्‌ नम्‌ | BOY

खमान्तरसाधारण्यात्‌ गहखमा तपरं मनुवचनं पौष्येत। a खस्ेकौव ठ्तिरनेकसाधार्णा एकस्य प्रणश्यते नापरस्येति किञ्चित्‌ कारणमत्र शक्यमु्मे सतितुम्‌। तस्मादख्मदुक्ल एवार्था विद्द्भिरादरणोयः |

खल्वयं ठ्य विच्छिक्िकामः,- शरितगोमयान्‌ सायं प्रात- ज्यात्‌ | प्रक्ततेनेकाच्चयामन्तेण vara क्तिप्रहोमन्यायेन स्यत्‌ इरिताञ्च ते गोमयाश्च,- इति इरितगोमयाः, तान्‌- इरितगोमयान्‌ 1. a: खलु गोमयैः सङः ले प्रदेये हरितानि aura प्रणस्तान्य॒त्पद्यन्ते, तान. किल गीमयान. इरितमोमयान. भ्राच- aii ते खल्वाद्रा इदाभिप्रेयम्ते। कथं wat? aaa तद््रसिद्ेः 1 हरितगोमयेनोपलिम्मतोतिवत्‌ श्रष्पुषोमानाम चमसखाञ्चात्वालदेशेऽह्िः पूर्णाः, तेषु हरितानि ठरानि प्रास्तानि मवन्ति-- इत्यत्र हरितद्णशब्दः सूत्रकारे णाप्येवमेव व्याख्यातः | श्रष्वयथवोऽपि arenaa aufa aa प्रसिपन्ति। तस्माद्ययोक्त एवाथः |

इरितगोमयान —-sfa बहवचनं सायंप्रातराठच्यपे्म्‌ | श्राहुतेरादत्यपे ्तमेव कुतो स्यात्‌ १-- इतिचेत्‌ एकमन्ता- पिकारात्‌ अ्रभ्यासस्यामुपटेशाच्च तस्मात्‌ ,--एकंवेयमाइतिः सायंकाले प्रातःकाले डोतव्या। सा efeaargia:, सायं --सायमादतेः पुरस्तात्‌ स्यात्‌ प्रातश्च प्रातराहइतेः पर- स्तात्‌! कस्मात्‌ सायंप्रातर्होमयोरव्यवायोपपन्तेः एवं खच्ध- व्यवायः सायंप्रातर्हौमयोरपपश्चते) इतरथा व्यवायः स्यत्‌ चानिष्टः wa: 7

२२६ ` गोभिलैयं [४१, टख.7?

(८

नेकस्मिन्‌ ware तते aia तायते यतः» + इति वचनात्‌ wa, एवमपि प्रादुष्करण्डो मयोरव्यवायः स्यादेव + स्याटेव | भ्रनन्धगतिकल्वात्‌ 1 किं पुनरत्र कारणम्‌ ? ;--प्रादुष्क- रणहोमयोव्यवाय आखयितव्यो सायंप्रातर्डोमयोः —efa उच्यते भराखयिष्ामः प्रादुष्करण्डोमयोर्व्यवायम्‌ , भनाश्रयन्तः सायंप्रातहोँमयोव्यवायं करिष्यामः। नच गुणस्य yaad उय- पादयितं प्रधानयोव्येवायः ya आाखयितुम्‌ तस्मात्‌ ,-यघोक्- Hay | खल्वयं होमो वषासु प्रत्यहं करणीयः कुतः aaa इरितगोमयोपपत्तेः तथा चीक्तम्‌

“सायं होमस्य पुरतः परस्तात्‌ प्रातराहतेः।

भाद्रं ANY BRING was गोमयाइतिम्‌” | ति! एवन्तावदटेकाक्तथ्यायां चत्वारि कश्राखभिदहितानि ॥०॥१९८॥ मन्त्रान्तरविनियोगं fag: कञ्मान्तरभिदानीं वक्लमारभते,-

चरिराच्रोपोषितः पण्यहोमं जु हुयादिदमहमिमं विष्रवकम्मांशमिति २०

विराब्ोपोषितः,--वयुक्ताथम्‌ "काम्येषु तिरावाभीजनम्‌"- इति सिद्वा देतदवाच्म्‌ ,- ¶ति चेत्‌ सद्मेव gaze | fanaa? भ्रादरार्थम.। saat) नियमार्थमेतइविष्यति.- व्रिरातोपोषित wa awed जुहुयात्‌ -- इति किमतः > एतदतो भवति,-- जोरि वा भक्तानिः- इतेतत्‌ पचान्तरमि भवति.-- दति)

{[yacw] TUTAA | ३२७

पर्य विक्रेयद्रव्यं wad प्याय होमः परहोमः | तम-- uaa, ईदमहम. ,- इति मन्तेण क्तिप्रहोमन्यायेन जुदु- यात्‌। श्राह) केन द्रव्येण FRAT द्रव्यानादेशादाज्येन एव- aR) उत्रसूत्रदथनात्‌ पश्यावयवेन ¡ एवमपरे येषां wer- नामवयवहोमाद्‌ विनाशः ,--यथा afutaretara_, तेषा- माच्येन, येषां पुनरवयवशोमादपि विनाशः,--यधा धान्या- दौनाम., तेषामवयवेनेव शोमः। एवमन्ये किं पुनरत्र युक्तम. ? अन्तिमः पत्तः Lae! कुतः १? उत्तरसूत्ात्‌। सविनागोपपत्तेश्च fe पणयसम्पदे क्रियमाणोदहोमः पणविना- णाय भवितु युक्तः a fe वरघाताय कन्धामुदाच्यन्ति। भाचाथसतु पश्ावयवेनेव होमसुपटेच्यति पश्यशन्दो वद्वावपि प्रयुज्यते ,-- इति auraa ग्रहणमिच्छन्ति एका चेयमादतिः GHA प्रयोमः॥*॥२०॥ °

NAAT AT २१॥

वाससः पर्यस्य aay emaafe gy, yataa fafwar non arnet

गोर्बालान्‌ V2 I

गोः पर्यस्य बालान्‌ लाङ्गललोमानि, ygaiferqada ॥*०॥५२२॥०॥

Bx wifadta [ey.c@,] एषमितरेभ्यः पर्येभ्यः 23 I

CAL: UU: सकाशात्‌ , Ways जुडयात्‌ भव पर्यद्ोमक््मणः परिखमातिः। adage ane: पण्यमेव कल्पयितव्यं भवति कुतः उपसखितलात्‌। पशयषहोमभिति वचनाच्च ॥*॥२३२॥०॥

पूणं होमो यजनौयप्रयोगः २४

quad यशसे जुदोमिः--इति प्रूणशब्दो पलत्तितेन मन्त्रे होमः पूणद्ोमः। करत्त॑व्यः,- इति gate! खल्वयं quetat- यजनोयप्रयोगमो भवति। व्याख्यातमेतत्‌! चाय होमः aware: प्रतिपदि प्रातर्होमादूष्ैः पक्तादिहोमाचार्वाक्‌ स्यात्‌ भमावस्यायाः प्रतिपदि तु पक्तादिहोमादूरम्‌--बरति Seay Kagawa करणोयः दरव्यानुपटेथात्‌ | एका qaarefa: ल्तिप्रहोमन्धायेन खात्‌ एवसुत्तरन्रापि ° २४ °

इन्द्रामवदादिति च॥ २५॥

श्न्द्रामवदास्षमोवःः--ष्ति aay q glial यजनौयप्रयोगः ॥०॥२५॥०॥ अनयोः खलु यजनोयप्रयोगाइव्योमष्यात्‌ ,--

यशस्कामः पृव्वाए सहायकाम उत्तराम्‌ २६

[पर o@. | CITT | BRE

यशस्कामः पूत्वा माइतिं जुदयात्‌ सडहायकाम swacrargfe SEIT he २६॥ °

दति महामहोपाध्यायराधाकान्तसिद्दान्तक्षागोशमडाचाया- व्मजश्रोचन्द्रकान्ततकालद्मरस्य कतो मोभिलीयग्टन्नघतभाण्ये चतुथप्रपाठकसय अष्टमो खण्छिका समाप्ता॥०॥

ve

गोभिलोय-रद्मते

= o~ ्तुथप्रधाठटके नवमो खरिका,

पुसषाधिपलयकामोऽष्टरावमसुक्ता १॥

परषाणामाधिपव्यं सेनापत्यादिकं कामयते --दरति पुरुषाधिपत्य- कामः। अ्टरातम्‌ ,--ष््टो अहोरात्राणि, अमुक्ता उपोष्य ०॥ १॥

WAU खुवचमसेष्मानुपकल्पयित्वा

उदुम्बरस्येतान्‌ भ्रोदुम्बरान्‌ तान्‌ खल्विमान्‌ वार््तानेव तैज- सान्‌ ,--इत्यवगच्छामः। कथम्‌ ? ata सलैकधोगनिदंशात्‌ t सुवचससेष्माः व्याख्याताः 1 तान्‌ उपकल्ययिता,.--उपकल्यय सम््रद्य,--इल्येतत्‌ ! WAM प्रणी ताथंम्‌ इष्माना- मुपकल्यनम्‌--श्राज्यतन्तेण होमप्रन्नापनाथम्‌। कथं ज्ञायते एवं खल्वमौषासुप्रकल्यनं eva भवति) sae geeda- मेषां कन्यनोयं wei a चतदुचितम्‌ ,--सम्भवति 2b WT ॥०॥२॥

Me वोदङ्‌ वा गरामाननिष्करम्य चतुष्पयेऽग्निमुप-

समाघाय॥३॥ WANT सूत्रम्‌ ॥०॥३॥०॥

[४प्र,६ख. | TUT | ६३१

अज्यमादिलयमभिमुखो जुहुयात्‌ ;-अन्न वा एकच्छन्द यधश्रो्व्वां एषेति

अ्आदित्यमभिभुखः,--आभिमुख्येनादित्यमुखः, wa वा,-इति मन्तेण, खोव्वा,- इति aay च, aI जुहुयात्‌! एथद्न्- इयनिदरशः,--प्राहतिदयायः | आदिव्यमभिसुखः,- इति वच- नात्‌ प्रातराइत्यनन्तरमेव होमोऽयं करणोयः,- इत्यवगच्छामः कथं क्षता? एवं खल्लादित्याभिम्रुखता प्राद्खखता wid: सम्पव्यते। तथाच सति, कस्यापि शास्तस्य उपरोधो भवि- ष्यति। इतरथा प्राञ्खशास्ं वा उपरोद्छते, आदित्याभि- सुखास्त वा। तच्चानिष्टम्‌ |

ननु, अज्यम्‌--इति किमर्थम्‌ ? अन्येन होमायम्‌ ननु, वचनेऽपि तदेव प्राप्रोति? प्राप्नाति। aaaa तहिं! न,-- इत्युच्यते कस्मात्‌ ? यस्मात्‌ अज्य्मित्यवचने अनादेशवलात्‌ तत्‌ प्राप्रोति, वचनेऽपि आदेश्बलात्‌ तदेव wafer तत्‌ किमत्र चोद्यम्‌ १-दति खल्वधिगच्छामि। रादेशे खल्वेतत्‌ वचनमाज्यघ्य प्रापकं भवति, अनादेशे चान्यदचनम्‌ अनादेशे प्रापक तु वचनमवष्टभ्य , आदृशवचनमाक्तिपति भवान्‌ चेतदुचितम्‌ आचार्येच्छाघीनलादादेणानादेणयोः। `

अथ, प्रयोजनान्तरमन्तरेण ते परितोषः ;- शु, तदपि आज्यमित्यवचने मन्तलिद्धादन्नेन होममपि afgeinela कदा- faq ,-इति इमामधिकामाश्ङ्धां निरसितुम्‌ ,-आच्यम्‌ ,-- cama: सूत्रयाञ्चकार-इति faad अपर श्राह सपनि

३६२ गो भिन्ञौयं (sy.e@.}

wa दधि पयो यवागूं ar —<aae aes युनराच्चग्रहगम्‌ | quay, भत्र राज्यमेव faqwa’—a«fa wo n sue i

wag घछ्तमेवेति यामे ठतोयाम्‌ ५॥

Nagy टतम्‌ ,--इत्यनेन aay ठतौयामाइतिं wa जुह्यात्‌ द्यमप्याइतिरान्येनेव स्यत्‌ कुतः द्रव्यान्तरानुपदेशात्‌ं भन्तलिङ्गत्‌। अज्यस्य प्रकतत्वात्‌। ्ामेऽप्यगनावेव डोमो- ग्राम एव ्रामाव्रिष्क्रम्बः,--इत्येतदैपरोत्यमभिप्रयन्‌ खल्ा- चार्यः,--श्राभेः--इत्याह,- इति स्िष्यते “अग्निमुपसमाधाय —tfa qaqada एव |

इदमिदानों सन्दि्यते। किमियमप्याहइतिरोदुम्बरखुवचम- सादिना अज्यतन्तेण स्यात्‌ , उत सिप्रहोमन्यायेन, १--इति। आज्यतन्तेष,- इति qa: कस्मात्‌ ? अधिकारात्‌ फल न्तरानुपटेशात्‌ ; ठतगीयत्ववचनाञ्च > एक कम्म्यां वगते अन्यधा षठसखभिधानारेव ढतौयलप्रा्ेस्त तोयामिति वचनमनधकं स्यात्‌ | तस्मात्‌ ,--संख्यावचनादटैककम्म्यं प्रतिपादयन्‌ पूर्व्वक्लधन्म- संग्बन्धमवत्रापि दगंयति,--दत्याख्ेयम्‌ gee fe संख्ये यानाभमेकसं ख्याभिसंबन्धोऽसति बाधके वाक्यतात्‌ पय्य विडधिरिष्यते ॥०॥५॥ °

गोष्ठे पशुकामः

NS गवामावासे, अनिमुपसमाधाय प्रक्षतामादुतिं जुद्दयात्‌ कः पष्कामः। पश्शब्टेन गोरेवाभिप्रेयते कथं Bad

[sa ea] COTA | | ६३

गोष्ठं ,-- दति तस्येव छदयागतत्वात्‌ , तत्‌ परित्यागे कारण- विशेषाभावात्‌ पश्ुशब्ट्‌नाविश्ेषात्‌ गोभमेषमहिषादय उच्यन्ते, --इति केचित्‌ |

इटमिदानों सन्दिहते किं acatarefaad पश्कामस्य गोष्टे उपदिष्यते, उताहा अनन्तरा ठतोयेवादुतिः १,- इति भनन्तरा टतौयेव,--इति ब्रूमः कस्मात्‌ भ्ानन्तयातिरे कात्‌ भभ्यासानुपदेणाच्च तस्मात्‌ ,-ठढतौयाम्‌ ,- इत्यनुवत्तते दति बोदव्यम्‌ अपर we) श्रषिशेषात्‌ उभरत्रापि, मन्त्रत्रय- स्वानुठसिद नाच क्लत्खरभेवादुतितयमिदोपदिश्यते,- इति

Saud होमः पुरषाधिपत्यकामस्यैव सतः पशकामस्य गोष्टे उपदिश्यते, दश्पौषंमासयाजिन एव सतः ayaa गोदोडेन प्रणयनोपदेशः,- दति यथा कथं ज्ञायते ? तस्येवाचि- कारात्‌ | ठतोयाम्‌ ,--इत्यनुवत्तमेनेककम्म्येप्रतिपत्तेख 1 गों पश्कामः--इत्येतावन्मात्ं ulead, a तु किञ्चिदपि कन्तव्यसुपदिश्यते भवितव्यन्तु तन | तस्मात्‌ ,--आनन्त- व्यातिरेकात्‌ लतौयामादतिं जुह्यात्‌ ,--इत्यनुषन्ननी यम्‌ | तस्मात्‌ ,--येयं aata sels: केवलं पुरुषःधिपत्यकामस्य ग्रामे उपदिष्टा, सेव तस्व पशुकामस्य सतः गोष्ठे उपदिश्यते,-- इति fauna | तस्मादधिक्षताधिकारोऽवसुपदेशः॥०॥६&॥ ०॥

विदूयमाने चोवरम्‌

विदरयमाने,-- “टु दु उपतापे --इति सरणात्‌ विशेषे उपतप्य-

२३४ ` गोभिलैय [४पर, ६्ख. |

माने। कस्मिन्‌ ? गोष्ठं कथं ज्ञायते ? अ्रधिकारात्‌। सप्तमौ- निद शाच्च | एतदनेनोकं भवति गोष्ठे. अमिसुपसमाधायैव होमो- क्तव्यः किन्तु अग्निसुपसमाधायापि तावत्‌ प्रतौक्तणोयं ;-- यावद्रोष्ठसुपतप्यमानं भवति तत उपतप्यमाने सति गो होमः करणौयः,--इति अपरे पुनभाषन्ते--“गोष्ठस्योपतापासम्भवात्‌ गोष्टसंवन्धादोषु उपतप्यमानासु- इति दरष्टव्यम्‌?”--इति

तदेवं fagama mB चीवरं gqenq, sf aaa 'सम्पतकामो qefa—sfa मन्तलिङ्गाचतटरेवं प्रतिपत्तव्यम्‌ चौ वरश्ब्दन aes मुच्यते कुतः “लौदचणच्च dat” --इति वचनात्‌ aca चौवरविघानादाज्यस्य faafa: स्यात्‌ | एूर्व्वोक्रधम्ममंबन्धसतु अ्रव्रापि स्यादेव 1 तत्सम्बन्धेनेवोपदेशात्‌ या खल्वियं ठतो याऽऽतिराज्येन Wa स्यात्‌ , सेव पश्कामस्य सतः चोवरेण गोष्ठं भवति,--दति खल्ववोचाम। अत्र पुरुषाधिपत्य- कामकम्मषोऽपवमः।

न्यः पुनरन्ययमं We वणयाच्चकार,-- गोष्ठ waa: श्त्यादिम्‌ “पशुकामो mes ठतोयामाज्याहुतिं ज्ुदयात्‌ | पश कामः ,-इति निरपेत्तरवग्णात्‌ अधिङ्ताधिकारे प्रमाणा- भावात्‌ aaa पशुकामस्य Vals, पुरषाधिपन्यकामस्मैव सत; पशुकामस्य,- इति तस्मात्‌, पुरुषाधिपत्यकामकख्मषः earache | एवच्च, अत्र अ्टरात्रोपोषणं नस्यात्‌, वा उदुम्बरसुवादि,-- इति कश््ान्तरमाडइ “विदुयमाने चौवरम्‌' गोष्ठस्यपतापासश्वात्‌ गोष्संबन्धाद्रोषु उपतप्यमानास्र चीवरं लोहच णं yeaa) इदमपिकग्रान्तरम्‌। क्प्रहोमश्चायम्‌ |

[च्‌ £ @.] TAA | ३२५

एतेषां तयाणामपि aaa aM प्रयोगादेव Wat स्यात्‌ | कुतः ? पअभ्यासामुपदेशात्‌ः--इति॥०॥७॥०॥ VIIa कश्मान्तरमाह,--

प्रतिभवेऽघ्वनि वस््रदशानां carta वक्नौत॥८॥

भयमेव प्रतिभयम्‌ प्रतिरूपस्मः 1 प्रकषवाचौ वा। तेन, var षेण भयं प्रतिभयम्‌ ,- इत्यथः | Waal प्रत्यासन्नं भयं प्रति- भयम्‌ भष्वनि प्रथि, प्रतिभये,--प्रत्यासत्रे भयहेतौ सति,-- इत्ये तत्‌ | वस्वदशानाम्‌ ,--वस्वं वासः, अविशेषादघरीयसुत्तरौयनच् सखकोयमेव Wad तस्य दशानां gaily ,--बदुवचनात्‌ aida, ala) अत्रं वा एकच्छन्द्स्यम्‌ ,--इत्येतत्‌प्रतिभि- स्तिखभिक्म्मिः कुतः ? एतासामेव प्रज्ञत्वात्‌ मन्रान्तरा- AUNT AMIE आनन्तयातिरेकात्‌ टठतौययैव स्यात्‌ उच्यते ¦ “खाहाकारान्ताभिः"- इति वच्यमाणसूत्रात्‌ frafata ख्यात्‌ , पुनरानन्तय्यातिरेकात्‌ ठतौीयवयैव अतिक्रान्तसंबन्ध- स्याप्याचाय्यस्यनुमनलात्‌ ° uF to

स्वाससोदशाऽभावे कथम. sya —-

उपेय वसनवतः <

वखनवतः,-दशायुक्तवस्रनवतः , वस्रदशानां ग्रखीन्‌ ayia’,—— दत्यनुवत्तते। कि war? उपेव्य। उप,-समौपम., श्ला- Tat , नतु AAR |

दयमपरा सूवदययोजना,--

३३६ गोभिलौय [४प. सख. 1

्रष्वनि पथि, प्रतिभये सति, vacua Wa waa awa, प्रक्तताभिच्छेम्मिः। किमान वस्तदश्ानाम्‌ ai ae afe (उपैत्य वसनवतः? | वसनवतः सह गन्तुः कस्यचित्‌ , वस्वदशानां ग्रन्यौन्‌ ania fai wat? sta.

एवं वा,--श्रतिभयेऽध्वनि वस्तदशानां aaa ayia’ 1 भ्रथा- Zima: | केवलमावबमन एव किं afe उपैत्य वसनवतः' चशब्टोऽत्र FAA द्रष्टव्यः | वसनवतः,-- इति इदितोयाबडवच- नान्तं पदम्‌ तदयमधः | वसन वतञ्चैकसा्थगन्तन्‌ सदहायानुपेत्व तेषामपि वस्वदशानां ग्रोन. ants ne tee

खाहाकारान्ताभिः॥ १०॥

प्रक्तताभिक्छमििः। अहोमकल्त्‌ aa: स्नाददाकारविलोपं मा प्रशाङ्गेत्‌ ——sfa खादाकारान्ताभिः-- इत्याह ॥०॥ १० wet

fa gatfaa_aafa aa फलं भवति ? उच्यते,--

सद्टायानाञ्च खस्त्ययनम्‌ ११

सहायानां Waa: सद गन्तु, चशब्दादामनश्च, afa मङ्गलं तस्यायनं प्रा्तिः,-भयनिहस्तिरित्येतत्‌। तस्या एवाभिप्रे तत्वेन मङ्गलरूपत्वात्‌ भवति,- इति सूत्रशेषः। अभिप्रेताथंसिदिर्वा सखस्तिशब्दे नोच्यते तस्यायनं प्रापकभेतत्‌ कन्म,--दइत्ययमघं- स्तदानों aunty: | लदिदमुपरिष्टादैक्तं वेदितव्यम्‌ wrerfa- TARAS ° ११॥ °

[४ प्र,६ ख. ] रुह्यसू चम्‌ | ६९७

आचितसहसरकामोऽचतसक्ता तिसडसं जुहहु-

यात्‌ १२॥

भाचितशतकामः,इत्येतद्याख्यानेनेव , अाचितसदखकामः,- दूत्येतदपि व्याख्यातम्‌ अक्ततेयं वै निष्पन्नाः सक्तवोऽच्ततसक्तवः, तैषामाहतिसखहसर' च्िप्रदोमन्यायेन Wea ,— अन्नं at एक- च्छन्दस्यम्‌- इत्येतामिक्छम्मि;ः। कुतः एलासामेवप्रक्रतल्वात्‌ Hea ASNT |

qa किञथ्चिदक्व्यमस्ि आहतिसदस्र हो तव्यसुपदिश्यते, ऋचश्च aa fra: करणतयोचन्ते, तत्‌ कथमयं होमः स्यारिति तावत्‌ सन्दिद्यते। fa तिरणाख्चामनुरोघधात्‌ ओआहतिसरखस्य तिरभ्यासः ade, आदोखित्‌ तिभिरेव जरम्भिरेकेका आड तिहतव्या, उताहो अइतिसहखं तिधा विभज्य ऋक्‌ रयेण होतव्यम्‌ इति i तत्र तावदाखः Ua | कुतः गुणानु- Yaa प्रघानाभ्यासस्यायुक्गलात्‌। आदहतिसदस्रमिति संख्यावच- नाच्च नापि falar) कस्मात्‌ wane एवच होम निव्वीदसामधष्योत्‌ | तथात्वे खल्वन्त्याया एव ऋचः व्यवायाभावेन्‌ करणशत्वापच्या WT: ऋचो; करणत्वाभावप्रसङ्वाच 1 तस्मात्‌ , पारिशेष्यात्‌ ठतोषः पत्तो ज्यायान्‌ तस्मात्‌, भदतिसदहख तिधा विभज्य प्रथमया ऋचा तस्य प्रथमं भागम्‌, दितौयया ऋचा fama भागम्‌ , ठतौयया ऋचा ठतोयं भागं जुडइयात्‌ इति) oa, एवमपि अन्त्या एका आदति; शिष्यते, कतमया

४३

Rar मो भली [ 8 घ्र. ४५.

पनः ऋचा असौ होतव्या ? भरादयया,- दति त्रूमः। कस्मात्‌ ? मालान्यायेन पुनरपि तस्या एव उपस्ितत्वात्‌ | तधा TAA

"सक्ता इतिसडसखञ्च yaaa कौत्ति तम्‌ तिधाऽम्यासेन तत्‌ कुथादाद्यमन्ताऽऽइतिमवेत्‌” |

्ति॥ १२॥

पशुकामो वत्घमिथुनयोः पुरोषद्तिसडसं जुहु- | यात्‌ १३

पशून्‌ कामयते ,-इति पशुकामः Gea छहत्‌पश्कामः इत्यवगच्छामः | कुतः YFRIDAA: इत्बुत्तरत Baa | वत्सश्च वत्सा वन्छमिथनसुच्यते। कथं sad? faqs शब्दस्य इन्दवा चित्वात्‌। तयोः वत्छमिधुनयोः , gtr शताम्‌ भादुतयः-पुरौषाइतयः, तेषां aes जुइयात्‌ wa वा एकच्छन्दस्यम्‌--इत्येवमादिभिक्मिमिः कुतः एतासामेव WHAT | मन््रान्तरानुपद्‌शाच्)

इदमिदानीं षन्दिद्यते fa यदेव यदैव धुरोषं सम्पद्यते, तदैव ज्ुयात्‌ | उत पव्येव सव्य ytd day एकस्मिन्नेव पूव्वाह्नं श्राइुतिसदखं जुष्धयाद्‌ १--इति एकस्िन्नेव Gale, —<fa ब्रूमः wag? प्रधानस्य Taare नानादिनः कल्पनायां पारिभाषिककालवाघे कारणविशेषाभावात्‌ | पुन- रपि सन्देहः fa प्रक्लतयोरेव aqufagaat: पुरोषसंग्रहः कायः, उत प्रञ्जतयोरन्धयोञ्च कयोिदनियभेन ?-इति।

[3% ६ख.} CITT | ३९६

प्रक्ञतयोरेव,- दति ga: | कुतः प्रक्षतपरिल्याग हेत्वभावात्‌ | तथा VA चतु वत्सवसछानां WRATATS गोमयम्‌ ) एकस्िन्नेव Gale Beaty सक्तुदहोमवत्‌"" | इति “सक्त दहोमवत्‌ः- इति वचनादतापि srefaare’ तिधा विभज्य पृष्वेवत्‌ जुहयात्‌ ,-इति द्रष्टव्यम्‌ ° १३॥ °

अविमिधुनयोः चुद्रपशुकामः॥ १४॥

लुद्रपरकामः, अविमिधुनयोः- मेषमिधनयोः, ycorefaave प्रकताभिकम्मिः पूव्वैवदेव जुहुयात्‌ ०॥ १४॥ ०॥

वत्य विच्छित्तिकामः कम्ब कान्‌ सायं प्रातजंहयात्‌ ae खाहा सतुत्मिपासाभ्याए्‌ खाहेति ey tt

हत्यविच््िभिकामः,-द्व्युक्ताधेम्‌ कम्बुकान्‌ फलोकरणकक्षु- Wy सायं प्रातजञइयात्‌ Ta खहा शुत्पिपासाभ्यां सारत्याभ्यां यलुभ्यम्‌ Wala सायमाडइतैः पुरस्तात्‌ प्रातराइतेश्च परस्तात्‌ होमः स्यात्‌ स्िप्रहोमश्चायम्‌ ॥०॥ १५॥ *॥

मा asta मरिष्यसौति विषवता दष्टमहिरभ्यच्न्‌ जपेत्‌ १६

विषमस्यास्तौति विषवान्‌ anife: तेन दष्टम्‌ ,--भविशेषात्‌

९४० गोभिलैय (su \ख.]

परुषं fad वा श्रद्धिरुदकीन अभ्यचन्‌ भाभिसुख्येन सिञ्चन्‌ , मा मेनौरिति aad जपेत्‌ ,--्रा विषप्रक्तयात्‌ ¦ कथं ज्ञायते 9 प्रारिपौडाऽपनयार्थत्ात्‌ eae: अभ्यु चन्‌ जपेत्‌,- इति Fara भ्य च्चणजपयोयोगपद्यं दशयति woh १६॥ ° k

तरमोपायेति खातकः संबेशनवेलायां au दण्डमुपनिदधोत १७

स्नातको श्हभमेधी संवेशनं शयनं खवापी निद्रा, इत्यनर्थान्तरम्‌ ¦ तख वेलायां राजरावित्यथं; कुतः १? दिवाश्वापस्य निषेधात वैणवम्‌-वेरुवेगः तद्भवं, ew यष्टिम्‌, तुरगोपाय,--इति मन्तेण उप समोपे -पयनसन्निधौ,- इत्येतत्‌ निदघोत धारयेत्‌ | दध धारणे निशब्दप्रयोगात्षचैव सन्धां राचिं निञ्चल' घारयेत्‌ , तु मन्तप्रयोगं Hal भअ्न्यतापनप्रेत्‌ ॥०°॥ १७॥ °

किमधं धारयेत्‌ {--

खस्त्ययनार्थम्‌ १८

£ © मङ्गलप्राष्ययम्‌--चोराद्य पद्रववारणाघमिल्येतत्‌ १८ ol

इतस्ते अत्रिशा क्रिमिरिति क्रिमिमन्तं देशमह्विरभ्यक्षन्‌ जपेत्‌ १९ क्रिमय; प्रसिदाः व्रणेषु जायन्ते feat विद्यन्ते यस्मिन्‌ , तं

[ey.2@.} VITA | ३४१

करिमिमन्तम्‌, देशम्‌-प्रारिव्रणप्रदेशणम्‌, तु गोमयादि) कथं ज्ञायते? प्राणिपौडापनयनकन्माधिकारात्‌ aaa. सूत्रस्य पश्ुविषयलादेतस्व नरविषयतामवगच्छामः। तमिमं क्रिमिमन्तं देशं अ्रह्धिरभ्युत्तन्‌ , हतस्ते,- इत्यादिक्रिमिमन्वान्‌ सव्वानेव जपेत 1 कथं पुनज्नायते सव्वेषां क्रिमिमन्ताशामनत्र विनियोगः १-दति। उच्यते करिमिमतो ranged विनि- योगविधानात. स्वेषां क्रिमिमन्ताशामतेव विनियोगमवगच्छामः | अन्येषां क्रिमिमन्ताणां विनियोगान्तरादश्नात | खलछविनि- युक्राणएवान्ये क्रिमिमन्ताः पव्यन्ते,- दति युक्तम्‌ तस्मादुत्तरतादहंश- warn विनियोगोपदेशदिह aan क्रिसिमन्वाणां विनि. योगः, --इत्यादरणौयम्‌ | अचराप्यभ्युत्तएसमकालमेव मन्जपः | एवं कते faa क्िमिपौडोपशान्तिभिवति ०॥ १९ °

पशुनाञ्चेचिक्मैषदपराह्न सोतालोष्टमादव्य वेहायसं निदध्यात्‌ २०

पशुनां गवाश्वादीनां, चेत्‌ यदि, faatia कत्तमिन्छेत्‌ किम्‌ ? करिमिपौडोपशान्तिम्‌ कथं sate अधिकारात्‌ तदा, श्रपराह्न -न yale सीता लाङ्गलपडतिः। तस्या लोष्टम्‌ , लोष्टः प्रसदः, darea sala, वेदायसं sae, निदध्यात्‌ धारयेत्‌ ,--ग्टहपरटलादिखः धारयेदित्येतत्‌। निशब्दः yay.

वत. wo tre to i

३४९ गमो भिलीर्यं [४प, ख. ! तद्य Tate Toga: परिकिरन्‌ जपेत्‌ २१॥

तस्व Mea) पूव्वाद्नं--म qe अथ, fawaeazar- च्यम्‌ ? भअथोच्यते,- कारणं वक्तव्यम्‌ sad 1 एतदवचने खल्- पराद्कं,--दत्यनुवत्तंत | श्रतस्तन्निदन्यर्थम्‌ ,--पुव्वां हं ,— इत्य - च्यते पांश्भिः रेणुभिः, परिकिरन्‌ ,-प्रक्षतस्य पशोः fata- मन्तं देशम्‌ प्रक्ततभमेव मन्त्रं जपेत. ! कुतः 2 तस्येव प्रक्तत- त्वात. मन््ान्तरानुपदृशाच्च परिकिरणशसमकाल मन्तजपो- व्याख्यातः ०॥२१॥०॥

इति मदहामद्योपाध्यायराधाकान्तसिडान्तवामौशभद्यचाया- कजश्रौचन्द्रकान्ततकालङ्ारस्य कतौ गोभिलोयग्डद्यसूत्रभाष्ये चतुथंप्रपाठकस्य नवमौ खण्डिका समाप्ा॥०॥

गोभिलौीय-ण्ड्ा aa

चतुथेप्रपाठकर दशमो atest!

Ee § शिक

क्रमप्राप्तानामडणमन्ताणां विनियोगमिदानीं वक्तमारभते,- उत्तरतो गां agiafascae णा पुत्र वाससेति १॥

उत्तरतः उत्तरस्यां दिभि। कस्य ? श्रहणप्रटेशस्य | कथं नायते ? “यदैनमदयिष्यन्तः स्यः" इति सूत्रयिष्यमाण्ल्वात. गां स्रौ गवं बड़ा स्तो गवोमिति कुतो awa लिङ्गा दित्या ! घेनुः,- इति पयसखरतो- दति चैवमादिमन्तलि ङ्गः खल्ेवमनुग्धद्मते पंगव- परिग्र्े कारणं पश्यामः। तस्मादु यथोक्त एवाधः। तदेवं गां बध्वा ताभमेवाभिमुखाः सन्तः, श्रहणा युत्रवाससा,- इति मन्तेणो- पतिषटेरन्‌ श्राराघयेयुः उपश्ितललकन्तलिङ्गाच तामेवोपति- ेरन्‌ पुनरहणोयमिति esq, कै उपतिष्ठेरन्‌? ये अहं यिष्यन्तः स्यः, कथं ज्ञायते उपखितल्लात्‌ बहुवचन्‌ निदे शाञ्च “यत्रैनमहंयिथन्तः स्युः" इति दयहयितार रण्व बदहवचनेन निर्दे च्छते यदि पुनरडंणौय एेवोपतिष्टेत,- त्य क- वचनं कुर्य्यात्‌ | 'यत्रैनम्‌'-- इत्य यस्यै कवचनेन निद शात्‌ | WE! अ्रहंयितुरे कलात्‌ भ्रस्यामपि वशशनायां नैव बहुवचन स्मार्थवत्तां पश्यामः एवन्तर्हि बहुवचनं कत्तेरनियमायं भवि ष्यति कथं नाम ? ये केचिद्गदा उपतिष्ठेरन्‌ , gavefad-

२४४ मोभिलीयं [ oY. १० खं, |

वेत्यस्ति नियमः,- इत्यभिप्रायः अथवा बहवचनं qaqar- aa, wate ्ण्यौरहंणीयाहणाथमप्रमत्तर्भवितव्यमित्यपदि- णति। तधाच वाजसनेयके प्रवचने। “aa वा अद्यं आग- च्छति, सव्वं ष्ट्या इव वे तत्र वेष्टन्ति, तथा हापचितो भवति" -इति। उपतिष्ठेरन्‌ ? WENT, तत्‌सन्निघौ वा कुतः ? दणोपरेशसामर्थ्यात्‌ | उत्तरत इत्यनेन तस्यैवोपख्ितेश्च °>

एवमह यिढठषुपतिष्ठमानेषु खल्वयम हणौयः,--

इद्महमिमां vai विराज्मन्नादयायाधितिष्ठामीति प्रतितिषटटमानो जपेत्‌.॥ 2

nfafasara: अत्ैस्तिखन्‌ , इदमहमिति aa जपेत्‌ भर्थात्‌ जपानन्तरमासने उपविशेत्‌ ad ज्ञायते? ‘seq ्रासनम्‌, प्रधितिष्टामि,- इति मन्तलिङ्गात्‌ | समस्तमन्ताखानं किमथम्‌ 2 निराकाङ्गत्वाथमहमसुक इति नामादेगो नास्तीति प्रन्नापनार्थम्‌ | समाम्नायप्रन्नापनाथंञ्च॥०॥२॥ ° |

कुत प्रतितिष्टमानो जपेत्‌ ?

A 6 यचनमह विष्यन्तः खः

यत्र यस्मिन्‌ प्रदेशे, एनमर्णौयमड यिष्यन्तः--्रदयितुमिच्छम्सः Si भवेयुः गद्या: | बहुवचनं व्याख्यातम्‌ 1 aa प्रदेये ufafas- मानो जपेत्‌ non ener

[8 प्र, १० ख. ] TILA | ३४५

यदा बाऽहवेयुः

यदा यस्मिन्‌ काले, अरहयेयुरहणं कत्त मारभेरन्‌ वदवचनं ger वत्‌। तदा वा प्रतितिष्टमानो जपेत्‌ ,- इति गतेन सवन्धः। न्‌

तु श्रंणकन्तंषु कार्ययान्तरग्यासक्ञेषु प्रत्यु पश नसमनन्तवमेवेति एवं वा-

वाशब्दः तुशब्दार्थः! यदा पुनरेनमहयेयुस्तद। विष्टरादीनि बेदये- दन्‌ ,--इत्यनागतेनाभिघ्ंबन्धो वणनोयः;॥०॥४॥०॥

भरथेदानो महं णविधिविवक्तषयेदमाडइ ,--

विष्टरपायार्ष्वाचमनौ मध पर्कानि केकशसम्विख्लि्े- दयेरन्‌ ५॥

विष्टरः ,-- "्रदह्मविष्टरयोश्चापि ae? aqufad | eat vega लम्बकेगशस विष्टरः, afafag भवेद्रद्या ? कतिभिविष्टरः qa: | UMS: HLA तदेन तु fast” | इति भाचायपुतेण wade MaMa: काल्यायनेन तु कच्च neta ‘agaigfa सुश्याच We दमवटो Aa | दभ॑संख्या विहिता fagtrercaafa” | fa विष्टरे दभसंख्या fafaar पदनयोविं कल्यः,--पञ्चाशदर्देवा ४४

age wrfareita [8% ख. 1

कुरविं्टरः सयात्‌ , भ्रसंख्यातैर्वा,- इति 1 कथं ज्ञायते दयो- रेवा्मदाचाभ्यामनुशिष्टलात्‌ भ्रनन्यगतेवचनात्‌ | सम्भवे WaT शदर्दैरसम्भवे पुनरपरिमितैरपि कुशरविष्टरो भवति,--इति नारा- यणोपाध्यायाः 1 रघुनन्दनस्तु दभसंसख्यावचनमाचायपुत्रस्येव्येतद- जानानः कात्यायनवचनविरोधात्‌ agai शाख्यन्तरौोयभितिवखं याञ्चकार अन्यदपि दभवटु प्रसङ्गात्‌ Gata व्याख्यातम्‌ खल्वयं विष्टरः एको वा स्यात्‌ दौ वा,--इत्यनियमः | कथं

waa? दो चेत्‌ः--इति वच्यमाणसूत्रपसख्ालोचनात्‌ |

पायम्‌-पादप्रक्षालनाथंसुटकम्‌ | तथाच लाख्यनसु्रम्‌ | “aa- तदादइरन्ति,-- विष्टरं पादप्रक्षालनम्‌ अर््य॑म्‌ ्राचमनोयं मधुपक- मितिः--दइति ! gramwaaq “अदयिष्न्त आआहरन्ति,-- विष्टरौ पाद्यमष्यंम्‌'?-इत्यादि “विष्टरः पाद्यमध्य माचमनौयं मघु- ual मौरित्येतेषां fafataa वेदयन्तेः-इति ख्ह्यान्तरम्‌

""पाटदाथंमुदकं पाद्यं केवलं जलमेव तत्‌ | तस्तेजसेन aay शङ्क्नापि निवेदयेत्‌" | efa स्मयते पुराणेषु | तस्मात्‌ ,--"पाद्यम'- इत्येवमेव प्रयोगो- भटनारायणादयनुमत आदरणौयः | यच्च भवदेवभटेन "पाद्याः"-- ति लिखितम्‌ , यदपि सरलायाम्‌-"पाद्याः?,--इति प्रयोगमभि- धाय, पादयाः--इति श्रपसंबन्धात्‌ स्तीबहइवचनम. ,--इति afa- तम्‌ तदसङ्गतम कुतः १? भस्मच्छास्ते पाद्यमिति निदशात्‌ खलु वौक्षणविधौ मन्ते अपः'-- इति दप्नादव्रापि तधा कल्यनायां किञ्चित्‌ प्रमाणमस्ति तस्माद्यथोक्त एव प्रयोगः wag --

Psa tog. ] VOT | ३८७

“"दध्यत्ततसुमनस श्रापञ्चेति चतुष्टयम्‌ | अध्य एष प्रदातव्यो we ये अध्याहाः ख्यताः दध्यत्ततसुमनसो wa सिदा्थका यवाः | पानोयज्चैव दर्भा अष्टाङ्गो WA saa” | इति खटद्नाखंग्रहोक्तलक्षणम्‌ “स खल्वयमष्य: कांखपात्रेणा द्‌ शोयस्याच्नसौ निनेतव्यः। कस्मात्‌ !

“कांस्ये नैवा हं णौयस्य निनयेदध्य मच्ञलौ'ः | दति वचनात्‌ | आ्राचमनौयम्‌--्राचमनार्थसुदकम्‌ | मघुपकंः,-

'सपिषा मधुना दश्ना भर्चयेदहयन्‌ सदा \

पिप्रोक्तेन विधिना मधुपकण याज्ञिकः,

कंसे त्रितयमासिच कंसेन परिसंतम्‌ |

परिञितेषु देयः स्या्मधुपकं इति ध्रुवम्‌” efa |

दधनि पयसि वाऽथवा aaa

ay दयान्मधुपकमेतटाहः

दधिमधुसलिलेषु सक्तवः

yana fafsaraayg aa: |

दूति ग्टद्यासंग्रहोक्तलत्षणः aed emai खश्ाखापरि- भाषितश्तुविधो मधुपर्को भवति ;—aftdyety, दधनि ay, पयसि मधु, aaa मधु च,-इति। aa प्रथमो दितीयश्च ayaa: कंसः कंसपरिदठतश्च भवति! चिषटयोः पुनज नियमः प्रथमे मधुपक तावत्‌ “ae तितयमाशिच्यः"--

३४८ मोभिलौके [ ४प्र. १० ख. |

इत्यादिना तदमिधानात्‌ ) यथा खल्वभिक्रमणं प्रयाजमातस्येवाङ्गं नानुयाजादौनाम्‌ , तददतापि स्थात्‌ 1 दितोयें मधुपक त्वाह HUAI कात्यायनः!

““साचतं सुमनायुक्तञ्ुदक दधिसयुतम्‌ ष्यं दथिमधुभ्याच्च मधुपर्को विधौयते, कास्येनेवाडणोयस्य निनयेदष्यमच्लो | कांस्यापिधानं ata मधुपक समर्पयेत्‌?" |

इति | तदव प्रधमस्चोकेनाष्य' मधुपकञ्च परिभाष्य दितौयश्चोकेन यथाक्रमः तयोरपंश्प्रकारमाइ। सोऽयं मघुपकशब्दः प्रथमन्नो- alana मधुपक पराख्शति। aay) कथं aaa? “प्रक्षत- प्रत्ययश्च न्धाय्यः"-इति शास््रतात्‌पय्यविदां सिद्धान्तात्‌ 1 इत- रधा प्रक्ततहानाप्रकतप्रक्रिया प्रसङ्गात्‌) नच तत WATT पश्यामः) रघुनन्दनस्‌ छन्दो गोऽप्येतदजानानः,-

"साक्षतं सुमनोयुक्त उदकं दधिमिञितम्‌।

अध्य, दधिमधुभ्याश्च मधुपर्को विधोयते" | afa वचनं लिखित्वा, 'दधिमधुमातेण मघुपकाभिधानं gar- सश्चवपरम्‌'--इति परिकल्पय, ततस्ते गोभिलः'--दत्यभिधाय “‘qyqa efuaquaafafed कांस्ये कांस्येन इति पारस्कर agaayq ,-- “पिहितं कांस्यस्थम्‌"--इत्याकुलोक्लत्य लिखित्वा, पूत्पैवचने पातानुपदेभात्‌ कांस्यपाचरं विनाऽपि मधुपकां दौयते ति वपयाञ्चकार। णथगमीषां मधुपकाोणामेकवि्ेषसछान्यता- wan: किमधमेतावान्‌ प्रयासः,- इति विद्यः। पूव्वेवचने

(ea. १५० ख.] पद्यखचम्‌, ३४६.

पाज्रानुपटेशादिति यदुक्तं, तदपि तत्‌परवचनानवलानेन ofa चव | waaal एतेन ayaa च्ह्यान्तरकाराः स्मरन्ति, तु मन्यते,--छतासमभ्े दधिमधुमातेण मघुपकः ,--इति किमत्र qa.) तथाच चद्यान्तरम्‌ 1 “दधनि marta सपिकौ मधष्वलामे”--दइति। विस्तरतश्चेतत्‌ गद्यासंग्रहभष्ये TAWA: | afaafang कल्पस्ूत्रहत्तौ मधुना पको दधि पयः Aas ar मधघुपकः-- इति ददितौयादिप्रकार्रयमेवोक्तवन्तः। Saquaif- दशधमधुयुक्तम्‌?--इति ज्रुवाणो भहनारायणो fede मघुपक- मात्रमेवादगिंतवान्‌ |

सूत्रयेषमिदानीं वण्यामडह तानेतान्‌ विष्टरादोन्‌ मघुपकाो-

न्तान्‌ द्रव्यविशेषान्‌ एकं कशः waa तिस्िरुचाव्य, वेदयेरन्‌ -निबेदयेरन. ,--दइत्यल्यत्वादहयितुः we प्रथमं सूत्रितम्‌ वे दयेरन -न्नापयेयुः--इति केचित्‌ निवेदनच्च दच्हस्तेनादाय HAA | कतं रङ्गस्योपदेशाभावे तस्यैव करस्य कम्दपारगत्वात्‌ | तथा aay |

“qatafemd यत्र HUF चोच्यते

दक्तिणस्तते विज्ञेय; कश्णां पारगः करः”

दलि | तस्पात्‌ ,--विष्टरनिवेदने उत्तानदस्ताभ्याम्‌--इ्त्यसङ्ता कल्पना भवदटेवभद्रस्य सुखाववबोधायं प्रयोगः प्रदश्यते। विष्टरो- विष्टरे विष्टरः, पाद्यं पाद्यं पाद्यम्‌ , अध्यमश्यमध्यम्‌ , अ्राचमनोयः म(चमनोयमाचमनीयम्‌, मधुपक मधुपर्क मघुपकः प्रतिच्टद्य- ताम्‌- पति asad ate समापयेत्‌ कुतः ! तथा प्रसिद्धेः

३५० गोभिलौयं [eu te खः]

Raa विष्टरदयपक्ते दिवचनान्तेन प्रयोगः,-इति भहृनाराय- सोपाध्यायाः | पृथङ्‌ निवेदनम्‌ ,-इति भवदेवभट्ः ॥०॥ wo

श्रयेदानौमरंणौयकगमविधिर्वक्तव्यः। खल्लहयित्रा ew विष्ट रादिकं--विष्टरं प्रतिण्ह्वामि,- इत्यादिना wets कथं gaa? योग्यत्वात्‌ प्रसिद्धेश्च भष्यमश्ुपकयोसु विशेषं वच्यामः। ख॒ल्वयमदं णीयः fact wetat——

या ओषधौरिल्यदज्चं विष्टरमास्तोय्याष्युपविरेत्‌ tt le

या श्रोषधीः.--ष्त्यनया ऋचा उदचमुत्तराग्रं विष्टरमास्तौयय, विष्टरम्‌ अधि लच््मोक्षत्य ्रासनस्योपरि safatq क्र आस्तोय्य ? चासने कथं ज्ञायते “तामद्यमसिन्रासनेःः--इति मन्ति गत्‌ | खल्वयं मन्व: विष्टरस्यासनास्तरणे विनियुक्तः | कुतः ? उपवेशनस्य gana सिदत्वात्‌ , इति व्याख्यातारः ॥०॥ ॥०॥

at चेत्‌ पृथग्गभ्याम्‌

चेत्‌ यदि, दौ विष्टरौ aefaar दत्तौ स्याताम्‌, तदा थक्‌-- नाना, कऋम्भ्याम्‌--या ब्रोषधो रित्येलाभ्यामित्यथः भरास्तोय्याध्य- ufata ,--दत्यनुवत्तते | Ried मन्तव्राह्मणादवगन्तव्यम्‌ | अरत, waa—efa करणात्‌ निवेदनं युगपदवगम्यते। चेत्‌ ,-दइति करणाच्च नातौव इयोरावश्यकत्वम्‌ ,--इति॥०॥७॥ °

{ शप्र. १०ख. | गद्य चम्‌ | ३५१

किं दितीयमपि विष्टरमविश्ेषेणासन carta उयपय्युपविथेत्‌ ? किन्तह्कि १--

पाट्योरन्यम ॥८॥

अन्यमपरम्‌-दितोयं विष्टरम्‌, या ओषधोरितिमन्तेण पादयो- रधस्ताटाम्तीर््यध्यपविशेदित्यथेः। पादयोरध ard उपरि पादो qUl कुर्य्यात्‌ ,-इति भट्मा्यसरलते॥ ०॥८॥०॥

यतोदटेवोरिलयपः प्र्तेत॥<॥

यतो देवीः,--इत्यनेन AU, अपः,--पादप्र्तषालनायमुदकम्‌- पादययमिन्येतत्‌ | Aaa अदणौयः ॥०॥९॥ ०°॥

तेनोदकेन खल्वयमदहगौयः,-

सव्यं पाद्‌ मवनेनिज इति सव्य पाद प्र्तालयेत्‌ , द्जिणं पादमवनेनिज इति efad पादं प्र्षालयेत्‌ Neen

सव्यं पादम्‌ .--इति मन्वेण सव्यं वामं, पादं प्र्तालयेत्‌ Naa

gata व्याख्यातः प्र्लालयेत्‌ ,--इति क्रियाभ्यासः ; निद्‌म्‌- क्रमेण पादयोः प्र्तालनाधं; | अन्यथा उदकस॑खतानुरोधात्‌ दिशं

NaS ततः सन्यस्य aM स्यात्‌ तद्वानिष्टम्‌ पठन्ति च)

३५२ गो भिलौय [४१.१० खं. |

“पादं waraafem दक्षिणं प्रथमं सदा| WEY वामं प्रथमं सामबेदी तथा बधः" | afa | सामगः क्षालयेत्‌ सव्यमादावन्यसु efarn” | afa चैवमादि॥०॥१०॥ °॥

र्व्वमन्यमपरमन्यमिल्युभौ शेषेण ११॥

qaaafafa मन्तेण उभौ wel शेषेणवशिष्टेनोदकेन war- aaq—uewa: | सत्रिकर्षातिश्यादस्तिणस्मैव पादस्य wads स्यात्‌ - इति तच्िरासार्थम--उभौ,- इत्याह ae) We मन्यभिव्युमौो शेषेण, दति awa, पूव्वैमन्धमपरमन्धमित्यमौ शेषेण, दति शुरुकरणं क्िमधेम्‌ ? wafatoraa_,—sfa qa) कथं नाम? रएकंकपाद्प्रत्तालने यस्य ged प्रक्षालन यस्य पञ्चात्‌, उभयपादप्रक्ञालनपक्ेऽपि ada ya तस्यैवं पश्चात्‌ प्र्तालनम --इति तदेतत्‌ क्रम विशेषसूचनाय gat- परत्वानुकौत्तनमिति बोदव्यम्‌ मन्ते पूव्वेशब्दोऽग्रिमवाचौ पपरशब्द्‌ः पञ्च दचनः | तथाच अग्िमप्रत्तालितमन्यं सव्यं पश्ात्‌ प्र्तालितमन्यं दक्तिष््चोभो पादाववाननिज gada क्रमेण प्रत्तालया्भि,--इति मन्तलिङ्गादपि एव क्रमोऽवगम्यते। अ्रत- उद्रक्सस्यतानुरोधादिह प्रथमं दस्तिशं प्र्षाल्य ततः सव्यं प्रचालयेदित्ययमपि पत्तो मन्तलिङ्गविरोधादेवोपेक्षणीयः | मन्त- लिज्ञस्चनायमेव पूव्यैमन्यमपरमन्यम्‌'- इति मन्तप्रतीकस्यो- पादानम्‌ Pot ee tot

[8 ¥.%°@.] गद्यम्‌ ३३५ - ©, अन्रख राष्टिरसौ्यष्यं प्रतिरल्ञोयान्‌ १९॥

अन्तस्य राद्िरसि.--इत्यनेन मन्वे अध्यं यथोक्तलक्षणं प्रतिग््ह्मी- यात्‌ Aaa Belaq wet: | wa प्रतिग्टह्वामि,-इत्यष्यः प्रतिग्टह्योयादित्यसङ्गतेषा कल्यना भवदटेवभस्दय | ‘Afazgtata’ - इत्यस्य waa zeta शिरसि दद्याद्‌ -दति रघुनन्दन व्याख्यानेऽपि प्रमाणं पश्यामः मन्वानुपदेगत्‌ व्याद्तिभिरेव शिरस्यष्य' दव्यात्‌ --इतितुस्यात्‌॥०॥१२॥०॥

यभोऽसौलयाचमनोयमाचामेत्‌ १३५

यशोसि ,-इति मन्तेणाचमनोयमाचमनाथसुदकम्‌ , waaay सम्यक्‌ WAIT ,-भडशौयः | भाचामेत्‌ ,-इति करणात्‌ ,- aitaaqea सत्तयेत्‌, अथ यथोक्तेन विधिना इन्द्रियाख्छपस्पगेत्‌, -- इत्यवगच्छामः (तच VR भक्तयित्वा दिस्तुष्णां भच- येत्‌ः- इति भटभाष्यम्‌ He HER HON

ANA यभोसौति मधप प्रतिर्ह्णीयात्‌ १8४॥

यशसो यशोसि.- इत्यनेन मन्तेण मधुपकमहंणौयः प्रतिग्टद्नौ- यात्‌ अपरे पुनरेतदविदांसो भाषन्ते,-मधघुपकं प्रतिग्णहामौति ayaa प्रतिग्डह्वीयात्‌ —sfa ॥०॥ १४॥ °॥

तस्य खल्व मधुपकस्य ४५

३४४ . wmfadter [sa.x%a. |

ama भक्तोसि महसो भक्तोसि thiafa रियं मयि धेहोति fa: पिबेत्‌ १५॥

यशसो. watfa,—saanifear मन्चेण, तिः- वारत्रयं fua- ददंणीयः। WE | VARMA किमर्थम्‌ उच्यते। मन्ते wameg fa: पाठत्‌ fa: पानविघानाच मक्तगनब्दान्तरेवं मन्वा- aad: पानं स्यात्‌ vata कदाचिदाशड्धगा स्यात्‌ कस्यचिन्मन्द- मतेः ` अतस्तन्निरासाथं मन्तान्तेन पानप्रतिपादनाधम्‌ , समा- म्नायप्रन्नापनाथच्च. समस्तमन्ताम्नानम्‌ 1 तस्मात्‌, Aaa मन्ान्तेनैव पानम्‌ येषःन्तु धियो भक्ोसि- इति मन्तपाठः, तेषां मन्वावयवेरेव पानं स्यात्‌ तथा छन्दोगण्ण्द्यान्तरम्‌ "मधुपक fa: पिबेद्‌ यशसो महसः faa इति, तृष्णं waa” इति तदतः, मन्वप्रतोको पादानात्‌ प्रतौकैरेव पानमवमम्यते | धौमचतोसि'- इति खल्स्मच्छाखायां मन्तपाठः | ६इदमिदानौमन्र सन्दिद्यते। fai प्रतिपानं मन्ताहस्िः, उत सक्ल्मन्तेण पानत्रयम्‌ !-इति | सक्षन्मन्तप्रयोगः,- दति केचित्‌ | कुतः “Vasa raw सकछलन्मन्तवाचनं क्षत्वा,””-इति वच- नात्‌ तदमङ्गतम्‌ कस्मात्‌ ate: gate: waa भवेति नं हि यदेवादिनः पिबति, परस्तादपि तदेव पिबति, इत्यप्रमत्तः शक्रोति वदितुम्‌ तस्मादस्यन्र द्रग्यमेदः। sata quifafa करणाच्चातर प्रतिपानं मन्ताहस्तिमवगच्छामः श्राह मध्ये तहि आचमनं प्राप्रोति १९ अन्ययोच्छि्टः*.कथं feta वतोयच्च पानं करिष्यति, aad ar afsafa ठते, उत्तरत

[8 प. to @.] सश्यख चम्‌ | २५५

भाचान्तोदकाय,-दति करणादटिहोच्छिष्टतेव भवतोल्यवम eta: | तस्मात्‌ , प्राणामिनिदो्रवत. सोमभक्तणवच भरक्षताचमनस्येव मन्त पाठः स्यात्‌ तथाच WHAT: |

“Ayah तथा MA Wy प्राणाडतोषु अनुच्छ्टो भवेद्िप्रो यधा वेदविदो विदुः | प्राणाहतिषु सोमेषु मधुपकं तथेवच ! प्रास्यद्ोमेषु way नोच्छिष्टो भवति दिजः"!

इति इटमपरं fet: मधुपकंसख पिवति-चोदना तावदुप- लभ्यते, मन्वे मत्तशब्दस्ुतिः। aa, fa wad पातव्यम्‌ x भ्राहोखित. दस्तेन भत्तयितन्यम्‌ १- इति aa केचिदाहुः | मन्तलिद्गगात. प्रसिदेशच इस्तेनं भकच्तयितव्यम्‌ | पििबति-चादना तु भोजनधन्स्य पृव्वापरदहिराचमनादेनिदच्यथरतयाऽप्य॒ पपद्यते, -इति। अपरे ब्रुवन्ति, मन्ताणामविधायकल्वात प्रसिदेखा- नैकान्तिकत्वात. विधिबलोयस्त्वाच्च पातेण पातव्यम्‌ ,-इति। अन्ये तु मन्यन्ते। मघुसंयोगात. द्रवश्चेन्मघुपकः स्यात्‌ , तदा UAT पातव्यम्‌ अध दघ्नः काडिन्धात्‌ पानानुपप(त्तिः, प्रागेव q aaa, तदा हस्तेन भच्तयितव्यम्‌-दइति | तदत्र भगः वन्तो भूमिदेवाः प्रकाणम्‌ १५॥ °

quit Saar १६

मधुपकस्य पिवेत ॥०॥१६॥०॥

२५६ गो भिक्लैयं fey १० ख]

भूय एवाभिपाय AF बराह्णाव TATA VS Ul

भूयः--पुनरपि, एवकारकरणात्‌ ,--तूष्छोमेव, भ्रभिपाय च्राभि- मुख्येन पौत्वा, शेषवशिष्टं ब्राह्मणाय दद्यात.। तच्च पुत्राय fasia ar, पुनरविशरेषेण यस्मै कस्मैचित्‌ कथं ज्ञायते ? “उच्छिष्टः कस्यचिन्न पातव्यं नापि दातव्यम्‌'”--दति शास्त्लान्तरे aya उच्छिष्टटानस्य श्रन्योच्छिष्टमत्तणस्य निषेघ्नात. 1 qaia च्छि्टमोजनन्तु प्रसिद्धमेव तथा स्मृत्यन्तरम्‌ “नोच्छिष्ट कस्यचिदृद्याटन्यत्र जायायुत्रशिषेभ्यः--इति। वरश्िडिऽप्याह। ““उच्छिष्टिमगुरोरभोज्यम्‌”--इति। तदभावे पुनरन्राह्मणायापि दयात्‌, तच्च अद्भिःसंप्रोच्य,- इति विशेषः। तथाच द्रया यणचुत्रम्‌ 'तदभावेऽङ्धिः सम्प्रोच्य।त्राह्मणायः'--इति | aaa यनोऽप्येवमेव सूतयाञ्चकार॥ १७॥ °

आचान्तोदकाय गीरिति नापितभ्ठि्रुयात्‌ १८

भआचान्तोदकाय अरहणौयाय | ताद्य चतुर्थीं, क्रियाग्रहणात्‌ ar | भआचान्तोदकमहंणोयमुहिश्य ,--दति वा वणंनौयम्‌ नापितो- गौरिति तिवारत्रयं ब्रूयात्‌ आचान्तोदकय,--इति yeaa sam दीतयति कथे नाम? यथा खल्वहणोयः णोति, aaa Tay ,-इलि | एवं खल्व (चान्तोटका्थंला कथनस्य aaa aa तु वययन्ति। श्राचान्तोटकाय्र,-दति aaa चतुर्थी) तेन, wed भाचान्तादके gatas’,

[ ४१. tea] रष्यमूचम्‌ | ६३५७

—sfa ¦ मधुपककभक्तणे उच्छिष्टता प्राप्रोति,- इति Garay आचान्तोद्‌काय ,--दत्यादह। तेन, इतः प्व मास्त्येवाचसमनम्‌ १९ ° tt

नापितेन तिगौँरित्यक्ते खल्बयमडणौयः , तमेव नापितम्‌ ,-

मुच्च गां aware fea’ मेऽभिधेहोति तं जद्यमुष्य चोभयोरुत्स॒ज गा मत्त्‌ ठणानि परिवतूद्क- मिति ब्रूयात्‌ १६

मुच्च गामिति मन्तं ब्रूयात्‌ | आद | समस्तमन्वा्ानं किमथम्‌ ? समान्नायप्रन्नापनार्थम्‌ | एवमेव AAA पाठायच्च। तेन, मै,-- sary निराकाङ्त्ायं नामप्रयोगः। तेन, असुष्य,--इन््य- ae एव स्थात्‌ ,- इति कचित्‌ ते खलुः ‘As fara at fa’ sa, दूति-कारं किमिति a लिखितवन्तः, -इति near: | तस्मात्‌ , “अमुष्य -पदस्थाने तावदरहयितुनीमादेणः कत्तव्यः। कुतः अदट्‌ःपदस्थाने नामादेणस्य प्रसिदत्वात्‌ समस्तमन्तास्नानं ‘aife’ 'श्रसुष्यः- इति पदयोरन्तरा शब्दा न्त राध्याहा शङ्का नित्यम्‌ अन्यथा, मम विष्णुदसस्य च,-- इत्येवं प्रयोगः स्यात्‌ तचा- युक्तम्‌ भेऽभिधेहोति मे--शब्देन तदथसिदेः'"-- इति के चत्‌ तेषामपि तदुक्तयचैव युका अ्रध्याहारशह्धाया BUM: समस्त aad किमर्थमिति a fat 1 मेऽभिधेहोति,-- इत्यत इतिकरणं किमर्थम्‌ ? परस्तान्मन्तपदस्य रूपान्तरतवप्रज्नापना- dq प्रामितिशन्द्रचेपात्‌ यथ।पठितानामेव मन्त पदानां प्रयो.

३५ मोभिलीःयं [saw]

Tey | तेन, “असुष्व'-परस्थाने ames: स्यात्‌ afe (तम्‌ --इ्न्यात्रापि स्यात्‌ नैष ae: इतिकरणात्‌ प्राक्तनेन (दित म्तम्‌'--इति पटेन तस्य सम्बन्धात्‌

तख्मादियभेवावधारणा ---समस्तमन्वाजान समामनायप्रन्ना- पनार्थ॑म्‌ मध्ये इतिकारकरणं ततः प्राक्तनस्य मन्वभागस्य यधा- AAS, पराचीनस्य AAW पदस्य स्थाने नामादेशस्च- TH) अन्यस्य पराचोनत्वेऽपि नामादटेशः, प्रमाणाभावात्‌ | नाप्यध्याहारः, समस्तमन्त्राम्ानात्‌ः-इति। तथा छन्दोम wera | “ayifenaqaada qa mfaaqa चेत्य हंयितु्नीम qarq’—<fa भट्माेऽप्युक्तम्‌ ,-“भेऽभिषेहौव्य- चरे तिशब्दप्रक्ेपात्‌ भमेऽभिधेहि'-इत्येव प्रयोगः तु facrargt- करणाय मे वक्तुरिति असुष्यपदस्धाने अ्रहयितुनामादेशः'-इति।

अत्र च, पट्यमानमन््रकार्ड !इति' पद a पद्यते, केवल माचाव्ये रैव उक्तमर्थं प्रतिपिपादयिषुणा ofan तदिति बोदव्यम्‌ | भटनारायणोऽपि प्र्तिप्तत्वमितिकारस्य सख्मषटमाचष्ट ) व्याख्याः तारोऽपि gata एवभेव प्रतिपन्नाः भवदेवभट्टोऽपि मन्ते लकारं लिलेख यच,-उक्तभट्भाष्यप्रतोकं लिखित्वा, रघु- नन्द्नेनोक्तम्‌ ,--“मेऽभिधेदोवल्यत्र भवदटेवभटेन यत्‌ इतिपदं लिखितम्‌ , तद्‌ हेयम्‌ , भटरभाष्यविरोधात्‌ , प्रमाणभावाचः,-- इति तदेव हेयम. कस्मात ? भटभाष्यविरोधाभावात्‌ aa खल्वि तिशब्दस्य प्र्तेपत्वकथनाद्यक्षमितिगब्टख मन्तानङ्गत्वसुक्तम्‌ प्रमाणात मन्वसमास्रायोऽष्येटसम्प्रदायश्च | तस्मात्‌ ,--भट-

[su,.ow. | यद्यमून्रम्‌ | ३५६४.

भाष्यपङ्कः स्त त्म्य पर्य्यालोचनात्‌ TAA TAA AAT ATTY प्रमायां प्रमाणविस्दच्च वणितमित्यनादरणौयम्‌ ॥०॥१८ net ततो नापितेन gat तामेव गामवलोकथन्रहणीयः,--

माता सद्राणा्िल्यनुमन्तयेत Pe I

RAIA सूत्रम ॥०॥२०॥ ०॥

fa सव्वैत्रैवाहंपक्य्णि नापितेन गौरित्युक्ते qa गाभिव्यक्ता माता सद्राणाभित्यमेन तामनुमन्वयेदह wa: ? एवं खलु प्रातम्‌ | एवं प्रापे इदमारभ्यते ,-

अन्यन्न यज्ञात्‌ NL? I

यन्नोऽनिष्टोमादिः | तस्मादन्यङेवं कुव्यात्‌ ०॥२१॥ °

aa afe fa कुर्यात्‌ उच्यते ,-

कुरुते धि यज्ञम्‌ २९

यन्नमघिक्षत्य,- इत्य धियन्नम्‌ यन्ञम धिक्लत्य यदहं णं क्रियते, तत नापितेन Whaat खल्वथमहणौयः कुरुतः इति ब्रूयात्‌) कुरुत आलभष्वमित्यगिखा सिप्र्तयः “कुरुतेति गवि प्रोक्तायां gare’ —ala लाय्यायनसूत्रम्‌ ॥२२॥ ON

कति पुनरहंणीया भवन्ति उव्यते,-

६६० गो firsts [sy १० खे. | षडर््या हा भवन्ति 23

अध्यमहणम्‌। Agee: | ते खल्विमे षट्‌सइयाक।- भवन्ति Wo HABIT

इमे agetia नामतो निरिश्यन्ते,-

आचाय्य त्विक्‌ Qrant राजा विबाद्यः प्रियी- ऽतिधिरिति॥ २४॥ प्राचाय्यः,- "उपनीय q a: शिष्यं वैदमध्यापयेत्‌ दिजः | WAN सरहस्यञ्च तमाचय्यं waa” | द्त्य॒तल्तगः | waa अनग्न्याघेयपाकयन्ञानम्निष्टोमादिकान्‌ मखान्‌ | यः करोति तनो यख सं तस्यति गहोच्यते'ः !

इत्यु तलक्षणः | स्रातकास्तयो व्याख्याताः राजा भ्रभिषेकादि- गुणयुक्तो नरेश्वरः विवाह्य विवाहयितव्यो जामाता,-- इत्येतत्‌ | प्रियः+--विद्यातपःप्रश्लिगुखैः प्री तिविष्योऽतिधि्य॑धोक्लक्तणः | इत्येते षडष्याहां नामतो नि्दिं्टाः। faa:—sfa विशेषणात्‌ विद्यादिगुणवानेवातिधिरष्यीहां भवति, नयः कञ्चित्‌ - दति दश्यति॥ ॥२४॥ °

किमेतानाचाय्यादरीन्‌ सज्लदेवा हयेत्‌ ? ai किन्ति १,-

परिसंवत्स रानहयेयुः २५

[eu tca] ग्द्यष्टतम्‌ | Bar

परिगतः daa येषां, तान्‌ परिसंवत्सरान्‌ भचाथादीन्‌ अर्द- येयुः "पुनर्‌'-- इति प्राचौीनसिहाप्यन्रीयते। सध्यमणिन्या- यात्‌ तेन, एकस्मादहणकालादारभ्य संवत्सरादूदैमागतानेता- नाचय्यादौन्‌ पुनरहयेयुरित्यर्थः ०॥२५॥ |

पुनयन्ञविवाहयोश्च पुनयन्ञविवाहयोश्च २६

यन्नविवाहो व्याख्यातौ तयोनिंमित्तभूतयोः संवच्छरमध्येऽप्या- गतएनाचाव्यादौन्‌ पुनरदयेयुः। अपर श्राह) शयन्नविवाहथो- निमित्तयोर्व्वागपि संवत्सराटत्िगाच व्यं प्राप्तो पुनरर्हयेयुः', दति चः समुचये परिसंवत्सर कालमेव समुचखिनोति। पुनयन्न विवाह्यश्च पुनयन्नविवदयोख,- इति सूत्राभ्यस; भस्रपरि- समाभ्चि द्योतयति to Were te

अचेव शिवम्‌ |

प्रा ण्डिव्यस्य महासुनेरकलुषे वंशे प्रसंभोत्तरे

सौ राव्धावकलद्कमच्छलवपुः कान्तः कलानां निधिः 1

वाक्पौयूषकरं हरव्रतितरां चेतांस्रौणमपि

सान्तोऽभूत्‌ परमाकवोधनिपुखोभोरीष्वनासक्तघोः

राघाकान्तो निरवधि मतः सव्वधा सञ्जनानां

मेधोत्वषेप्रथितमदहिमा धौमतामग्रमख्खः |

श। स्व लपञ्यसनरसिकः सब्रिठत्तोऽन्यटोषात्‌

AA दोषाकर इव सतामाकरो SATA ४६

गों zeta [ay tom. |

faaraarits इति afaet- यः wafaarangeafire: | काले fad वाक्वसुदकपथ्यं

यथोपदेष्टा$ऽगमवन्ननानाम्‌

क्षपापारावारः खलु शरणं रूढ्विपदां

परानिष्टदेष्टा परमभिनिविष्टः खुतिविधो |

स्फर द्क्तिशद्ाविमलमतिसचेगि रिसुता-

UMA ACHAT CHACY मधुकरः ASAUATAT परःसहस्रा- ननन््यक्छाम्बानपि शिष्यसङ्कान्‌ | यश्चान्तकाखे विखसन्नं दें सुरापगातोररखान्तरखः

अहे तवादनिरतो नबावतार इव भक्तियोगस्य

परिमितो यतुप्रेमा रोमाच्मिषादलचत्ति वाद्चेऽपि॥

केनापि कश्चिञ्पि वा कथद्धित्‌ प्रवत्तिते विश्वपतेः wer | वाख्प्रपूरः परितः प्रसपंन्‌ वपुविभोः क्ञावयतेश्म aera

खरौ चन्द्रकाम्तनामा ब्रह्मविदः RTA घरादेवः।

तस्माश्हानुभावा्तकालद्ारलान्डछनो जातः

सोऽयं ब्रह्ममयी शतो मतिमतामाराधनेषु रुकः पितैवामरणगुव्वैन्‌नमतिना भूयो विन तोऽर्ट यत्‌

[४१. tog. | गद्यदचैम्‌) २६२

तस्योचै्रणारविन्दङ्ञपयाऽन्येषां गुखूणान्तथा किच्िद्)धलवोदय।तिचपलः शाद्‌ लविक्रोडितम्‌ HASTA AAMT कंकयेषुं यः।

पुण्ये सेरपुर रम्ये करोति वस्तिं इिजः॥

खौ मददिजयिनौ देवौ aia भारतेश्वरो | यहङ्सास्राज्यगतं तद्क्ताधिक्तान्नघा

मन्वादीनां सम्यक्‌ तथा वचांसि निबन्धृकत्‌ णाम्‌ | बुद्धया विच्य भुयो मोमांखाहितयमप्यथालोचख गौतमकणादतन्तमवलोक्य कपिलसुनिरचिततन्मपि | पपि पतच्ञलितन्वं सामानि विश्रेषतः समालोच्य लाख यनौयकल्य' द्राद्यायणशरचितमाश्वलायनक्षतम्‌ गण्यान्तरकत णां परिशिष्टक्ञताच्च विचायं वचः रचश्राद्चकार भाष्यं कटिनच्छन्दोगग्डद्मसूतेषु |

खी चन्द्रकान्त एतत्तरलाल्पमतियंधाबुदि i

वेदाङ्‌र लचन्द्रे शकनरपतिहायने AAAs | भाखिनमङ्गलवारे रसेन्दुदिवसे कलिस्तख्य

खव लितं यदत्र देवान्नदखिलमखिलेष्वरः शमं नयतु | प्रोणातु परपिताऽसौ बालकपरिचापलादस्मात्‌ मन्दोत्तममध्यानासुपासकानामनुग्रहाथं यः

धत्ते विविधशरौरं इरतु दुरितं ममेशनः॥ यस्यान्नाविवथाऽचलापि चलति भ्राम्यन्ति wa ग्रहा वातो वाति तपत्यथापि तपनो waar धावति |

२६४ | गोलीय [ 91, १० ङ, |

यः aaa गतोपि नैव सुमहानप्यन्तिके wae सोऽयं Wachee प्रकुरुतादन्तेऽपि मे मङ्गलम्‌ पित्रोश्चरणसरोजं विकसतु हदये ममानि़ं aq | तमसां विषटनदक्ताः स्फरन्ति नखरेन्द्वों यत्र सन्तः सन्ति जगतस ये पंरगुखं दोषोत्करे रातं agi परिशोध्य ay बहुलीक्व्वैन्ति fasta: | तेषां तदृन्रतभेव, तेषु विफला सत्यं कछपाप्राथना तद्वक्किश्च तमानसासतु शिरसा तेभ्यो aU

इति महामहोपाध्यायराघाकान्तसिद्धान्तवागौश्रभट् चाय्यामज गरौचन्द्रकान्तत कालद्मरभट चायस्य क्तो गोभिलौ यरद्यसूत्रभाष्ये चतुयप्रपाठटकस् दशमो खण्डिका समाप्ता ° समाप्तश्चायं चतुथः प्रपाठकः ° समाप्तच्चेदं गोभिलग्रद्य सुचभाव्यम्‌ °

शुभमस्तु Mw

ta

+ + ~ ~ ~ ~ ^ f \ ht rl : iw . r

“en १६ ५५

नक

ah 9

तः ( x

, ¥ "शा aw. *

| 4 * =. avy" क्कु i 7

~~ : & ¥ a? |

> ध) ,\) ) wal ४१

be!

book that is

moe

ह)

5 = >

Department of Archaeology